SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १० अभिधानचिन्तामणिनाममाला [ देवाधिदेवकाण्डः-१ आहुः । यथा-वृषो ध्वजश्चिद्रं यस्य स वृषध्वजः, शूलमस्त्रमस्य रमणः, पार्वतीप्रणयी, पार्वतीशः, पार्वतीप्रियः । अत्र हि शम्भोः शूलास्त्रः, पिनाकं पाणावस्य पिनाकपाणिः, वृषोऽङ्कश्चिह्नमस्य गौरी कलत्रमति रूढिः । आदिशब्दाद वरसमानार्थाः पतिभादयो ४० वृषाङ्कः, चन्द्रो मौलौ शिरस्यस्य चन्द्रमौलिः, शशी भूषणमस्य ग्राह्याः । कविरूढयेत्येव, न हि भवति यथा पार्वतीवरः शिवः शशिभूषणः, शूलं बिभर्ति शूलभृत् । निभग्रहणात् वृषलक्ष्मवृष तथा गङ्गावर इति ॥८॥ केतनशूलायुधचन्द्राभरणादयो ग्राह्याः ॥६॥ तथा पिनाकशाली, अथ सख्युः सम्बन्धमाहइन्दुशेखरः, पिनाकं मलते धारयति पिनाकमाली, पिनाकं बिभर्ति सख्युः सखिसमाः पिनाकभर्ता, गङ्गाधर इत्यादयः शम्भुवाचकाः । अत्रापि कविरूढयेत्येव, तेन सत्यपि धार्यधारकभावसम्बन्धे सर्वेभ्यो सखिवाचकात् शब्दात् श्रीकण्ठादेरग्रे सखिसमा: धार्येभ्यो न ध्वजाद्याः शब्दाः प्रयोज्याः । तेन न हि भवति सखिसदृगाः शब्दाः, तद्वतां सख्यवतांसखीनां नामानि आहुः । वृषध्वजवत् शूलध्वजः, शूलास्त्रवत् चन्द्रास्त्रः, पिनाकपाणिवत् यथा-श्रीकण्ठस्य सखा श्रीकण्ठसखः धनदः, 'राजाह: सर्पपाणिः, वृषाङ्कवत् चन्द्राङ्कः, इन्दुमौलिवद् गङ्गामौलिः, सखिभ्यष्टच्' ४।५।९१ ।। समासान्तः, 'यस्येति च'६४ १४८ ।, शशिभूषणवत् शूलभूषणः, शूलशालिवत् चन्द्रशाली, इन्दुशेखरवद् एवं मधोः वसन्तस्य सखा मधुसख: कन्दर्पः। समग्रहणात् गङ्गाशेखरः, शूलीवत् शूलवान्, पिनाकमालीवत् सर्पमाली, सुहृदादयो ग्राह्याः, तेन श्रीकण्ठसुहृत्, मधुसुहृद् इत्यादयः । ५० पिनाकभर्तृवत् चन्द्रभर्ता, गङ्गाधरवत् चन्द्रधर इति ॥ . कविरूढ्यैव, न हि भवति यथा श्रीकण्ठसखा धनदः तथा अथ भोज्यभोजकभावसम्बन्धं दर्शयति धनदसखा श्रीकण्ठ इति ॥ भोज्याद् भुग-इन्धो-व्रत-लिट-पायि-पा-शा अथ वाह्यवाहकसम्बन्धं दर्शयतिऽशना-ऽऽदयः ॥७॥ वाह्याद् गामि-याना-ऽऽसनादयः । भुज्यत इति भोज्यं भक्ष्यम्, तद्वाचिन: शब्दात् परे उह्यते वाह्यम् । 'वह प्रापणे'(भ्वा.उ.अ.), 'ऋहभुक्प्रभृतयोऽष्टौ शब्दाः प्रयुक्ताः सन्तस्तद्वतां भोज्यवतां भोक्तृणां लोर्ण्यत्'३।१।१२४ ॥, वाह्याद् वाह्यवाचिन: शब्दात् परे गामिनामानिआहुः ।यथा-अमृतंभुञ्जन्तेअमृतभुजः,अमृतमेवान्धओदनं प्रभृतयः शब्दाः, तद्वतां वाहयितृणां नामानि आहुः । यथा वृषेण येषांते अमृतान्धसः,अमृतंव्रतयन्तिवेष्टयन्तीतिअमृतव्रताः,अमृतं गच्छतीत्येवंशीलो वषगामी । 'सुप्यजातौ-'३।२।७८ ॥ इति लिहन्तिअमृतलिहः, अमृतपिबन्तिअमृतपायिनः, अमृत पिबन्ति णिनिः । वृषो यानं वाहनमस्य वृषयानः, वृष आसनमस्य अमृतपाः, अमृतमश्नन्ति अमृताशाः, अमृतमशनंयेषांतेअमृताशनाः वृषासनः शिवः । तस्य हि वृषो यानमिति रूढिः । आदेः ६० सुराः । तेषां हि अमृतं भोज्यमिति प्रसिद्धिः । अत्र आदिशब्दः वृषभवाहन इत्यादयोऽपि। कविरूढ्यैव, न हि भवति यथा समानार्थभोजनादिशब्दपरिग्रहार्थः ।अत्रापिकविरूढयेव, नहि भवति नरवाहनः कुबेरः तथा नरगामी, नरयान इत्यादि। यथा-अमृतभुजः तथा अमृतवल्भा इति ॥७॥ अथ ज्ञातिज्ञातेयसम्बन्धमाहपतिकलत्रभावसम्बन्धं दर्शयतिपत्युः कान्ता-प्रियतमा-वध-प्रणयिनी-निभाः ।। ज्ञाते: स्वसृ-दुहित्रा-ऽऽत्मजा-ग्रजा-ऽवरजाऽऽदयः ॥९॥ पतिशब्दाद् धवशब्दाद् अग्रे कान्तादिसदृशाः शब्दाः, तद्वतीनां पतिमतीनां भार्याणां नामानि आहुः । यथा-शिवस्य ज्ञातिः स्वजनः, "स्वो ज्ञातिः स्वजनो बन्धुः'' शम्भोः कान्ता शिवकान्ता, शिवप्रियतमा. शिववधः शिव- (अभिधानचि. का. ३, थ्री-५६१) इति वक्ष्यमाणत्वात्, ज्ञातिप्रणयिनी पार्वती। तस्या हि शिव: पतिरिति रूढिः । निभग्रहणाद वाचिन: शब्दाद् अग्रे स्वस्रादयः शब्दाः, तद्वतां ज्ञातेयवतां ज्ञातीनां वल्लभा, रमणी, प्रिया, दयिता, प्राणेशा इत्यादयो ग्राह्याः । अत्रापि नामानि आहुः । स्वस्रादीनां ज्ञातिविशेषवाचित्वात् प्रयोगोऽपि कविरूढयेत्येव, तेन न हि भवति यथा शिवकान्ता तथा ज्ञातिविशेषादेव । यथा यमस्वसा यमुना, हिमवदुहिता पार्वती, ७० शिवपरिग्रह इति ॥ चन्द्रात्मजो बुधः, गदाग्रज इन्द्रावरजश्च विष्णुः । यमादयो हि कलत्राद् वर-रमण-प्रणयीश-प्रियादयः ॥८॥ कालिन्द्यादीनां भ्रात्रादिज्ञातय इति हि रूढिः । आदेः सोदरादयो कलत्रवाचिन: शब्दात् परे वरप्रभृतयः शब्दाः प्रयुक्ताः ग्राह्याः । यथा-कालिन्दीसोदरो यमः । कविरूढयेत्येव, न हि सन्तस्तद्वतां वरयितृणां नामानि आहुः । यथा पार्वतीवर: पार्वती- भवति यथा यमस्वसा यमुना तथा शनिस्वसाऽपि ॥९॥ १. 'वृषभ-' इति २॥२. 'तस्यादि' इति १. ३॥ ३. 'पतीनां' इति १॥ ४. 'अथ ज्ञातेयसम्ब-' इति १॥ २० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy