SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ८६४-८६८] व्युत्पत्तिरत्नाकरकलिता ३८१ मृतं तु याचितम् । क्रयविक्रयिकःपण्याजीवाऽऽपणिकनगमाः॥८६७॥ ३० १ मृतं निर्जीवमिव । २ याच्यते स्म याचितम्। वैदेहः सार्थवाहश्च "मृतं तु याचितं भैक्षम्'[मनुस्मृतिः, अध्या-४, श्री-५]इति १ वणिगेव वाणिजः । प्रज्ञादित्वादण । २ मनुः । "मृतं तु नित्ययाच्चा स्यात्''[]इति भागवतम् । पणायति व्यवहरते वणिक् । 'पण व्यवहारे स्तुतौ च' "मृत्युयाचितयोम॑तम्"[विश्वप्रकाशकोशः, तान्तवर्गः, श्रो (भ्वा.आ.से.), 'पणेरिच्चा(ज्या)देशश्च वः '(उणा-२२८) ४४] इति श्रीधरः । द्वे भिक्षावृत्तेः ॥ इतीज्प्रत्ययः । वणिजौ, वणिजः इत्यादि । ३ क्रयविक्रयेण अयाचितं स्यादमृतम् जीवति क्रयविक्रयिकः । वस्नक्रयविक्रयान '४।४।१३॥ १ न याचितम् अयाचितम् । २ म्रियते स्म मृतम्, इति ठन्, 'ठस्येकः' ७।३।५० ।। ४ पण्येण आजीवति पण्याजीवः । पचाद्यच् । ५ आपणायतीति आपणिकः । न मृतम् अमृतम्, अविनश्वरमित्यर्थः ॥ 'आङि पणिपनि-'(उणा-२०३)इतीकन्। आपणः प्रयोजनम"अमृतं मोक्षपियूषसलिले हृद्यवस्तुनि । स्याऽस्तीति वा । 'प्रयोजनम्'५।१।१०९ ।। इति ठक् । ४० अयाचिते यज्ञशेषे [घृते दुग्धेऽतिसुन्दरे] ॥१॥" प्रापणिकोऽपि । ६ निगमे पुरे मार्गे वा भवो नैगमः । 'तत्र [विश्वप्रकाशकोशः, तान्तवर्गः, थ्री-७९-८०] इति श्रीधरः । भवः'४।३ ५३ ॥ इत्यण् ॥८६७॥ ७ विदेहे उपचये भवो द्वे अभिक्षितवृत्तेः ॥ वैदेहः । ८ सार्थान् सधनान् सरतो वा पान्थान् वहर्ति सेवावृत्तिः श्वजीविका ॥८६६॥ सार्थवाहः । 'कर्मण्यण'३।२।१॥ । “अर्थोऽभिधेयरै१ वेतनग्रहणेन आज्ञाकरणं सेवा, तया कृत्वा वृत्तिः वस्तुप्रयोजननिवृत्तिषु'"[अमरकोषः३।३।८६ ॥] इत्यनेकार्थः । जीविका सेवावृत्तिः । शुन इव जीविका वृत्तिः श्वजीविका, अष्टौ वणिजः ॥ परपिण्डोपजीवित्वादधमेत्यर्थः । एवं सेवावृत्तेः ॥८६६॥ क्रायकः क्रयिकः क्रयी । सत्यानृतं तु वाणिज्यं वणिज्या १ क्रीणाति क्रायकः । 'डुक्रीब् द्रव्यविनिमये' १ किञ्चित् सत्यं किञ्चिदनृतमसत्यं सत्यानृतम् । (त्र्या.उ.अ.), ण्वुल् । २ क्रयेण जीवति क्रयिकः, २० २ वणिजः कर्म वाणिज्यम । 'गणवचनब्राह्मणादिभ्यः तृतीयस्वरमध्यः । क्रयविक्रयादित्यवसंहतरि गृहीतयोर- ५० कर्मणि च'५।१।१२४ ॥ इति ष्य । ३ वणिजः कर्म पीष्टत्वाट्ठज्, 'ठस्येक:७।३५०॥। ३ क्रयोऽस्त्यस्य क्रयी। वणिज्या, आद्यस्वरादिः । 'दूतवणिग्भ्यां च'(वा-५।१।। 'अत इनिठनौ'५।२।११५ ॥ इतीनिः । क्रयिणौ, क्रयिणः १२६॥)इति यत् । स्त्रीक्लीबलिङ्गः । [यन्मनु:-] इत्यादि । त्रीणि वस्तुग्राहकस्य । "ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । क्रेयदे तु विपूर्वास्ते मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥१॥ १ क्रेयं क्रेतव्यं 'वेचाऊ' इति भाषाप्रसिद्धं ददाति सत्यानृतं तु वाणिज्यं तेनाऽपि खलु जीव्यते । क्रेयदः, तत्र । ते क्रायकादयो विपूर्वाः क्रेयदे क्रेतव्यदायके सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत् ॥२॥" भवन्ति, यथा २ विक्रायकः, ३ विक्रयिकः, ४ विक्रयी। [मनुस्मृतिः, अध्या-४, श्री-५-६] इति । वणिजनामानि त्रीणि॥ "विक्रेता स्याद् विक्रयिकः"[अमरकोषः२।९७९॥] इत्यमरः । ॥ वाणिजो वणिक । चत्वारि 'वेचणहार' इति ख्यातस्य ॥ १. 'भैक्ष्यम्' इति३॥ २. 'मतम्' इति विश्वप्रकाशकोशे, पृ.१२६ ॥ ३. 'वणिक्कर्म' इति३॥ ४. सिद्धान्तकौमुद्यां 'सख्युर्यः'५।१।१२६ ॥ इत्यत्र भट्टोजिदीक्षितेन " 'दूतवणिग्भ्यां च' । दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका । माधवस्तु वणिज्याशब्दः स्वभावात् स्त्रीलिङ्गः । भाव एव चाऽत्र प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव" इत्युक्तम्, तद्धितेषु भावकर्मार्थाः, पृ.३४५ ॥ ५. 'भैक्ष्य' इति३ ॥ ६. 'प्रभृतं' इति४॥ ७. "तेन चैवापि जीव्यते" इति मनुस्मृत्याम्, पृ.१३२॥ ८. '-हारते' इति४॥ ९. 'वस्तुक्रियाट्ठन्' इति३॥ १०. '-ठञ्' इति४॥ ११. 'सधनान् पान्थान्' इति१ ॥ १२. 'सार्थान् वहति' इति४॥ १३. '-ज्' इति३॥ १४. इतोऽग्रे ४प्रतौ 'क्रेयं' इति दृश्यते ॥ १५. "विक्रायः' इति१.२, "विक्रायिकः' इति४॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy