SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ९९२-९९४] व्युत्पत्तिरत्नाकरकलिता ४४३ सौधं तु नपमन्दिरम् ॥९९२॥ राज्ञ एव स्यादिति सौधादस्य विशेषः, प्रासादसौधयोरे कार्थतेति केचित्''[] इति स्वामी ॥ १ लेपस्य द्रव्यं सुधा, तद्योगाद् ज्योत्स्नादित्वादणि सौधम्, क्लीबे । “सुधया धवलीकृतं सौधम्" हर्म्यं तु धनिनां गृहम् ॥९९३॥ [अभि., स्वोपज्ञटीका ४।९९२॥] इत्याचार्याः । "सुधा १ हरति मनो हर्म्यम्। 'हञ् हरणे'(भ्वा.उ.अ.), धवलितं सौधम्''[हलायुधकोशः२।२९४ ॥] इति हलायुधः। 'मध्यविड्यशिक्य-'( )इत्यादिना निपातनात् साधुः । सौधमित्यव्युत्पन्नोऽपि राजसदनवाची । अत एव माघे- एकं धनवद्गृहस्य ॥९९३॥ "सेना सुधाक्षालितसोधमसम्पदाम्''[शिशुपालवधम्, सर्ग:- मठाऽऽवसंध्याऽऽवसथा: स्यछात्रवतिवेश्मनि । १२, श्लो-६२)]इति । एकं नृपमन्दिरस्य ॥९९२॥ १ मठन्ति निवसन्त्यत्र, मठ्यतेऽत्रेति मठः, ४० उपकारिकोपकार्या त्रिलिङ्गः । 'मठ मदनिवासयोः'(भ्वा.प.से), घञर्थे कः । १ उपकरोति उपकारिका । उपपूर्वः 'डुकृञ् " 'पुंसि संज्ञायाम्'३।३।११८ ॥ इति घ:"[] इति केचित् । करणे'(त.उ.अ.), ण्वुल् । "उप अधिकं करोति उप- २ आवसथ एव आवसथ्यम्। 'अनन्तावसथ-'५।४।२३ ॥ कारी । 'कर्मण्यण'३।२।१॥, स्वार्थे कनि उपकारिका"[] इति व्यः । ३ आवसन्त्यत्र आवसथः । 'वस निवासे' इति तु स्वामी । २ उप अधिकं क्रियते उपकार्या । (भ्वा.प.अ.), 'उपसर्गे वसे: '(उणा-३९६)इत्यथप्रत्ययः । 'ऋहलोर्ण्यत्'३।१।१२४॥ । “गृहस्थानं स्मृतं राज्ञामुप- छात्राणां वतिनां च वेश्म गृहम्, तस्य त्रीणि॥ कार्योपकारिका''[हलायुधकोषः २।२९० ॥] इति हलायुधः । र "राज्ञां गृहभेदे पटादिमये द्वौ"[ ]इति तट्टीका । द्वे पटमण्ड १ पर्णप्रधाना शाला पर्णशाला। शाकपार्थिपादिराजसदनस्य । 'लूगडा प्रमुखनो घर' इति भाषा ॥ वादिः । "पर्णमित्युपलक्षणम्, तेन पर्णतृणादेः शाला पर्णसिंहद्वारं प्रवेशनम् । शाला शाला''[ अभि., स्वोपज्ञटीका-४।९९४] इत्याचार्याः । २ ५० १ सिंहस्येव द्वारं सिंहद्वारम् । २ प्रविश्यते- "उटस्तुणपर्णादिः "[]इति देशीकोषः । ततो जायत इति २० ऽनेन प्रवेशनम् । 'विश प्रवेशने'(तु.प.अ.), 'करणाधि- उटजः, ह्रस्वादिः । 'पञ्चम्यामजातौ'३।२।९८॥इति डः । करणयोश्च'३।३।११७॥ इति करणे ल्युट । गृहादि- पुंक्लीबलिङ्गोऽयम् । “उटजोऽस्त्रियाम्''[अमरकोषः२।२।प्रवेशे प्रथमद्वारस्य द्वे । यदाह राजवल्लभो नगररचनाधि- ६॥]इत्यमरः । "वट्यते वेष्ट्यते तृणपर्णादिभिरित्युटजः कारे-“सिंहद्वारचतुष्टयं च, खटकीद्वाराणि चाऽष्टौ, तथेति [मुनिकुटीरः, पुंक्लीबलिङ्गः,] 'उटजादयः '(हैमोणा-१३४) इदं हि गृहादीनां गमनागमनप्रथमद्वारे वर्तते"[] इति इत्यजे निपात्यते"[अभि.,स्वोपज्ञटीका-४।९९४ ॥] इत्यागृहावसरे उक्तम् ॥ चार्याः । द्वे मुनिवेश्मनः ॥ प्रासादो देवभूपानाम् चैत्यविहारौ जिनसद्मनि ॥९९४॥ १ गृहमित्युत्तरतः सम्बध्यते । प्रसीदन्ति नय १ चीयत इति चित्योऽग्निः । 'चित्याग्निचित्ये नमनांस्यस्मिन्निति प्रासादः । 'षद्लु विशरणादौ'(भ्वा.- च'३।१।१३२ ॥ इति साधुः । तस्येदं चैत्यम् । 'तस्येदम्' ६० तु.प.अ.), अधिकरणे घञ्, 'उपसर्गस्य घञ्यमनुष्ये-' ४।३।१२०॥ इत्यण् । २ विहरन्त्यस्मिन्निति विहारः, पुंक्ली. । ३० ६।३।१२२॥ इति दीर्घः । देवानां भूपानां च गृहनामै- 'हृञ् हरणे'(भ्वा.उ.अ.), अधिकरणे घञ् । अमरस्तु कम् । "गृहमिष्टकादिरचितं प्रासादो देवतानरेन्द्राणाम्" "चैत्यमायतनं तुल्ये''[अमरकोषः२।२७॥]इति, "बौद्धानां [हलायुधकोशः २।२९३ ॥] इति हलायुधः । "सौधं हि विहारोऽस्त्री"["] इति च चैत्यविहारौ भिन्नार्थावाह । तत्र १. इतोऽग्रे २.५प्रत्योः 'माघे' इति दृश्यते ॥ २. द्र. पदचन्द्रिका, भा-२, पुरवर्गः, श्लो-२८, पृ.४२ ॥ ३ अम.क्षीरस्वामिटीकायां न दृश्यते ॥ ४ '-डां' इति१॥ ५ -नां' इति१.२॥ ६ -स्यैव' इति१॥ ७ -नेति' इति१॥ ८ 'अधिकरणे' इति३॥ ९. '-त्तरः' इति२॥ १०. '-विशिक्य-' इति३॥ ११. '-याः' इति३॥ १२. अमरकोषे न दृश्यते ॥ १३. द्र. स्वोपज्ञटीका ४।९९४ ॥, पृ.२२० ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy