SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ८०८-८१३] व्युत्पत्तिरत्नाकरकलिता ३५९ १'क्लिश उपतापे'(दि.आ.से.), पचाद्यचि क्लेशः। बह्म ज्ञानमणतीति पृषोदरादित्वाद्वा । ब्रह्मा एव वा, अभेतपसा क्लेशं सहते तपःक्लेशसहः । 'षह मर्षणे'(भ्वा.- दोपचारात् । २ त्रयीति वेदत्रयी मुखेऽस्य त्रयीमुखः ॥८११॥ आ.से.), अच् । २ दम्यते स्म दान्तः । 'दमु उपशमे' ३ भुवि पृथिव्यां देवः भूदेवः । भूवो भूम्या देव इवेति वा । (दि.प.से.), [क्तः], 'वा दान्तशान्तपूर्ण-७।२।२७ ॥ इत्या- ४ वाडव इव वडवाग्निरिवाऽतृप्तत्वाद् वाडवः । वडवा ३० दिना साधुः । द्वे कृच्छ्रादनुद्विग्नस्य ॥ ब्राह्मणी, तत्र भव इति वा, शेषेऽण् । “ 'वल संवरणे'(भ्वा.शान्तः श्रान्तो जितेन्द्रियः । आ.से.), वलनं वालः, भावे घञ्, वाल इन्द्रियाणां विषयेभ्यः संवरणमित्यर्थः, डलयोरेक त्वस्मरणाद् वाडः, तद्योगाद् १ शाम्यति स्म शान्तः । 'शमु उपशमे'(दि.प.से.), 'अन्यत्रापि(अन्येभ्योऽपि) दृश्यते'(वा-५।२।१०९॥) इति वः, क्तः, 'वा दान्तशान्त- '७।२।२७॥ इति साधुः । २ श्राम्यति वाडवः''[ ]इति तु व्याख्यामृतम् । “वडवा कुम्भदास्यश्वा स्म श्रान्तः । 'श्रमु तपसि खेदे च'(दि.प.से.), निष्ठा, स्त्रीविशेषा द्विजन्मनाम्''["]इति रभसः । ५ विशेषेण १० 'अनुनासिकस्य-'६।४।१५ ॥ इति दीर्घः । ३ जितानीन्द्रियाणि प्राति षट्कर्माणि पूरयति विप्रः। 'प्रा पूरणे'(अ.प.अ.), येन स जितेन्द्रियः । त्रीणि निवृत्तविषयस्य ॥ 'आतश्च-'३।१।१३६ ॥इति कः । उप्यते धर्मबीजमत्रेति वा । अवदानं कर्म शुद्धम् 'टुवप् बीजसन्ताने '(भ्वा.उ.अ.), 'ऋजेन्द्र-'(उणा-१८६) इत्यादिना रकि इत्वे च निपातनम् । विप्र इव ब्रह्मेव वा ४० १ अवदीयतेऽनेन अवदानम् । 'दोऽवखण्डने' विप्रः । "ब्रह्मा विप्रः प्रजापतिः"[अमरकोषः ३।३।११४॥] (दि.प.अ.), करणे ल्युटि । शुद्धं सोत्कर्षं कर्म चरितम् । इत्युक्तेः । ६-११ व्यग्राभ्यां परे जातिजन्मजाः, द्वे देहोत्पत्ति"अवदानं मतमितिवृत्ते कर्मणि खण्डने''[विश्वलोचन संस्कारोत्पत्तिलक्षणे जाती जन्मनी वाऽस्य द्विजातिः, कोशः, नान्तवर्गः, श्री-१६१] इति श्रीधरः । "नैर्ऋतघ्नमथ द्विजन्मा च । द्विजातिरित्यत्र जातिपरत्वेनाऽबन्धुपरत्वाज्जात्यमन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात्''[रघुवंशम्, सर्गः-११, यो-२१] इति रघुः । एकं शुद्धकर्मणः ॥ न्ताच्छों न भवति । "मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम्" [मनुस्मृतिः, अध्या-२, थो-१६९] इति स्मृते: । द्विर्जातो ब्राह्मणस्तु त्रयीमुखः ॥८११॥ द्विजः । 'अन्येष्वपि दृश्यते'३।२।१०१॥ इति जनेर्डः । अग्रे नातिजन्मजाः । प्रथममग्राद् ब्रह्मणो मुखाद् वा जातिर्जन्म वाऽस्य अग्र जातिः, अग्रजन्मा । अग्रेऽग्राद् वा जातः अग्रजः । वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसम्भवः 'अन्येष्वपि-'३।२।१०१॥इति डः । १२ वर्णानां मध्ये ज्येष्ठो ५० ॥८१२॥ वर्णज्येष्ठः । १३ सूत्रं यज्ञोपवीतं कण्ठेऽस्य सूत्रकण्ठः । वेदगर्भः शमीगर्भः सावित्रो मैत्र एतसः । १४ षट् इज्यादीनि कर्माण्यस्य षट्कर्मा, नकारान्तः ॥ १ ब्रह्मणोऽपत्यं ब्राह्मणः । तस्याऽपत्यम्'४।१।९२॥ "इज्याध्ययनदानानि याजनाध्यापने तथा । इत्यण। ब्रह्म वेदस्तदधीते वा। तदधीते-'४।२५९॥ इत्यण् । प्रतिग्रहश्च तैर्युक्तः षट्कर्मा विप्र उच्यते ॥१॥" 'ब्राह्मोऽजातौ'६।४।१७१ ॥ इत्यत्राऽजातावित्युक्तत्वादन्प्रकृत्या [ ]इति स्मृतेः । १५ ब्रह्मणो मुखात् सम्भवति मुखसम्भवः । 8-9 10-11 १. '-च्' इति३.४॥ २. ४प्रतौ नास्ति ॥ ३. '-सि' इति३॥ ४. इतोऽग्रे १प्रतौ '-पूर्णेत्यादिना' इति दृश्यते ॥ ५. ४प्रतौ नास्ति ॥ ६. 'मुखस्य' इति२॥ ७. 'पृथ्थ्यां' इति४॥ ८. 'वाडव इव' इति ३प्रतौ नास्ति ॥ ९. '-रैक्य-' इति३ ॥ १०. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, श्रो-४००, पृ.४९० ॥ ११. टीकासर्वस्वम्, भा-३, २७४॥, पृ.४॥, तत्र, "वडवा कुम्भदास्यश्च स्त्रीविशेषो द्विजाङ्गना" इति दृश्यते, रामाश्रमी२७४ ॥, पृ.३२५ ॥, तत्र 'स्त्रीविशेषा' इत्यस्य स्थाने 'स्त्रीविशेषे' इति दृश्यते ॥ १२. 'बीजतन्तुसन्ताने' इति १.२.४, काशकृत्स्नमते च ॥ १३. 'जाति' इति१.३॥ १४. 'जात्यन्ताच्छ बन्धुनि'५४९॥ इत्यनेन ॥ १५. 'श्रुतेः' इति३ ॥, "मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने" इति मनुस्मृत्याम्, पृ.६२॥ १६. 'युतः' इति१ ॥ १७. "अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥" (मनुस्मृतिः, अध्या-१, श्री-८८, पृ.२२)इति, "अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः ॥" (मनुस्मृतिः, अध्या-१०, थो-७४, पृ.४११)इति च मनुस्मृतिः, "इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥"(याज्ञवल्क्यस्मृतिः, आचाराध्यायः, शो-११८, पृ.५२)इति याज्ञवल्क्यस्मृतिः ॥ १८. '-तिः' इति३॥ Jain Education International Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy