SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ १०३५-१०३८] व्युत्पत्तिस्त्नाकरकलिता ४६७ खनिः खानिः"[ ]इति द्विरूपकोषः । ४ गञ्जन्ति शब्दा- "लोहोऽस्त्री"[अमरकोषः२।९।९८॥] इत्यमरः। 'लूञ् छेदने' यन्तेऽस्यां गञ्जा, पुंस्त्रीलिङ्गः । 'गजि शब्दे '(भ्वा. (त्या.उ.से.), 'लूञो(लूगो) ह:'(हैमोणा-५८६)इति हः । प.से.), अच् । चत्वारि 'आगर' इति ख्यातस्य ॥ 'लुह कत्थनादौ'( )वा, ततोऽच् । २ कालं च तदयश्च धातुस्तु गैरिकम् ॥१०३६॥ कालायसम् । 'अनोऽश्यामःसरसां जातिसंज्ञयो: '५।४। ९४ ॥ इति टच्समासान्तः। ३ शस्यतेऽनेन शस्त्रम् । 'शसु १ दधाति शोभामिति धातुः, पुंसि । 'डुधाञ् हिंसायाम्'(भ्वा.प.से.), 'दाम्नीशसु(शस)युयुज-'३।१।१८२ ॥ धारणादौ '(जु.उ.अ.), 'सितनिगमिमसिसि(स)च्यवि-'(उणा इति ष्ट्रन् । ४ पिण्ड्यत इति पिण्डम् । 'पिडि सङ्गाते' ६९) इति तुन् । २ गिरौ भवं गैरिकम् । अध्यात्मा (भ्वा.आ.से.), घञ् । ५ परशवे इदं परशव्यम्, तस्य दित्वाट्ठञ् । गिरिक भवमिति वा । तत्र गिरिकादण् शेषे, विकारः पारशवम्, अस्त्रियाम् । 'कंसीयपरशव्ययोर्यजजौ क्लीबेऽयम् । पुंस्यपीति गौडशेषः । द्वे 'सोनागेरू' इति लुक् च'४।३।१६८ ॥ इत्यञ्, यतो लुक् । गौडस्तु-"शूद्रायां ४० १० ख्यातस्य । "उच्यते गैरिकं धातुः ''[हलायुधकोश:२। विप्रतनये पारस्त्रैणेयशस्त्रयोः, भवेत् पारशवः पुंसि"[]इति। १७० ॥] इति हलायुधः । “रागद्रव्ये द्वौ''[]इति तट्टीका । षण्ढे त्वरुणः। ६ हन्यते धनम् । 'हन हिंसागत्यो:'(अ. अमरस्तु-"धातुर्मन:शिलाद्यद्रे:''[अमरकोषः२।३।८॥] इति प.अ.) ॥१०३७॥ ७ गिरेः सारः श्रेष्ठः स्थिरभागो वा मन:शिलादिगिरिसम्भवं सर्व सामान्येन धातुशब्देनाऽऽह । गिरिसारम् । ८ शिलाया अश्मनः सारं शिलासारम् । यदाहु: यत्स्मृतिः-"अश्मभ्यो(अश्मनो) लोहमुत्थितम्''[मनुस्मृतिः, "सुवर्णरूप्यताम्राणि हरितालं मन:शिला । गैरिकाञ्जनकासीसलोहसीसाः सहिङ्गलाः ॥१॥ अध्या-९, थो-३२१] । एतौ क्लीबे, पुंस्यप्यमरः । ९ गन्धकोऽभ्रकमित्याद्या धातवो गिरिसम्भवाः ॥"[]इति । तेजयति तेज्यते [वा] तीक्ष्णम् । 'तिज निशाने क्षमायां ततो धातुशब्देन विशेषणप्रसिद्धिः ॥१०३६ ॥ च'(भ्वा.प.से.), 'तिजेर्दीर्घश्च कस्न: '(उणा-२९८)इति स्नः । १० कृष्णेन द्रव्येण आमिषति स्पर्धत कृष्णाशुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी । मिषम्। 'मिष स्पर्धायाम्'(तु.प.से.), 'इगुपध-'३।१।१३५॥ ५० १ शुक्लश्चाऽसौ धातुश्च शुक्लधातुः, तत्र । २ इति कः। ११ एति द्रवीभावमिति अयः। 'इण् गतौ' पाके शुक्ला पाकशुक्ला । ३ कठन्त्यनया कठिनी । (अ.प.अ.), 'इणोऽनागसी '(उणा-६३७) इत्यसुन्। “एति 'कठे कच्छ्रजीवने'(भ्वा.प.से.), बाहलकादिनच । ४ खट गच्छत्यङ्गलीयकादिरूपेण शरीरं ऋक्थक्रयसंविभागादिना आकाङ्क्षोऽस्त्यस्याः खटिनी । 'अत इनिठनौ'५।२। पुरुषात् पुरुषान्तरं गच्छत्यनेन धर्मदानादीनित्ययः"[ ] ११५ ॥ इतीनिः । ५ खटति खटी । 'खट आकाङ्क्षा- इति भाष्यम् । अयसी, अयांसि इत्यादि क्लीबे । एकायाम्'(भ्वा.प.से.), अचि, गौरादिः । कखटीत्यपि । पञ्च दश लोहस्य ॥ [शेषश्चात्र- "स्याल्लोहे धीनधीवरे" 'खडी' इति ख्यातायाः ॥ [शेषनाममाला४।१५९।] ] || लोह कालायसं शस्त्रं पिण्डं पारशवं घनम् सिंहानधूर्तमण्डूरसरणान्यस्य किट्टके ॥१०३८॥ ॥१०३७॥ १ अस्य लोहस्य ध्मायमानस्य किट्टके मले, गिरिसारं शिलासारं तीक्ष्ण-कृष्णामिषे अय: । हिनस्ति पाण्डुरोगमिति सिंहानम् । पृषोदरादिः । शिवाण ६० इत्यपि । शियत इति । 'शिघि आघ्राणे'(भ्वा.प.से.) ३० १ लुनाति छिनत्ति लोहम्, पुंक्लीबलिङ्गोऽयम् । अस्माद् ‘आनक(आणको) लूशिघि(लूशिङ्घि)धाञ्भ्यः' १. "खनिरेव मता खानिः इति द्विरूपकोशः" इति पदचन्द्रिकारामाश्रम्यौ, भा-२, शैलवर्गः, श्री-४५, पृ.६५ ॥ २॥३७॥, पृ.१६१ ॥ २. '-न्ते' इति३॥ ३. '-5' इति३ ॥ ४. '-तायाः' इति४॥ ५. 'के' इति३.५, '-क-' इति४॥ ६. द्र. अम.क्षीर.२।३।८॥, पृ.७९-८०॥, पदचन्द्रिका, भा२, शैलवर्गः, शो-४६, पृ.६६ ॥, रामाश्रमी२।३ ७ ॥, पृ.१६२ ।। ७. '-पेण-' इति१.३॥ ८. '-द्धः' इति५॥ ९. 'कठि' इति१.२ ।। १०. '-क्षको-' इति२ ।। ११. 'अयम्' इति ४प्रतौ नास्ति ॥ १२. ३प्रतौ नास्ति ॥ १३. 'पिड्यते' इति५ ॥ १४. 'कंशी-' इति३.४॥ १५. '-तेः' इति१ ॥ १६ 'क्स्नः' इत्युणादिगणसूत्रे नास्ति ॥ १७. 'ते' इति५ ॥ १८. 'इण आगसि'(उणा-६३७) इत्युणादिगणसूत्रम् ॥ १९. 'गच्छन्त्य-' इति३.४.५ ।। Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy