SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ज्य ३५८ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ प.से.), आवश्यके णिनिः, तत्र । "क्रतौ महाव्रते पश्यन् 'प्रयोजनम् '५।१।१०९॥ इति ठक् । ३ यततेऽपवर्गायेति ब्रह्मचारीत्वरीरतम्''[नैषधीयचरितम्, सर्गः-१७, भो-२०३] यतिः । 'यती प्रयत्ने'(भ्वा.आ.से.), '-इन् '(उणा-५५७) इति श्रीहर्षः । द्वे ब्रह्मचारिणः ॥ इतीन् । ""य, उपरमे'(भ्वा.प.अ.), 'यमु नियमने ( ) ३० अतो वा । " 'यमेस्तिक'( )इति तिकि यतिः"["] ___अथ द्वितीयाश्रममाह - इत्यन्ये । ४ कर्मन्देन प्रोक्तं भिक्षुसूत्रं वेत्त्यधीते वा कर्मन्दी । ८॥ 'कर्मन्दकृशाश्वादिनिः'४।३।१११ ॥ इतीनिः । कर्मन्दिनौ, कर्म न्दिनः इत्यादि । ५ रक्तं वसनमस्य रक्तवसनः । ६ १ ज्येष्ठश्चासावाश्रमी च ज्येष्ठाश्रमी । २ गृहं कलत्रम्, परित्यज्य सर्वं संन्यस्य व्रजति परिव्राजकः । परिपूर्वः 'व्रज तेन मेधते संगच्छति गृहमेधी । 'मेध मेधासङ्गत्यों:' गतौ'(भ्वा.प.से.), ण्वुल् । ७ तपः शीलमस्य तापसः । (भ्वा.उ.से.), ग्रहादित्वाणिनिः । ३ गृहे निष्ठति गृहस्थः । 'जाट 'तप:सहस्राभ्यां विनणौ'५।२१०२॥ इत्यण । [तपस्व्यपि] 'ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.), 'सुपि स्थः'३।२।४॥ इति कः। ॥८०९॥८ पराशरस्याऽपत्यं पाराशर्यः, गर्गादित्वाद् यञ् । १० ४ ब्रह्मचर्यं त्यक्त्वा यो गृहाश्रमं गतः स स्नातकः । वेदं तेन प्रोक्तं भिक्षुसूत्रमधीते पाराशरी । '[पारशर्य]शिला समाप्य स्नातः स्नातकः । 'स्नाताद् वेदसमासौ'(गणसू- लिभ्याम्-'४।३।११०॥इति णिनिः । ९ पारमस्याऽस्ति पारि ४० ५।४।२९॥, हैमसू-७।३।२२॥) इति कन् । स्नातकश्च ब्रह्मज्ञानम्, तत् काङ्क्षति, ताच्छील्ये णिनिः । परं ब्रह्मत्रिविधः । ब्रह्मचर्याचरणस्य यः शास्त्रबोधितोऽवधिस्तावद् ज्ञानमवश्यं काङ्क्षति पारिकाङ्क्षी । 'काक्षि वाञ्छाव्रत[:] स्नातक इति । ५ गृहमस्याऽस्ति गृही । 'अत या '(भ्वा.प.से.), ताच्छील्ये णिनिः, पृषोदरादित्वादादेर्दीइनिठनौ'५।२।११५॥ इतीनिः । पञ्च गृहस्थस्य ॥८०८॥ र्घत्वम् । १० कर्मनिषेधं कर्तुं शीलमस्य मस्करी । 'मस्कर मस्करिणौ वेणुपरिव्राजकयोः '६।१।१५४॥ इति सुट् वृद्ध्यभाव तृतीयाश्रममाह उपपदस्य ह्रस्वत्वम् । माकरणशीलो मस्करीति वा । "स वैखानसो वानप्रस्थः ह्याह- मा कृषत कर्माणि शान्तिर्वः, श्रेयसीति, वर्च स्कादित्वात् साधुः"[अभि-,स्वोपज्ञटीका३।८१०] इत्या१विशेषेण खनति कन्दमूलादीनि वैखानसः । 'खन चार्याः । ११ परिरक्षा प्रयोजनमस्य पारिरक्षिकः । 'प्रयोखनने '(भ्वा.उ.से.), पृषोदरादित्वात् साधुः । २ प्रतिष्ठन्तेऽत्र जनम्'५।१।१०९ ॥ इति ठक् । एकादश संन्यासिनः ॥ ५० २० प्रस्थः, वनस्य प्रस्थे भवो वानप्रस्थः । द्वे वानप्रस्थस्य ॥ स्थाण्डिलः स्थण्डिलशायी यः शेते शण्डिले व्रतात् तुर्याश्रममाह ॥८१०॥ भिक्षुः सांन्यासिको यतिः ।। १ स्थण्डिल एव शेते स्थाण्डिलः । 'स्थण्डिलाच्छयितरि व्रते'४।२।१५ ॥ इत्यण् । २ एवं स्थण्डिले तृणाद्याच्छादितभूभागे शेते स्थण्डिलशायी । 'व्रते'३।२।८० ॥ इति णिनिः । यो व्रतात् व्रतविशेषात् स्थण्डिले यागार्थमसंस्कृतायां भिक्षणशीलो भिक्षुः । 'भिक्ष याच्ञायाम्' भमौ शेते, तस्य द्वे ॥८१०॥ (भ्वा.आ.से.), 'सनाशंसभिक्ष उः'३।२।१६८॥ । २ कर्मणां संन्यसनं प्रक्षेपणं संन्यासः, स प्रयोजनमस्य सन्यासिकः। तपःक्लेशसहो दान्तः ८०९॥ पाराश १. -श्रमनामान्याह' इति४ ॥ २. तेऽत्र मेधन्ते' इति४ ॥ ३. 'मेधृ सङ्गमे च' इति क्षीरतरङ्गिण्यादयः ॥ ४. '-तीति' इति३॥ ५. 'स्नातं' इति४॥ ६. 'शास्त्रे' इति३ ।। ७. 'खनु अवदारणे' इति क्षीरतरङ्गिण्यादयः ॥ ८. 'यम' इति स्वामिसायणौ ॥ ९. क्षीरतरङ्गिण्यादौ नियमनार्थकयमुधातुर्न दृश्यते ॥ १०. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, थो-४४०, पृ.५२८ ॥ ११. 'तपःसहस्राभ्यां विनीनी'५।२।१०२॥, 'अण् च'५।२।१०३ ।। इत्यष्टाध्याय्याम् ॥ १२.'-निभ्याम्' इति१.३.४॥ १३. 'काक्षि वाक्षि माक्षि द्राक्षि ध्राक्षि ध्वाक्षि काङ्क्षायाम्' इति स्वामी, काक्षि वाक्षि माक्षि काङ्क्षायाम्' इति मैत्रेयसायणौ ॥ १४. 'मारक-' इति३॥१५. 'कृत' इति३ ॥ १६. 'श्रेयसी' इति२ ॥ १७. 'सांन्या-' इति३ ॥ १८. 'स्था-' इति१.२॥ १९. तुलनीयोऽमरकोषः२७।४२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy