SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ पञः सक ३२९ यत्व । १० १०३९-१०४३] व्युत्पत्तिरलाकरकलिता ४६९ सीसं तु सीसपत्रकम् ॥१०४०॥ १ वङ्गति द्रवत्वं गच्छति वङ्गम् । 'वगि गतौ' (भ्वा.प.से.), पचाद्यच् । २ त्रपते इवाऽग्नेराशु द्रवणा- ३० नागं गण्डूपदभवं वनं सिन्दूरकारणम् । दिति त्रपु क्लीबें । 'त्रपूषु लज्जायाम्'(श्वा.आ.वे.), 'मृ म ॥१०४१॥ (शृ)स्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च'(उणा१ सिनोति बध्नाति पारतमिति सीसम्, क्लीवे ।। १०)इत्युप्रत्ययः । उसन्तोऽप्ययम्, त्रपुः, त्रपुषी, त्रचूंषि इत्यादि । ३ स्वर्णाज्जायते स्वर्णजम् । 'पञ्चम्यामजातौ' वैजयन्ती तु-"सीसोऽस्त्री''[वैजयन्तीकोष:३।२।२९॥] इति ३।२।९८॥ इति डः। ४ नागं जीवयति नागजीवनम्। पुंस्यप्याह । 'षिज बन्धने '(स्वा.उ.अ.), 'षिञः सक् 'जीव प्राणने '(भ्वा.प.से.), हेतुमण्णिजन्तः, नन्द्यादित्वादीर्घत्वं च '( )इति सक्दीर्घत्वे । २ सीसं च तत् पत्रं ल्ल्युः । ५ मृदु कोमलमङ्गमस्य मृद्वङ्गम् । ६ रज्यतेचं सीसपत्रम् । स्वार्थे कनि सीसपत्रकम् ॥१०४०॥ ३ ऽनेनेति रङ्गम् । 'रञ्ज रागे'(भ्वा.दि.उ.अ.), करणे घञ्, न गच्छति द्रव्यत्वादिति नागम्, क्लीबे । अमरस्तु पुंस्य 'चजोः-७।३५२॥ इति कुत्वम् । रङ्गतीति । 'रगि गतौ' प्याह । 'नभ्राण्नपात् - '६।३ ७५ ॥ इति साधुः । ४ गण्डू- । (भ्वा.प.से.), अज्वा । ७ गुरु पत्रमस्य गुरुपत्रम् । ८ ४० पदेभ्यो भवति गण्डूपदभवम् । अच् । ५ उप्यते वप्रम् । पिच्यते(पिच्च्यते) कुट्ट्यते पिच्चटम् । 'पिच्च कुट्टने' 'टु(डु)वप् बीजतन्तुसन्ताने'(भ्वा.उ.अ.), 'ऋजेन्द्र-'(उणा (चु.उ.से.), ‘शकादिभ्योऽटन्'(उणा-५२१)। ९ चक्रस्य १८६)इति साधुः । वर्णोत्कर्षे बीजत्वादुप्यत इति व्यु संज्ञाऽस्य चक्रसंज्ञम्। १० ताम्यत्यग्निसम्पर्कात् तमरम् । त्पत्तिः । ६ सिन्दूरस्य कारणं सिन्दूरकारणम् । ७ वर्धते 'तमु ग्लानौ'( ), अरन्प्रत्ययः । ११ नागाज्जायते नागवर्धम्, अस्त्रियाम्। "वो ना''[ ]इति तु माला । 'वृधु जम्। १२ कसति कस्तीरम् । 'कस गतौ'(भ्वा.प.से.), वृद्धौ '(भ्वा.आ.से.), 'ऋजेन्द्र '(उणा-१८६)इति साधुः । 'जम्बीराभीर-'(हैमोणा-४२२)इति निपात्यते । १३ आली८ स्वर्णस्याऽरि: स्वर्णारिः, पुंसि । ९ हेम्नो वर्णोत्कर्षार्थ यते स्म आलीनम् । 'लीञ् विलयने'( ), क्तः , योगें श्रेषे इष्टं योगेष्टम् । स्वर्णारिश्च योगेष्टं च स्वर्णारि 'ओदितः'८।२।४५ ॥ इति निष्ठानत्वम् । १४ सिंहलदेशोयोगेष्टे, अत्रेतरयोगद्वन्द्वाद् द्विवचनम् । १० यवनानामिष्टं। द्भवात् सिंहलम् । चतुर्दश वङ्गस्य । 'तरूउं कथीर' २० यवनेष्टम्, क्लीबे । ११ सुवर्णं करोति कायति वा इत्यादिभाषा । शेषश्चाऽत्रसुवर्णकम् । 'बहुलमन्यत्राऽपि-'( )इति डः । एकादश "त्रपुणि श्वेतरूप्यं स्यात् शठं सलवणं रजः । सीसस्य । शेषश्चात्र परासं मधुकं ज्येष्ठं घनं च मुखभूषणम् ॥१॥" "सीसके तु महाबलम्, वातपट्ट समोलूकं कृष्णं च त्रपु [शेषनाममाला४१६१ ॥] इति ॥१०४२॥ बन्धकम्"[शेषनाममाला ४१६०॥] इति ॥१०४१॥ वनं वपु स्वर्णजनागजीवने स्याद् रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकं मृद्वङ्गरङ्गे गुरुपत्रपिच्चटे । खर्जूरं च हिमांशुहंसकुमुदाभिख्यम् १ रूप्यति रूप्यम् । 'रूप विमोहने ( ), स्याच्चक्रसंज्ञं तमरं च नागज 'शिक्याऽऽस्य-'(हैमोणा-३६४)इति निपात्यते । २ कलं कस्तीरमालीनसिंहले अपि ॥१०४२॥ मनोज्ञं धौतं कलधौतम्। (३ तारयति तारम्) । ४ रज्यते १. '-के' इति५ ॥ २. 'पारं-' इति३, 'पारि-' इति४॥ ३ ३प्रतौ नास्ति ॥ ४ ३.५प्रत्योः नास्ति॥ ५ प्रतौ नास्ति ॥ ६ 'बीजसन्ताने' इति१, क्षीरतरङ्गिण्यादयश्च ॥ ७ -' इति१.३॥ ८ '-ग-' इति१.५॥ ९ 'कारयति' इति१॥ १०. 'चीनपर्ट' इति१, 'चीनपिष्टं' इति३ ॥ ११. 'त्रपुः' इति१.३.४।। १२. 'त्रप्यते' इति४.५॥ १३. '-रशुद्धवर्णादिति' इति५ ॥ १४ 'त्रपुः' इति३॥ १५. 'क्लीबलिङ्गः' इति३॥ १६. ४प्रतौ नास्ति ॥ १७ '-दौ' इति१ ॥ १८. 'प्राणधारणे' इति३, क्षीरतरङ्गिण्यादयश्च ॥ १९. इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते ॥ २०. 'पिच्छ' इति मैत्रेयसायणौ ॥ २१. 'शक्या-' इति३॥ २२. क्षीरतरङ्गिण्यादौ ग्लानार्थकतमुधातुर्न दृश्यते, अपि तु काङ्क्षार्थकः ॥ २३. 'स्मेति' इति३॥ २४ '-रुउं' इति१, 'तुरुऔ' इति३, ‘-उ' इति५॥ २५. 'शण्ठं' इति२.४.५ ॥ २६. 'रूप रूपक्रियायाम्' इति क्षीरतरङ्गिण्यादयः ॥ २७ कोष्ठान्तर्गतपाठः २.३.४.५प्रतिषु न दृश्यते ॥ लानार्थकतमुधातुर्न दृश्यत, प्रतौ 'वा' इति दृश्यते । इति३॥ १६. उ' इति५ ॥ २५. : २.३.४.५प्रतिषु न Jain Education Intemational Education international For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy