SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ वेतस्व ४२४ अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, पृथ्वीकायः (३५)]इति शब्दप्रभेदोक्तेः कुमुदशब्दाद् वा मतुप् । १ नद्यम्बुभ्यो जीवनं वृत्तिरत्र नद्यम्बुजीवनः, तत्र ३० कुमुदावासः कुमुदप्रायः, रात्रिविकार्शिकमलयुक्तस्थान- हि नद्यम्बुभ्यः सस्यनिष्पत्तिः । नदी माताऽस्य नदीमित्यर्थः, तस्यैकम् ॥ मातृकः, नद्यम्बुजातसस्यवर्धितत्वात्। 'नवृतश्च'५।४।: । १५३॥ इति कप्। "नद्यम्बुजीवनो देशो नदीमातृक उच्यते" [हलायुधकोशः२।१६१ ॥] इति हलायुधः । एकं नदी१ वेतसाः सन्त्यत्र वेतस्वान् । 'कुमुदनडवेत जलनिष्पन्नधान्यसंवर्धितदेशस्य ॥ सेभ्यो ड्मतुप्'४।२।८७॥ । भूरयो वेतसाः सन्त्यत्र भूरिवेतसः। एकं बहुवेतसयुक्तस्थानस्य ॥ देवमातृको वृष्टिजीवनः ॥९५५ ॥ नडप्रायो नडकीयो नवांश्च नड्वंलश्च सः॥९५४॥ १ देवो मेघो माताऽस्येति देवमातृकः । 'नयू तश्च'५।४।१५३ ॥ इति कप् । “देवो मेघे सुरे राज्ञि'' १ नडप्रायः, नडबहुल. इत्यर्थः। २ नडाः सन्त्यत्र [मेदिनीकोशः, वान्तवर्गः, श्रो-१२] इति मेदिनिः । वृष्टि१० नडकीयः । 'नडादीनां कुक् च'४।२।९१॥ इति छः। ३ वर्षणं जीवनं वृत्तिरत्र वृष्टिजीवनः । अनूपाद्या देव- ४० नडाः सन्त्यत्र नड्वान्। 'कुमुदनडवेतसो ड्मतुप्'४।२। मातृकान्ता वाच्यलिङ्गास्तद्युक्तस्थानपर्यायाश्च ज्ञेयाः । एकं ८७ ।। इति ड्मतुप, डित्त्वाट्टिलोपः, 'झयः'८।२।१० ॥इति वृष्ट्यम्बुजीवनसम्पन्नस्य पालितदेशस्य ॥९५५ ॥ वत्वम् । ४ नडाः सन्त्यत्र नड्वलः । 'नडशादाड् ड्वलच्'४।२।८८ ॥ इति ड्वलच्, डित्त्वाट्टिलोपः । नड्वान्, कामरूपाः नड्वल एतौ द्वौ तृतीयवर्गतृतीयदन्त्यौष्ठमध्यौ । चत्वारि १ सार्द्धपञ्चभिः प्राग्ज्योतिषमत्र प्राग्ज्योतिषाः । नलतृणयुक्तस्थानस्य ॥९५४॥ २ कामतो रूपमत्र कामरूपाः । "प्राग्ज्योतिष काम रूपम्''["] इति क्षीरस्वामी । द्वे कामरूपदेशस्य ॥ शाद्वल: शादहरिते १ शादाः सन्त्यत्र शाद्वलः, चतुर्थवर्गतृतीय मालवाः स्युरवन्तयः । दन्त्यौष्ठमध्यः । 'शद्ल शातने'(भ्वा.तु.प.अ.), ज्वला १ मलन्ते धारयन्ति बहुजनानिति मालवाः। 'मल २० दित्वाण्णः । "शादः"[ ] इति सर्वधरः । "शीयतेऽस्मिन् । मल्ल धारणे'(भ्वा.आ.से.), 'मलेर्णित्'( )इति णिदव शादः''[अम.क्षीर.२।१।११॥] इति भट्टः । यत् शाश्वतः- प्रत्ययः । २ अव्यन्ते रक्ष्यन्ते अवन्तयः, पुंसि । 'अव ५० "शष्पकर्दमयोः शादः ''[शाश्वतकोशः, यो-६६१] इति । रक्षणादौ '(भ्वा.प.से.), बाहुलकादन्तिः । द्वे मालवदेशस्य ॥ "शादैः कृत्वा हरितो देश: शाद्वलः । 'नडशादाड् ड्व- परास्त डाइला: स्यश्चैद्यास्ते चेदयश्च ते ॥९५६॥ लच्'४।२।८८ ॥ इति तु शष्पवाचिन एव, नान्यतोऽनभिधानात्''[] इति सर्वानन्दः । "न हि कोटरसंस्थेऽग्नौ १ त्रिपुर्या नगर्या अदूरभवाः त्रैपुराः । 'अदूरतरुर्भवति शाद्वल:""] इति लक्ष्यम । शादेन शष्येण हरितो भवश्च'४।२७० ।। इत्यण् । २ दह्यते डाहलाः, पृषोनील: शादहरितः, तत्र । एकं बालतृणयुक्तस्थानस्य ॥ दरादिः । ईश्वरेण [हि] ते त्रिपुरदहनेन दग्धाः । ३ चेदय एष चैद्याः । स्वार्थे ष्यञ् । छेद्यन्ते चेदयः । 'छेदत्क देशो नद्यम्बुजीवनः । छेदने'( ), पृषोदरादित्वात्, इकारान्तो हरिवत् । चत्वारि स्यान्नदीमातृकः त्रिवेदीदेशस्य । 'डाहला' इति भाषा ॥९५६॥ १. 'कुमुच्छब्दाद्' इति२.३.४.५ ॥ २. -विकासि-' इति २.३ ॥ ३ तुलनीयोऽमरकोषः २।१।१०॥ ४. द्र. पदचन्द्रिका, भाग-२, भूमिवर्गः, श्री-९, पृ.१३ ॥ ५. इतोऽग्रे ३प्रतौ 'इति' इति दृश्यते ॥ ६. द्र. पदचन्द्रिका, भाग-२, भूमिवर्गः, भो-९, पृ.१३, तत्र-"शादैहरिते देशे 'शाद्वलः' । नड्वलवड्ड्व लच् (पा०४।२८८॥, ६४।१४३॥) । "स च शष्प-वाचिन एव, नान्यतः । अभिधानाद्' इति सर्वानन्दः" इति दृश्यते ॥ ७ द्र. अम.क्षीर. २१११॥, पृ.७२ ॥, स्वोपज्ञटीका ४९५५॥, पृ.२११॥ ८. '-युक्तस्य' इति४॥ ९ -विनः' इति१॥ १०. '-षां' इति५ ॥ ११. मूलं मृग्यम् ॥ १२. 'णिदवत्प्र-' इति१॥ १३. '-दतिः' इति४॥ १४. 'अदूरे' इति३.४.५ ॥ १५. '-दरात्' इति१ ॥ Jain Education Intemational Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy