SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४०२ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्ड:-३ ४।४।५५ ॥ इति ठक् । २ तानं कुट्टयति ताम्रकुट्टकः । सूत्रके ''[विश्वप्रकाशकोशः, कान्तवर्गः, यो-२०१] इति ३० 'कुट्ट छेदने'(चु.प.से.), चुरादिः, ण्वुल् । द्वे 'कंसारा' महेश्वरः । द्वे 'सीवणदोरा' इति ख्यातस्य ॥ इति ख्यातस्य ॥ ___ तर्कुः कर्तनसाधनम् ॥९११॥ शाङ्खिकः स्यात् काम्बविकः १ कृत्यते वेष्ट्यते सूत्रमत्र तर्कुः, पुंसि । 'कृती १-२ शङ्खघटनं शिल्पमस्य शालिकः । कम्बुघटनं वेष्टने '(रु.प.से.), रुधादिः, 'कतेराद्यन्तविपर्ययश्च'(उणा-१६) शिल्पमस्य काम्बविकः । उभयत्र 'शिल्पम्'४।४।५५ ॥ इति इत्युः । २ कृत्यते कर्तनम्, तस्य साधनं कर्तनसाधनम् । ठक्, 'इसुसुक्तान्तात्-'७।३५१॥ इति प्राप्तस्य कादेशस्याऽभावो द्वे 'त्राक' इति ख्यातस्य ॥९११॥ लक्ष्यते । द्वे शङ्खदन्तादिघटकस्य । 'कचहडा' इति भाषा । पिञ्जनं विहननं च तूलस्फोटनकार्मुकम् । "शङ्खवलयादिकृत्''[अम.क्षीर.२।१०।८ ॥]इति क्षीरस्वामी ॥ तुन्नवायस्तु सौचिकः ॥९१०॥ १ पिञ्ज्यते विहन्यते पिञ्जनम् । 'पिजि हिंसाया' (चु.उ.से.), ल्युट् । २ विहन्यतेऽनेन विहननम् । 'हन् (हन) हिंसागत्योः (अ.प.अ.), करणे ल्युट् । तूलस्फोटनाय ४० सन्ताने '(भ्वा.उ.अ.), 'हावामश्च'३।२।२ ॥ इति कर्मण्यण, कार्मुकं तूलस्फोटनकार्मुकम् । द्वे "पीजणां' इति ख्यातस्य ॥ 'आतो युक्-७।३।३३॥इति युक् । २ सूचीवानं शिल्पमस्य सौचिकः । “शिल्पम्'४४५५ ॥ इति ठक् । द्वे 'तूणारा सेवनं सीवनं स्यूति: सूई' इति ख्यातस्य ॥९१०॥ १-२ सेव्यते तत् सेवनम् । 'षिवु तन्तुसन्ताने' कृपाणी कर्तरी कल्पन्यपि (दि.प.से.), ल्युट् । 'ष्ठिवुषिवोर्युट्युपधादी? वा'( ) इति पक्षे सीवनम् । ३ सेवनं स्यूतिः । 'षिवु तन्तुसन्ताने' १ कृपाण उक्त: (अभि.चि.श्री-७८२); ततो गौरादि (दि.प.से.), 'स्त्रियां क्तिन्'३।३।९४॥, 'च्छोः शूट्-'६।४।त्वाद् ङीष् [कृपाणी] । २ कृत्यतेऽनया कर्तरी । 'कृती। । १९॥ इत्यूठि । त्रीणि 'सीवणउं"' इति ख्यातस्य ॥ छेदने '(तु.प.से.), अम्बरवदरन्, ततो गौरादित्वाद् ङीष् । ३ २० कल्पतेऽनया कल्पनी । 'कृपू सामर्थ्य '(भ्वा.आ.वे.), करणे तुल्यौ स्यूतप्रसेवकौ ॥९१२॥ ल्युट्, गौरादिः । त्रीणि कर्तर्याः ॥ १ सीव्यते स्म स्यूतः । 'षिवु तन्तुसन्ताने '(दि. संचीत सेवनी । प.से.), 'निष्ठा'३।२।१०२॥ इति क्तः, 'च्छोः शूट-' ५० ६४।१९ ।। इति ऊठ् । २ प्रसीव्यते प्रसेवकः । 'अकर्तरि १ सूचयति सूची । 'सूच पैशुन्ये '(चु.उ.से.), 'इन् च कारके संज्ञायाम'३।३।१९॥ इति घञन्तात् संज्ञायां सर्वधातुभ्यः (उणा-५५७), ततः ‘कृदिकारात्-'(गणसू- कन् । "प्रसेवः कथितो धीरैर्वीणाङ्गस्यूतयोरपि''[विश्व४।१।४५ ॥)इति ङीष् । १ सीव्यतेऽनया सेवनी । 'षिवु प्रकाशकोशः, वान्तवर्गः, श्रो-५१] इति महेश्वरः । “स्यूतो तन्तुसन्ताने'(दि.प.से.), करणे ल्युट्, गौरादिः । द्वे सूच्याः ॥ वस्त्राधावपनम्''[ ]इति तट्टीका । "प्रसेवसंस्थापितदेवसूचिसूत्रं पिप्पलकम् वस्त्रैः''[ ]इत्यनेकार्थोदाहरणम् । द्वे सामान्येन वस्त्राद्याव१ सूचे: सूत्रं सूचिसूत्रम् । २ पिप्पलमेव पिप्प . पनस्य । 'छुगचउँ, कोथलुं ' इत्यादि भाषा ॥९१२॥ लकम् । स्वार्थे कन् । "पिप्पलकं स्तनवृन्ते मतं सीवन- तन्त्रवायः कुविन्दः स्यात् १. तुलनीयोऽमरकोषः २॥१०॥६॥ २. 'विरुद्ध' इति४॥ ३. 'डीप्' इति१॥ ४, 'सूची' इति१.२॥ ५. 'मा-' इति२॥ ६. 'प्रसिद्धस्य' इति२.३ ॥ ७ 'त्राकला' इति३ ॥ ८. -के' इति३॥ ९. 'पिजि हिंसाबलादाननिकेतनेषु' इति चुरादौ क्षीरतरङ्गिण्यादयः ॥ १०. इतोऽग्रे ३प्रतौ 'तत्र' इति दृश्यते ॥ ११. 'पिं-' इति३, 'पी-' इति४ ॥ १२. तुलनीयोऽमरकोषः ३२५ ॥ १३. ३प्रतौ नास्ति, इतोऽग्रे ३.४प्रत्योः 'इति' इति दृश्यते ॥ १४. '-णो' इति३, '-णौ' इति४॥ १५. '-चौ' इति३.४॥ १६. '-लो' इति३, '-लौ' इति४॥ १७. 'इति भाषा' इति२.३॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy