SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ८८८-८९१] व्युत्पत्तिरत्नाकरकलिता ३९३ १जीयते निपणेनेति जित्या । 'जि अभिभवे' शान्तवर्गः, श्रो-९] इति महेश्वरः । "प्रभुशङ्करयोरीश: स्त्रियां (भ्वा.प.अ.), 'विपूयविनीयजित्या मुञ्जकल्कहलिषु'३।१।- लाङ्गलदण्डके"[]इति तालव्यान्ते रुद्ररभसौ च । एकं ११७॥ इति क्यपि साधुः । २ हलन्त्यनया हलिः । 'हल 'हलनी हाल' इति भाषा । १ स्यति भुवं सीता। 'अञ्जिविलेखने '(भ्वा.प.से.), 'इन् सर्वधातुभ्य: '(उणा-५५७) घृषि(घृसि)भ्यः क्त: '(उणा-३६९), बाहुलकात् 'षोऽन्तइतीन् । पुंस्त्रीलिङ्गावेतौ । मालाकारस्तु-"जित्यस्तु हलि- कर्मणि'(दि.प.अ.)इत्यतोऽपि क्ते, 'घुमास्थागा-'६४।६६ ॥ संज्ञकः''[]इति पुंस्यप्याह । "जित्यहली इति पुंसि''[] इति इतीत्वम्, दन्त्यादिरयम् । “सीता लाङ्गलरेखा स्याद् गौडः । द्वे महाहलस्य ॥ व्योमगङ्गा तु जानकी"[ ]इति दन्त्यादौ रभसात् । “सीता सीरस्तु लाङ्गलम् ॥८९०॥ तु जानकीव्योमगङ्गालाङ्गलवम॑सु"[विश्वलोचनकोशः, तान्तगोदारणं हलम् __ वर्गः, श्री-६६] इति श्रीधरः । 'शो तनूकरणे'(दि.प.अ.), १ सीयते बध्यते सीरः, पुंक्ली. । 'षिञ् बन्धने' बाहुलकादतोऽपि वा क्तादिः । (स्वा.उ.अ.), 'शुसिचि-'(उणा-१८३) इति क्रन् दीर्घश्च । "शीता नभ:सरिति लाङ्गलपद्धतौ च । "हलतिग्मकरौ सीरौ''[]इति दन्त्यादौ रभसाद् दन्त्या सीता दशाननरिपोः सहधर्मिणी वा । दिरयम् । २ लङ्गति गच्छति भुवं लाङ्गलम् । 'लगि गतौ' शीतं" स्मृतं हिमगुणेषु तदन्विते च । (भ्वा.प.से.), [नहि]लङ्गेर्दीर्घश्च'(हैमोणा-४६६)इति कलच् । [शीतोऽलसे च बहुवारतरौ च दृष्टः] ॥१॥" यद्वा अगिरगिलगिगतीत्यादौ लङ्गेर्गत्यर्थात् 'कलम्बादयश्च- []इति धरणिः । ईषा च सीता चेति द्वन्द्वः । दण्डश्च (कम्बलादयश्च)'( )इति कलन्प्रत्ययो दीर्घत्वं च निपात्यते यष्टिः, पद्धतिश्च मार्गः दण्डपद्धती, तस्य हलस्य दण्डपद्धती ॥८९०॥ ३ गौः भूमिर्दार्यतेऽनेने गोदारणम् । 'द्र(द) तद्दण्डपद्धती । सीता हलस्य रेखा । 'चास' इति भाषा ॥ विदारणे'(व्या.प.से.), णिजन्तः, 'करणाधिकरणयोश्च'३।३। ११७ ॥ इति ल्युट् । गां दृणातीति, नन्द्यादित्वाद् ल्युर्वा । ४ २० हलति भुवं हलम, पुंक्ली. । 'हल विलेखने'(भ्वा.प.से.), १ नि:क्रान्ता ईषा अस्माद् निरीषम्, तत्र । कुटति अच् । ज्वलादित्वाण्णप्रत्यये हालोऽपि । "हलो हालो वहः । छिनत्ति कुटकम् । 'कुट कौटिल्ये'(तु.प.से.), क्वुन् । ५० सीता''[ ]इति विक्रमादित्यः । चत्वारि सामान्येन हलस्य ॥ यद्वा कुटात कुटः । इगुपध-३।१ यद्वा कुटति कुटः । 'इगुपध-'३।११३५ ॥ इति कः, ततः स्वार्थे कन् कुटकम् । यस्याऽग्रे फालो बध्यते, तन्नामैईषासीते तद्दण्डपद्धती । कम् । 'कुली' इति भाषा ॥ १ ईषति (ईषते) ईषा । 'ईष गतिहिंसादानेषु' ___फाले कृषकः कुशिकः फलम् ॥८९१॥ (भ्वा.आ.से.), 'इगुपध-'३।१।१३५ ।। इति कः, 'गुरोश्च हल: '३ ३ ।१०३ ॥ इत्यकारो वा । "ईषापेषामञ्जूषा"[]इति १ फलति निष्पद्यते कृषिरनेनेति फालम् । 'फल मूर्धन्यान्तेषु इन्द्र(चन्द्र)गोमी । 'ईश ऐश्चर्ये '(अ.आ.से.), निष्पत्तौ '(भ्वा.प.से.), 'हलश्च'३।३।१२१ ॥ इति करणे घञ्, अस्याऽपि धातोः 'इगुपध-'३।१।१३५ ॥ इति कः, 'गुरोश्च तत्र । "फालं सीरो(शिरो)पकरणे कार्पासादिकवाससि" हलः'३।३।१०३ ॥ इत्यकारो वा, ईशा तालव्यान्ताऽपि । "ईशः [विश्वप्रकाशकोशः, लान्तवर्गः, थो-२०] इति महेश्वरः । २ ३० प्रभौ शङ्करे स्यादीशा लाङ्गलदण्डके"[विश्वप्रकाशकोशः, कृष्यते भूरनेनेति कृषकः । 'क्वुन् शिल्पिसंज्ञयो: '(उणा १. 'पुंस्त्री' इति३॥ २. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-५८७, पृ.६६७॥, रामाश्रमी २।९।१४ ॥, पृ.४०३ ॥ ३. '-लगे-' इति३.४ ॥ ४. '-रगि लगि अगि वगि-' इति स्वामिसायणौ, '-रगि वगि लगि अगि-' इति मैत्रेयः ॥ ५. '-नेति' इति३.४॥ ६. 'दृणाति' इति१॥ ७. 'ल्युट्' इति३.४॥ ८. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-५८६, पृ.६६७॥ तत्र 'हालः फालवह: सीता' इति दृश्यते ॥ ९. 'गतिहिंसादर्शनेषु' इति क्षीरतरङ्गिण्यादयः ॥ १०. '-न्तोऽपि' इति१॥ ११. टीकासर्वस्वम्, भा-३, २९।१४॥, पृ.१६१ ॥ १२. '-नी' इति१ ॥ १३. 'सीतं' इति३ ॥ १४. टीकासर्वस्वम्, भा-३, २९१४॥, पृ.१६२ ॥, पदचन्द्रिका, भा-२, वैश्यवर्गः, श्री-५८७, पृ.६६८ ॥, रामाश्रमी २।९।१४॥, पृ.४०३ ॥ १५. '-षिकः' इति३.४॥ १६. '-नेन' इति ॥ १७. '-षिकः' इति३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy