SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३६४ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ तूपचारादिति । ९ संस्तीर्यते दर्भा अत्रेति संस्तरः । 'स्तृञ् जलदानम्, तर्पणमित्यर्थः । यद् याज्ञवल्क्यः -"स्नात्वा देवान् आच्छादने'(स्वा.उ.अ.), 'पुंसि संज्ञायाम्-'३।३।११८ ॥ इति पितंश्चैव तर्पयेदर्चयेदथ'[याज्ञवल्क्यस्मृतिः, आचाराध्यायः, घः ।१० पशुबन्धार्थं सप्त तन्तवोऽत्र सप्ततन्तुः, पुंसि । यद्वा शो-१००] इति ॥८२१॥ ३ अदनीयस्य तत्स्थानीयस्य वा सप्तङ्ख्यास्तन्तवो भेदा अस्य । यदुक्तम्-“अग्निष्टोमादयः प्रेतोद्देशेन द्रव्यस्य श्रद्धया त्यागः श्राद्धम्, पुंक्ली.। संस्था भेदाः सप्ताऽस्य तन्तवः"[ ] इति । सप्तार्चिरग्निस्तन्तु यन्मरीचिःमूलकारणमस्य सप्ततन्तुः, पृषोदरादिः [वा] । ११ वितन्यत "प्रेतं पितनथोद्दिश्य भोज्यं यत्प्रियमात्मनः । इति वितानम्, पुंक्ली. । 'तनु विस्तारे '(त.उ.से.), कर्मणि श्रद्धया दीयते यत्तु तत् श्राद्धं परिकीर्तितम् ॥१॥" घञ् । १२ बृंहति वर्धते धर्मोऽत्र बर्हिः, क्लीबे । 'बुहि [] इत्यवान्तरभेदोऽत्र नाऽऽश्रितः । ४ पिण्डो दीयतेऽस्मिन् वृद्धौ'(श्वा.प.से.), 'बंहिवंहेर्नलुक च'(हैमोणा-९९०) इतीस । पिण्डदानम् । अधिकरणे ल्युट् । चत्वारि यज्ञस्य ॥ ४० १० १३ ध्वरति कौटिल्यं करोति ध्वरः, [अच्], न ध्वरः नृयज्ञोऽतिथिपूजनम् । अध्वरः । अध्वानं स्वर्मार्ग राति ददाति वा । सामान्येन १ नृभ्यो मनुष्येभ्यो यजनं दानं नयज्ञः । २ अतिथीत्रयोदश यज्ञस्य ॥८२०॥ नामासनान्नादिना दानेन पूजनं सपर्या अतिथिपूजनम् । द्वे अथ विशेषानाह नृयज्ञस्य ॥ अध्ययनं ब्रह्मयज्ञः , भूतयज्ञो बलिः १ अधीयत इति अध्ययनम् । 'इङ् अध्ययने' १ भूतेभ्यः काकादिभ्यो यजनं दानं भूतयज्ञः । २ (अ.आ.अ.), कर्मणि ल्युट् । २ ब्रह्मणे यजनं दानं ब्रह्म बलन्ति प्राणन्त्यनेन बलिः, पुंस्त्री । 'बल प्राणने'(भ्वा.यज्ञः । द्वे ब्रह्मयज्ञस्य ॥ प.से.), '-इन्'(उणा-५५७)इतीन् । द्वे भूतयज्ञस्य ॥ स्याद् देवयज्ञ आहुतिः । उपसंहारमाहहोमो होत्रं वषट्कारः पञ्च महायज्ञा भवन्त्यमी ॥८२२॥ ५० १ देवेभ्यो यजनं दानं देवयज्ञः । 'यजयाच-' अमी ब्रह्मयज्ञादयः पञ्च महायज्ञा भवन्ति । यन्मनुः३।३।९० ॥ इत्यादिना नङ् । २ आहूयतेऽसावग्नौ आहुतिः । "अध्ययनं ब्रह्मयज्ञः१ पितृयज्ञस्तु तर्पणम् । 'हु दानादनयो: '(जु.प.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ । ३ होमो दैवो३ बलिभीतो४ नृयज्ञोऽतिथिपूजनम्५ ॥१॥" देवतोद्देशेन हविषोऽग्नौ प्रक्षेपो होमः । 'हु दानादनयोः' [मनुस्मृतिः, अध्या-३, श्रो-७०] इति ॥८२२॥ (जु.प.अ.), 'अर्तिस्तुसुहु-'(उणा-१३७) इत्यादिना भावे पौर्णमासश्च दर्शश्च यज्ञौ पक्षान्तयोः पृथक् । मन् । ४ हूयते होत्रम् । 'हुयामा-'(उणा-६०७)इत्यादिना त्रन् । ५ वषडिति देवहविर्दानेऽव्ययम्, वषट्करणं वषट् १-२ पूर्णमास्यां भवः पौर्णमासः । पौर्णमास्याः कारः, घञ् । पञ्च देवयज्ञस्य ॥ सन्धिवेलादौ पाठादण् । दर्शादिपदसाध्यो यागः कार्य_ कारणभेदोपचाराद् दर्शादिपदवाच्यः, पृथग् भिन्नो न तु पितृयज्ञस्तु तर्पणम् ॥८२१॥ पर्यायः, पक्षान्तयोः शुक्लकृष्णपक्षप्रान्तयोः, पृथग् भिन्नौ, तच्छ्राद्धं पिण्डदानं च शुक्लपक्षान्ते पूर्णिमायज्ञः कृष्णपक्षान्तेऽमावसीयज्ञ इत्यर्थः । ६० ३०१ पितृभ्यो यजनं दानं पितृयज्ञः । २ तर्प्यतेऽनेन "दर्शश्च पौर्णमासश्च यज्ञौ पक्षान्तयोः समौ" [अमरकोषः तर्पणम् । 'तृप तृप्तौ'(दि.प.वे.), करणे ल्युट् । मन्त्रपूर्वकं २७४८॥] इत्यमरः । १. द्र. स्वोपज्ञटीका३८२० ॥, पृ.१८२ ॥ २. 'बृंहेर्नलोपश्च'(उणा-२६६)इत्यप्युणादिगणसूत्रम् ॥ ३. 'स्वमार्ग' इति ॥ ४. 'जननं' इति३ ॥ ५. '-न्ते' इति२॥ ६.'तत्स्थानीयत्स्थानीयस्य' इति३॥ ७. 'पितृयज्ञस्य' इति३ ।। ८. मनुस्मृत्याम् 'अध्यापनं' इति दृश्यते, “अध्यापनशब्देनाध्ययनमपि गृह्यते । 'जपोऽहुत' इति वक्ष्यमाणत्वात् । अतोऽध्यापनमध्ययनं च ब्रह्मयज्ञः ।" इति मन्वर्थमुक्तावलीटीका, मनुस्मृतिः, ३७० ॥, पृ.९१ ॥ ९. ३प्रतौ नास्ति ॥ १०. 'शुक्ल-' इति ॥ ११-१. 'यागौ' इति, ११-२. 'पृथक्' इति चाऽमरकोषे ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy