SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३९६ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ उग्रस्तु वृषलस्त्रियाम् ॥८९६॥ मगध्यति स्तौति मगधः । 'मगध स्तुतौ' कण्ड्वादिः, ३० ततोऽच, प्रज्ञाद्यणि मागधः । "मागधः क्षत्रियाविशोः'' १ वृषलस्त्रियां क्षत्रियाजात उग्रः उच्यत इत्य [अमरकोषः २।१०।२॥] इत्यमरः । इति दशमो भेदः ॥ न्वयः । उचति (उच्यति) उग्रः । 'उच समवाये'(दि.प.से.), 'ऋजेन्द्राग्र-'(उणा-१८६)इत्यादिना साधुः । वैदेहको द्विजस्त्रियाम् । "शुद्राक्षत्रिययोरुग्रः''[अमरकोषः२।१०।२॥] इत्यमरः । १ वैश्याद् ब्राह्मण्यां जातः, (वैदेहकः प्रोच्यते)। इति पञ्चमो भेदः ॥८९६ ॥ वैदेह एव वैदेहकः । स्वार्थे कनि, वणिक्कर्माऽयम् । वैश्यात् तु करण: [इति] एकादशों भेदः ॥ १ वैश्यात् शूद्रायां जात: करणः इत्युच्यते । करोति सूतस्तु क्षत्रियाद् जातः करणः । नन्द्यादित्वाद् ल्युः । “शूद्राविशोस्तु करणः" १ क्षत्रियाद् ब्राह्मण्यां जातः सूतः प्रोच्यते । १० [अमरकोषः२।१०।२॥] इत्यमरः । इति षष्ठो भेदः ॥ सुवति प्रेरयत्यश्वान् सूतः। 'षु प्रेरणे'(तु.प.से.), 'हसिशूद्रात् त्वायोगवो विशः स्त्रियाम् । मृग्रि-'(उणा-३६६)इति तन्, बाहुलकाद् दीर्घत्वं च । ४० इति द्वादशो भेदः ॥ १ तुरवधारणे शूद्राद् वैश्यायां जात आयोगवः उच्यत इत्यन्वयः । अयोवद् गौरस्य अयोगुः, तस्याऽयम् आयो अथोपसंहारमाहेगवः । 'तस्येदम्'४।३।१२०॥ इत्यण् । इति सप्तमो भेदः ॥ इति द्वादश तद्भिदः ॥८९८॥ क्षत्रियायां पुनः क्षत्ता इति पूर्वोक्तप्रकारेण तेषां शूद्राणां भिदो जाति विशेषा, द्वादश ज्ञेयाः ॥८९८॥ १ शूद्रात् क्षत्रियायां जातः क्षत्ता प्रोच्यत इत्यन्वयः । क्षदति हिनस्ति द्वा:स्थत्वादिति क्षत्र:( क्षत्ता) । माहिष्येण तु जात: स्यात् करण्यां रथकारकः । 'क्षद स्थैर्ये हिंसायां च'( ), 'तृन्तृचौ शंसि[क्षदादिभ्यः १ वैश्यात् क्षत्रिययोः (क्षत्त्रियाद् वैश्यायां जात:) संज्ञायां चानिटौ] '(उणा-२५०)इति तृच् । द्वा:स्थः "क्षत्ता- पुत्रो माहिष्यः, स पिता, वैश्यात् शूद्रायां जाता करणी, २० ऽर्याशूद्रयोः सुतः"[अमरकोषः२ ॥१०॥३॥]इत्यमरः । वैश्य- सा माता, तयोः पुत्रनामैकं रथकारकः तक्षा, माहिष्योऽत्र माता, शूद्रः पिता, तत्पुत्रः क्षत्तेति कश्चित् । इत्यष्टमो भेदः ॥ प्रागुक्तश्चतुर्थजातीयस्तेन, करणी प्रागुक्ता षष्ठजातीया तस्याम्, ५० जात उत्पन्न इत्यर्थः । करणीत्यत्र 'जातीरस्त्रीविषयाचण्डालो ब्राह्मणस्त्रियाम् ॥८९७॥ दयोपधात्'६।१।६३॥ इति ङीष् ॥ १ क्षुद्राद् ब्राह्मणस्त्रियां जातः, चण्डालः प्रोच्यते । कारुस्तु कारी प्रकृतिः शिल्पी चण्डति(चण्डते) कुप्यति चण्डालः । 'चडि कोपे' (भ्वा.आ.से.), 'पतिचण्डिंभ्यामालञ्'(उणा-११४) । चण्डं १ करोति कर्माणि चित्रलेप्यादिकर्म वा कारुः । क्रोधमुखं कर्म अलति पर्याप्नोतीति वा । 'अल भषणादौ' 'कृवापाजिमि- '(उणा-१) इत्युण् । स्त्रियामूङि कारूः । (भ्वा.प.से.)। प्रज्ञाद्यणि चाण्डालोऽपि । इति नवमो भेदः। २१ २ करोति कर्माणि कारी । ग्रहादित्वाणिनिः । ३ प्रक्रियतेऽनया प्रकृतिः। 'स्त्रियां क्तिन्'३।३।९४॥ । ४ वैश्यात् तु मागधः क्षत्र्याम् शिल्पं कलाकौशलमस्याऽस्ति शिल्पी । 'अत इनिठनौ' १ वैश्यात् क्षत्रियायां जातो मागधः प्रोच्यते । ५।२।११५॥ इतीनिः॥ १. 'द्विजात्' इति१.४॥ २. 'तृन्' इति३.४॥ ३. अनावश्यकः प्रतिभाति ॥ ४. '-चडि-' इति१॥ ५. 'च-' इति३॥ ६. १.२.४प्रतिषु नास्ति ॥ ७. कोष्ठान्तर्गपाठः १.२.४प्रतिषु न दृश्यते ॥ ८. 'वि-' इति३॥ ९. '-याम्' इति३ ॥ १०. "-शमो' इति२.३॥ ११. '-शमो' इति३॥ १२. '-संहरति' इति१.२॥ १३. 'ङीप्' इति१.२.४ ॥ Jain Education International Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy