SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ८८५-८८८ ] टङ्कगणनायां च पञ्चषष्टिसहस्रपञ्चशतषट्त्रिंशदृङ्काः ६५५३६ खारीशब्देनोच्यन्ते । यदुक्तम् " टङ्कः १ कर्ष: ४ पलं१६ चापि व्युत्पत्तिरत्नाकरकलिता कुडवं६४ प्रस्थ२५६माढकं १०२४ ॥ द्रोणो ४०९६ द्रोणी १६३८४ खारिके६५५३६ति क्रमादेते चतुर्गुणः ॥१॥" [ ]इति । कुडवप्रस्थाढकद्रोणखारीणां प्रमाणं लीलावतीप्रोक्तं प्रोच्यते तानि चतुर्गुणानं प्रस्थमानमङ्गुलानि चतुष्पञ्चाशत् ५४ आढकेऽङ्गलशतद्वयं षोडशाधिकं २१६ भवति द्रोणेऽष्टौ शतानि चतुष्षष्ट्याधिकान्यङ्गुलानि ८६४ भवन्ति, एवं खार्यां त्रयोदश Jain Education International ३९१ सहस्राण्यष्टौ शतानि चतुर्विंशत्यधिकान्यङ्गुलानि १३८२४ भवन्ति " [ ] इति तट्टीका । 'हस्तोन्मितैर्विस्तृतिदैर्घ्यपिण्डैर्यद् द्वादशास्त्रं घनहस्तसंज्ञम् । १० धान्यादिके यद् घनहस्तमानं शास्त्रोदिता मागधखारिका सा ॥२॥" द्रोणस्तु खार्याः खलु षोडशांशः स्यादाढको द्रोणचतुर्थभागः । प्रस्थश्चतुर्थोऽह्रिरथाढकस्यं प्रस्थांह्रिराद्यैः कुडवः प्रदिष्टः ॥३॥ [ लीलावती, परिभाषा, श्रो- ७-८] [ इति ] । “हस्तेन उन्मितैः हस्तपरिमितैः विस्तारदीर्घत्वपिण्डैर्यद् द्वादशास्त्रं परितो द्वादशधारं मानं कुण्डकोष्टकाद्यन्तस्य घनहस्त इति संज्ञा भवति, तद्यथा स्पष्टयति घनहस्ते हस्तप्रमाणं दैर्घ्यं हस्तप्रमाणो विस्तारो हस्तप्रमाण: पिण्डश्च, एवंविधं यत् समचतुरस्रम् अधश्चतुरस्रम् उपरिचतुरस्त्रं पिण्डे चतुररस्त्रम् एवं द्वादशास्त्रं निष्पद्यते, धान्यादौ घनहस्तपरिमितं यन्मानम्, सा शास्त्रे मागधखारिका २० मागधदेशीया खारिका उदिता, सा लोके कलसिकेति प्रसिद्धा, द्रोणस्तु खलु निश्चयेन एवमुक्तायाः खार्याः षोडशांशो द्रोणो गव्या गव्यूतगव्यूती भवति, स च सेतिकेति प्रसिद्धः सा च तौल्ये मणसंनिहिता भवति, एकं षोडशसेतिकाभिरेका कलसिकेत्यर्थः, द्रोणस्य चतुर्थो भाग आढको भवति, मानकमिति प्रसिद्धम्, आढकस्य चतुर्थोऽहिश्चतुर्थः पादो विभागः प्रस्थो भवति, पल्लिकेति प्रसिद्धा, आद्यैर्मुनिभिः प्रस्थांहिः प्रस्थचतुर्थांश: कुडवो भवति, तथा चोक्तं श्रीश्रीधराचार्येण–‘“कुडवमानं सार्द्धं वेधोऽङ्गुलं त्रीणि कुडवे दैर्घ्यविस्तृती कुडवे काष्ठमयमानके सार्द्धमङ्गलं वेधो भवति, त्रीण्यङ्गुलानि दैर्घ्यं विस्तारश्च ''[ ] इति । वक्ष्यमाण३० खातफलसाधनेन गणनाद् जातानि सार्द्धानि त्रयोदशाङ्गुलानि अथ पाय्यमानमाह चतुर्विंशत्याऽङ्गुलानां हस्तः १ अङ्गुलानां चतुर्विंशत्या एको हस्तः । अष्टभिर्यवोदरैरेकमङ्गुलं भवति, तैश्चतुर्विंशत्या हस्त इत्यर्थः । एकं [ हस्तस्य ] ॥ For Private दण्डश्चतुष्करः । १ दाम्यति दण्डः, पुंक्ली. । 'अमन्ताड्डुः ' ( उणा१११) इति डः । चतुष्करः चतुर्हस्तः । एकं दण्डस्य ॥ तत्सहस्त्रौ तु गव्यूतं क्रोशः "" १ तेषां दण्डानां द्वौ सहस्रौ तत्सहस्रौ, गवां यूतिरत्र गव्यूतम्, पृषोदरादिः । २ क्रुश्यते उच्यतेऽध्वपरिमाणमनेनेतिं क्रोशः । ‘क्रुश आह्वाने'(भ्वा.प.अ.), करणे घञ् । यल्लीलावती'यवोदरैरङ्गुलमष्टसङ्ख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् ॥१॥" [ लीलावती, परिभाषा, श्रो- ५ ] इति । द्वै क्रोशस्य ॥ तौ द्वौ तु गोरुतम् ॥८८७॥ १ तौ क्रोशौ द्वौ गवां रुतमत्र गोरुतम् ॥८८७ ॥ २ गोभ्यो हिता गव्या । 'गोपयसोर्यत् '४ । ३ । १६० ॥ इति यत् । ३ गवां यूतिरति गव्यूतम्, पृषोदरादिः । ४ गवां यूतिः, गव्यूतिः, पुंस्त्री । " गव्यूतिः स्त्री''[ अमरकोषः २ ।१ | १८ || ] इति त्वमरः । 'गौर्यूतौ छन्दसि'(६ I१ ७९ ॥I), 'अध्वपरिमाणे-'(वा-६।१।'ऊतियूति - '३ ।३ ।९७ ॥ इत्यादिना ऊति ( यूति) शब्दः साधुः, ७९ ॥ इत्वा व्यूतिः । चत्वारि क्रोशयुगस्य ॥ १. ' - गणा' इति१ ॥ २. ' -णी-' इति४ ॥ ३. 'र्थांश इहाढकस्य' इति लीलावत्याम्, परिभाषा, श्री-८, पृ.३ ॥ ४. इतोऽग्रे १प्रतौ 'च' इति दृश्यते ॥ ५. 'निष्पा-' इति३.४ ॥ ६. 'गणानि' इति ॥ ७. 'णोऽष्टौ' इति४ ॥ ८. 'य्यमाह' इति२ । ९. 'नेन' इति४ ॥ १०. 'द्वौ ' इति३ ।। ११. ' - श:' इति४ ॥ १२. कोष्ठान्तर्गतपाठः ३.४प्रत्योर्न दृश्यते ॥ चतुष्क्रोशं तु योजनम् । १ चत्वारः क्रोशाः समाहृता अत्रेति चतुः क्रोशम् (चतुष्क्रोशम्) । युज्यतेऽनेनेति योजनम् । करणे ल्युट् । ('युज्यतेऽनेन योजनम्), 'युजिर् योगे' (रु.उ. अ.) । “स्याद् Personal Use Only ४० ५० ६० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy