SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४६६ अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, पृथ्वीकायः अधोभूमिरुपत्यका । सोऽदिः'(उणा-१२७) इत्यनुवृत्तौ 'दृणातेः सुग्(पुग्) ह्रस्वश्च' १ पर्वतस्याऽऽसन्ना अधोभूमिः उपत्यका । अत्रा (उणा-१२७)इत्यदिप्रत्ययः इति सुग(पुग्) ह्रस्वत्वं च । ऽपि 'उपाधिभ्यां त्यकन्नासन्नाधिरूढयो: ५।२।३४॥ इति त्य दृषद् दान्ता मूर्धन्यमध्या । "कषायकूष्माण्डमहिषो वृषभकन् । " 'अद्रेः '[अमरकोषः२।३१४॥] इत्यस्य सम्बन्धिमा व्योषदृषदः ''[ ] इत्यूष्मविवेकात् । ""शरद्-दरद्-दृषदृशेः' त्रोपलब्धकत्वादन्यत्राऽपि, “समुद्रोपत्यका [हैमी] पर्वता ( )इति दृशेरित्प्रत्ययः, इकारस्य चाऽकारः, तकारस्य दत्वं धित्यका पुरी"[भट्टिकाव्यम्, सर्गः-५, शो-८९]इति भट्टिः'' च निपात्यते, तेन दृशदिति चान्द्रोणादिसाधनात् तालव्य[]इति स्वाम्यादयः । एकमद्रिसमीपे आसन्नाधोभूमेः ॥ मध्याऽपि"[]इति सर्वधरः ॥१०३५॥ ५ गिरति ग्रावा, पुंसि । 'गृ निगरणे'(तु.प.से.), प्राग्वत् (थो-१०२७)। ६ स्नुः प्रस्थं सानुः शिलति शिला, तालव्यादिः । 'शिल उञ्छे '(तु.प.से.), 'इगु१ स्नौत्यम्भोऽस्मादिति स्नुः, पुंसि । 'ष्णु प्रस्रवणे' पध-'३।१।१३५ ॥ इति कः, भिदादित्वादङ् । ७ उप समीपे ४० १० (अ.प.अ.), मितव्वादित्वाड्डः । २ प्रतिष्ठन्तेऽस्मिन् लाति उपलः, पुंक्ली .। 'ला दाने'(अ.प.अ.), 'आत:-' समभूभागत्वादिति प्रस्थम् । 'ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.), ३२॥३॥ इति कः। उप्यत इति वा । 'तृपिवपि-(हैमोणा'घबर्थे कविधानम्'(वा-३।३।१०८॥)इति कः, 'आतो लोप ४६८)इति किदलः । सप्त पाषाणस्य ॥ इटि च'६।४।६४ ॥ इत्यालोपः । ३ सनोति ददाति सुखम्, गण्डशैलाः स्थूलोपलाश्च्युताः । सन्यते सेव्यते वा सार्नुः । 'षणु दाने'(त.उ.से.), 'वन षण संभक्तौं'(भ्वा.प.से.) वा, 'द्रसनिजनि-'(उणा-३)इत्यादिना १ भूकम्पादिना पर्वताच्च्युता गलिताः स्थूला महान्त उपलाः प्रस्तरा गण्डशैला: प्रोच्यन्ते । "गण्ड: उण्(जुण)। पुंक्लीबलिङ्गावेतौ । “प्रस्थ: सानुरस्त्रियाम्" कपोले पिटके"[विश्वप्रकाशकोशः, डान्तवर्गः, भो-८]इति [अमरकोष २।३।५।।] इत्यमरः । "सानुः प्रस्थम्''[हला विश्वः । शैलानां गण्डा इव गण्डशैलाः । राजदन्तादिः । युधकोश:२।१६६ ॥] इति हलायुधः । "पर्वतस्य समभूदेशे 'स्थूलोपलाः' इत्युपलग्रहणमुपलक्षणम्, तेन "-लीलां दधौ द्वौ''[ ]इति तट्टीका । त्रीणि पर्वतसमभूभागस्य ॥ राजतगण्डशैलाः" [शिशुपालवधम्, सर्गः-४, श्लो-१३]इति ५० २० अश्मा तु पाषाणः प्रस्तरो दृषद् ॥१०३५॥ माघप्रयोग माघप्रयोग उपपद्यते । “चेलुश्चण्डा(-श्चण्डं) गण्डशैला इवेभाः"[शिशुपालवधम्, सर्गः-४, शो-६] इत्यपि माघः । ग्रावा शिलोपलः एकं 'गडा' इति ख्यातस्य ॥ १ अश्नुते व्याप्नोति अश्मा, पुंसि । 'अशूङ् स्यादाकरः खनिः खानिर्गञ्जा व्याप्तौ'(स्वा.आ.से.), '-मनिन् '(उणा-५८४) इति मनिन् । १ आकीर्यन्ते धातवोऽत्रेति आकरः। 'कृ विक्षेपे' २ पार्श्व षनति व्याप्नोति पाषाणः । 'वन षण संभक्तौ' (तु.प.से.), 'पुंसि संज्ञायाम्-'३।३।११९ ॥ इति घः । २ (भ्वा.प.से.), 'कर्मण्यण'३।२।१॥, पृषोदरादिः । पषति खन्यते धातुलाभायेति खनिः । 'खन खनने '(भ्वा.उ.से.), बाधते पादाविति वा । 'पष बाधने'( ), 'पषेर्णित्'( ) 'खनिकष्यज्यमि(कष्यज्यसि)-'(उणा-५७९)इति इः । इत्यानच् । मूर्धन्यमध्योऽयम् । "संहर्षपाषाणपुरीषदूषिका डीषि खनी । "धतगम्भीरखनीखनीलिम" नैषधीयचरितम, निषेधदु:षेधमृषानुषङ्गिणः''[ ] इत्यूष्मविवेकात् । ३ प्रस्तु- सर्ग:-२, शो-२५] इति नैषधः । ३ 'इजजादिभ्यः '(वा- ६० णोति आच्छादयति प्रस्तरः । 'स्तृञ् आच्छादने'(स्वा.उ.अ.), ३३।१०८ ॥)इतीजि खानिः, बित्त्वाद् 'अत उपधायाः' ३० अच् । ४ दृणाति दीर्यते वा दृषद्, स्त्रीलिङ्गः । 'शूद्रभ- ७।२।११६ ॥ इति वृद्धिः । स्त्रीलिङ्गावेतौ । “आकरस्तु १. अम.क्षीरस्वामिकृतटीकायां न दृश्यते ॥ २. 'स्नु' इति३॥ ३. 'प्रश्र-' इति१.३॥ ४. १.३.४.५प्रतिषु नास्ति ॥ ५. 'भक्तौ' इति स्वामी ॥ ६. इतोऽग्रे ४प्रतौ 'वा' इति दृश्यते ॥ ७. 'षन' इति४॥ ८. 'संहर्षण-' इति ॥ ९. द्र. पदचन्द्रिका, भा-२, शैलवर्गः, शूो-४२. पृ.६१ ॥ १०. '-द्' इति१.४॥ ११. द्र. रामाश्रमी २॥३४॥, पृ.१६० ॥ १२. 'चन्द्रो-' इति३॥ १३. '-ध्योऽपि' इति३ ॥ १४. १प्रतौ नास्ति ॥ १५. '-लः' इति३ ।। १६. 'गं-' इति१, 'गि-' इति४॥ १७. 'खनु अवदारणे' इति क्षीरतरङ्गिण्यादयः ॥ १८. 'माघः' इति३ ॥ १९. -निः' इति३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy