SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४०३ ९१०-९१५] व्युत्पत्तिरत्नाकरकलिता १ तिर्यक्प्रासारितास्तन्तवस्तन्त्रमित्युच्यन्ते, तन्त्रं वयति श्रुतिशाखान्तरे शास्त्रे करणे व्यर्थसाधके । तन्त्रवायः । 'वेञ् तन्तुसन्ताने '(भ्वा.उ.अ.), 'हावामश्च' इति कर्तव्यता तन्त्वोः ॥"[अनेकार्थसंग्रहः २४१३-४१४] ३।२।२ ॥ इत्यण् । तन्तुवायोऽपि । २ कुं विन्दति कु- इत्यनेकार्थः । द्वे सूत्रस्य ॥९१३॥ विन्दः । 'विद्लु लाभे'(तु.उ.अ.), 'गवादिषु विदेः (च निजकरन जंक. विन्देः) संज्ञायाम्'(वा-३।१।१३८॥ इति शः । द्वे 'वणकर' १निर्णेनेक्ति क्षालयति निर्णेजकः । 'णिजिर् शौचइति ख्यातस्य ॥ त्रसरः सूत्रवेष्टनम् । पोषणयोः '(जु.उ.अ.), ण्वुल । धावकोऽपि । २ रञ्जयति रजकः । 'रञ्ज रागे'(भ्वा.उ.अ.), 'शिल्पिनि ष्टुन्(वुन्)' १ त्रस्यति चलति त्रसरः । त्रसी उद्वेगे'(दि.प.से.), ३११४५ ॥, 'क्वुन् शिल्पिसंज्ञयोः (उणा-१९०)इति क्वुन् बाहुलकादरन्। २ सूत्रं वेष्ट्यते वानार्थमत्रेति सूत्रवेष्टनम् । वा, 'युवोरनाकौ'७।१।१॥, असि अके अने घिनुणि च ४० १० 'वेष्ट वेष्टने '(भ्वा.आ.से.), अधिकरणे ल्युट् । द्वे 'अटेरण' रञ्जेन्र्लोपो वाच्यः । रजकीति तु 'पुंयोगादाख्यायाम्'४।१।इति ख्यातस्य ॥ ४८॥ इति ङीष्, अपुंयोगे तु ङीषा न भाव्यमिति भाष्यवाणियूँतिः काराभिप्राय इति, एवं तु 'प्रत्ययस्थात्-'७॥३॥४४॥ इतीत्वे रजिकेति भाव्यम् । द्वे रजकस्य ॥ १ वानं वाणिः, स्त्रीलिङ्गः । २ विशेषेण ऊयनं व्यूतिः । 'ऊयी तन्तुसन्ताने'(भ्वा.उ.से.), विपूर्वः, 'स्त्रियां ____ पादुकाकृत् तु चर्मकृत् । क्तिन्'३।३।९४ ॥, 'लोपो व्योर्वलि'६।१।६६॥ इति यलोपः । १ पादुकाः पादत्राणानि करोति पादुकाकृत् । द्वे 'वाणउं' इति प्रसिद्धस्य ॥ क्विप्, 'हस्वस्य-'६।१७१ ॥ इति तुक् । २ चर्म करोति वानदण्डो वेमा विकारं प्रापयति चर्मकृत् । क्विप्, 'हस्वस्य-'६।१७१ ॥ इति तुक् । द्वे चर्मकृतः ॥ १ वानार्थं दण्डो वानदण्डः । २ वयन्त्यनेन वेमा, पुंक्लीबलिङ्गः । 'वेञ् तन्तुसन्ताने '(भ्वा.उ.अ.), '-मनिन्' उपानत् पादुकाः पादूः पन्नद्धा पादरक्षणम् ॥९१४॥ ५० (उणा-५८४)इति मनिन् । वेमानौ, वेमानः इत्यादि पुंसि ।। वेम, वेमनी वेम्नी, वेमानि इत्यादि क्लीबे । द्वे वानदण्ड १ उपनह्यति पादमिति उपानत् । 'नह (णह) स्य । 'नली वांसणी' इति भाषा ॥ बन्धने'(दि.उ.अ.), उपपूर्वः, क्विप्, 'नहिवृतिवृषि-'६।सूत्राणि तन्तवः ॥९१३॥ ३।११६ ॥ इत्यादिना दीर्घः, 'नहो ध:'८।२।३४॥ 'वाऽवसाने' ८४५६॥ । २-३ पद्यतेऽनया पादुका । ‘पद गतौ' १ सीव्यते पट एभिरिति सूत्राणि, पुंक्ली. । 'षिर्बु (दि.आ.अ.), 'लषपतपद-'३।२।१५४॥ इत्यादिना उकञ्, तन्तुसन्ताने'(दि.प.से.), 'सिविमुच्योष्टेरू च'(उणा-६०२)इति टाप् । अस्मादेव धातो: “णित् कसिपदि-'(उणा-८५)इति ष्ट्रन्, टेरूकारः । षित्त्वात् स्त्रियां सूत्री । सूत्र्यते पट एभिरिति णिदूः । संपद्यर्थे कर्तरीति ऊकारप्रत्ययो णित्त्वाद् वृद्धि: वा । 'सूत्र ग्रन्थे '(चु.उ.से.), कर्मणि घञ् । २ तन्यन्ते तन्तवः, पादूः संज्ञायां कनि 'केऽण:'७।४।१३ ॥ इति ह्रस्वत्वे पादुपुंसि । 'तनु विस्तारे '(त.उ.से.), 'सितनिगमिसिसिचि-' केति वा, तदभावे पादूः । ४ पदोश्चरणयोर्नद्धा पनद्धा । ६० (उणा-६९)इत्यादिना तुन् । तन्त्रमपि ॥ . ५ पादौ रक्ष्येतेऽनेन पादरक्षणम्। 'रक्ष पालने '(भ्वा. ३० "तन्त्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । प.से.), करणे ल्युट् । पादत्राणमपि ॥९१४॥ ६ प्राणेभ्यो अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छेदे ॥१॥ हिता प्राणहिता। षडुपानहः । शेषश्चात्र १. तुलनीयोऽमरकोषः ३।२।२४॥ २. इतोऽग्रे २प्रतौ 'वेञ्' इति दृश्यते ॥ ३ -णो' इति३॥ ४ 'ख्यातस्य' इति३.४॥ ५ 'पुंक्लीबः' इति३॥ ६. 'इत्यादि' इति४॥ ७. '-क्लीबः' इति३.४॥ ८. 'षिव्' इति३ ॥ ९. 'सूत्र विमोचने' इति स्वामी, 'सूत्र वेष्टने' इति मैत्रेयसायणौ ॥ १०. '-प्रसाधके' इति३॥ ११. 'रजकरजनरज:सूपसंख्यानं कर्तव्यम्' इति काशिकासम्मतवार्तिकम्, काशिकावृत्तिः, भा-५, ६४।२४॥, पृ.३७८ ॥ १२. १.४प्रत्यो स्ति ॥ १३. '-पि' इति३.४॥ १४. 'इति' इति ३.४प्रत्यो स्ति ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy