SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १० प्रत्ययावमा अभिधानचिन्तामणिनाममाला [देवाधिदेवकाण्डः-१ प्रणिपत्यार्हतः सिद्धसाशब्दानशासनः । आचार्याणां मते त्रयी शब्दानां प्रवृत्तिः केषाञ्चिन्मते-"जातिशब्दाः, ४० रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् ॥१॥ गुणशब्दाः, क्रियाशब्दाः, यादृच्छिकशब्दाश्च" इति चतुष्टयी अहम् इति श्रीहेमचन्द्रसूरिः । नाम्नां मालां तनोमि, शब्दानां प्रवृत्तिः । यदुक्तम्अभिधानचिन्तामणिनाम्रीमिति शेषः । केषां नाम्नां 2 रूंढ- "नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् । यौगिकमिश्राणां, रूढाश्च यौगिकाश्च मिश्राश्च रूढयौगिक- यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥३॥" [] मिश्रास्तेषाम् । किं कृत्वा ?, अर्हतः श्रीजिनवरेन्द्रान् प्रणिपत्य व्याख्या- नाम इति प्रातिपदिकम् । निरुक्तकारो निरुक्ते चतुस्त्रिंशदतिशयान् सुरनरेन्द्ररचितपूजां चाहन्ति तेऽर्हन्तस्तान् धातुजमाह, च पुनः व्याकरणे शकटस्य च तोकम् अपत्यमिति प्रणिपत्य भक्तिश्रद्धातिशयपूर्वकं नत्वा । कीदृशोऽहम् ?, सिद्ध- शाकटायनोप्याह । एवं सति जातिगुणक्रियावाचित्वात् शब्दानां साङ्गशब्दानुशासनः । अनुशिष्यन्ते संस्क्रियन्ते व्युत्पाद्यन्तेऽनेन । त्रय्येव प्रवृत्तिः, न चतुष्टयी, यादृच्छिकानामभावात्। अथवा शब्दा इत्यनुशासनम् । शब्दानामनुशासनं शब्दानुशासनम् । अत्र सर्वेऽपि क्रियाशब्दा एव स्युः, सर्वेषां धातुजत्वात्, तत एकैव केचिद्वदन्ति-'उभयप्राप्तौ कर्मणि'२।३।६६ ॥ इत्यनेनाऽत्र षष्ठी, प्रवृत्तिः, न त्रयी, न चतुष्टयी । अथाऽव्युत्पन्नशब्दानां कथं ५० ततश्च, 'कर्मणि च'२१२।१४ ॥ इत्यनेन समासप्रतिषेधेन धातुजत्वावधारणमत आह यन्न इति । पदमर्थः प्रयोजनं यस्य स भवितव्यमिति । एतच्चायुक्तम्, यत्र ह्युभयोः प्राप्तिस्तत्राऽनेन तथा, प्रकृत्यादिः पदार्थविशेषात् समुत्थः प्रादुर्भावो यस्य तत्, कर्मणि षष्ठी विधीयते । क्व चोभयोः प्राप्तिः? यत्र सामर्थ्य- प्रतिपदोक्तप्रत्ययविशेषादनिष्पन्नं डित्थादि, तद् आदेः प्रत्ययात् प्राप्तमुभयो : कर्तृकर्मणोरुपादानम्। यथा-'आश्चर्यो गवां डीत्यादेर्धातोरूह्यमिति ॥१॥ दोहोऽशिक्षितेन गोपालकेन' इति । एवं नाम दुर्दोहानां गवाम तत्र रूढशब्दान् व्याचष्टेशिक्षितेन गोपालकेन दोह इत्याश्चर्यभूतोऽत्र गवां दोहः प्रतिपाद- व्यत्पत्तिरहिताः शब्दा, रूढा आखण्डलादयः । यितुमिष्टः। स च यदि दुर्दोहानां गवामुपादानं क्रियते, अशिक्षितस्य प्रत्ययविभागतया शब्दोच्चारणं व्युत्पत्तिः,तया रहिताः चाऽगोपालकस्य एवं शक्यः प्रतिपादयितुं नान्यथेति सामर्थ्य वर्जिताः शब्दा रूढा ज्ञेयाः । ते के ? इत्याशङ्कायामाहप्राप्तमुभयोरुपादानम्, शब्दानुशासनमित्यत्र तु शब्दानामिद आखण्डलादयः, आखण्डल: शब्द आदिर्येषां ते, आखण्डलमनुशासनं नार्थानामित्येतावतोऽर्थस्य विवक्षितत्वात्। तस्याचार्यस्य प्रभृतयः, आदिशब्दाद् मण्डपादयः। यद्यपि शाकटायनमते रूढा ६० कर्तुरुपादानमन्तरेणापि प्रतिपादयितुं शक्यत्वात्, आचार्योपादानम अपि व्युत्पत्तिभाज इति तथापि तेषां शब्दानां व्युत्पत्तिवर्णानुकिञ्चित्करम् । तस्मान्नास्ति द्वयोरपि कर्तृकर्मणोः सामर्थ्यप्राप्त पूर्वीविज्ञानमात्रप्रयोजना, न पुनरन्वर्थार्थप्रवृत्तौ कारणमिति रूढा मुपादानम्, ततश्चोभयप्राप्तिरपि नास्त्येव, असत्यां च तस्यां न । अव्युत्पन्ना एव ॥ 'उभयप्राप्ती कर्मणि' २॥३॥६६॥ इत्यनेन षष्ठी, किं तर्हि? अथ यौगिकशब्दान् व्याचष्टे'कर्तृकर्मणोः कृति'२।३६५ ॥ इत्यनेन, ततश्चेमप्रश्चनवत् समासो भविष्यति, अथवा शेषलक्षणैवेयं षष्ठीत्यचोद्यमेतत्"['अथ योगोऽन्वयःस तु गुण-क्रिया-सम्बन्धसम्भवः ॥२॥ शब्दानुशासनम्' इत्यत्रत्या काशिका विवरणपञ्जिका] । सिद्धं शब्दानां परस्परमर्थानुगमनम् अन्वयः योगः प्रोच्यते । निष्पन्न प्रतिष्ठा प्राप्तम्, साङ्गं शब्दानुशासनं व्याकरणं यस्येति युज्यते गुणक्रियासम्बन्धेनेति योग: ।'युजिर योगे'(रु.उ.अ.), सिद्ध विशेषणम। अङ्गानि लिङ्गोणादिधातपारायणगणपाठादीनि 'भाव' ३।३।१८।। घञ्,'चजो:-'७।३। ५२॥ इति कत्वम् । एतावता शब्दानुशासनेन सहात्मन एककर्तृत्वं ख्यापितम्, तत् । तुः अव्ययं विशेषे । स योगः कीदृशः?, गुण-क्रिया-सम्बन्धख्यापनं च परस्पराव्यभिचारिवाक्योपदर्शनार्थम्, शब्दानुशासनस्य सम्भवः, गुणश्च क्रिया च सम्बन्धश्च गुण-क्रिया सम्बन्धास्तेभ्यः ७० च कीर्तनं शब्दविद्याधीनः सर्वविद्यानामुत्कर्ष इति ख्यापनार्थम। सम्भव: उत्पत्तिर्यस्य सः । गुणो नीलपीतादिः । क्रिया करोत्यातदुक्तम् दिका । सम्बन्धो वक्ष्यमाणः । यदुक्तम्-"योगो गुणेन क्रियया "वक्तृत्वं च कवित्वं च विद्वत्तायाः फलद्वयम् । सम्बन्धेन कृतोऽन्वयः"[ ] इति । शब्दानां परस्परमर्थानुगमनशब्दज्ञानाहते तन्न द्वयमप्युपपद्यते ॥१॥" [ ]इति ॥ मन्वयः स योग इति तट्टीका ॥२॥ पुन: अथ गुणकृतयोगेन शब्दानुदाहरति"उपासनीयं यत्नेन शास्त्रं व्याकरणं महत् । गुणतो नीलकण्ठाद्याः प्रदीपभूतं सर्वासां विद्यानां यदवस्थितम् ॥२॥" [ ]इति ॥ गुणतः नीलपीतादिगुणनिबन्धनो येषां योगस्ते नीलक १. द्र, स्वोपज्ञटीका ११॥, पृ.१॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy