SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ७६१-७६६] व्युत्पत्तिरत्नाकरकलिता ३३७ १ सहस्रसङ्ख्येन गजादिना ये योद्धारस्ते सहस्रं दंशितो वर्मित: सजः योद्धारः परें सन्त्येषां साहस्राः । 'अण् च'५।२।१०३ ॥ इत्यण् । १ संनह्यते स्म सन्नद्धः । 'नह (णह) बन्धने' २ 'तप:सहस्राभ्यां विनिनौ '५।२।१०२॥ इति इनिप्रत्यये (दि.उ.अ.), निष्ठा, 'नहो धः'८।२।३४॥ 'झषस्तथो:-'८।२।- ३० सहस्त्रिणः इति। "बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः" ४० ॥ इति धत्वम्, 'झलां जश् झशि'८४५३॥ । २ व्यूढो [अमरकोषः२।८।६२॥] इत्यमरः । द्वे सहस्रयोधिनः ।। धृतः कङ्कटोऽनेनेति व्यूढकङ्कटः ॥७६५॥ ३ दश्यते स्म छायाकरश्छत्रधारः दंशितः । “चुरादौ 'दशिर(दशि) दंशनस्पर्शनयो:'( ) १ छायामातपाभावं करोति छायाकरः । कृञो हेतु- इत्यतः क्ते दंशितः''[ ] इति मैत्रेयः । दंशनं दंशः । भावे ताच्छील्यानुलोम्येषु'३।२।२०॥इति टः । २ छत्रं धरति छत्र- घञ्, ततः 'तत्करोति-'(वा-३।१।२६ ॥)इति णिजन्तात् क्ते धारः । 'कर्मण्यण'३।२।१॥ । द्वे छत्रधरस्य ॥ णिलोपे दंशित इति वा । ४ वर्मणा संनह्यत इति वर्मितः । पताकी वैजयन्तिकः ॥७६४॥ 'सत्यापपाश-'३।१।२५ ॥इत्यादिना णिचि, 'णाविष्ठवत् प्राति पदिकस्य'(वा-६।४।१५४॥)इतीष्ठवद्भावाट्टिलोपः । वर्म १ (पततीति पताका)। 'पत्लु पतने '(भ्वा.प.से.), सञ्जातमस्येति, तारकादित्वादितज्वा । ५ निर्भयः सन् शत्रोरभिपिनाकादिर्बलाकादिर्वा आकप्रत्यये पताका । साऽस्याऽस्ति मुखं सज्जति गच्छति सज्जः । 'षस्ज गतौ'(भ्वा.प.से.), ४० पताकी । शिखादित्वादिन् व्रीह्यादित्वाद्वा इन् मत्वर्थीयः । अच्, 'झलां जश्-'८४५३ ॥ इति सस्य दत्वे श्चुत्वे । पञ्च २ वैजयन्त्या चरति वैजयन्तिकः । 'चरति'४।४।८ ॥ इति सन्नाहयुक्तस्य ॥ ठक् । द्वे पताकाधरस्य ॥७६४॥ परिधिस्थः परिचरः सन्नाहो वर्म कङ्कटः । १ परिधौ सेनान्ते तिष्ठति परिधिस्थः । 'सुपि-' जगरः कवचं दंशस्तनुत्रं माठ्युरश्छदः ॥७६६॥ ३।२४॥इति कः । २ परितः चरति परिचरः । 'चर गतौ' १ सन्नह्यते सन्नाह । 'णह बन्धने '(दि.उ.अ.), (भ्वा.प.से.), अच् । द्वे 'चउकीदार' इति ख्यातस्य ॥ कर्मणि घञ्, 'अत उपधायाः७।२।११६॥ । २ वृणोति देहं आमुक्तः वर्म, क्लीबे। 'वृञ् आच्छादने (चु.उ.से.), '-वरणे'(स्वा.अपिनद्धः पिनद्धः उ.से.) वा, '-मनिन्'(उणा-५८४)इति मनिन् । ३ कङ्कयति परप्रहरणं व्यर्थतां नयति कङ्कटः । ककेर्गत्यर्थापण्यन्ता[त्] १आमुच्यते स्म आमुक्तः । 'मृच्तृ मोक्षणे'(तु.उ.- 'शकाटिभ्योऽटन' उणा-५२१ इत्यटन । कं वायं कात्याअ.), निष्ठा । २ प्रतिमुच्यते स्म प्रतिमुक्तः । निष्ठा । ३ वृणोति वा । 'कटे वर्षावरणयोः'(भ्वा.प.से), अच्, अपिनह्यते स्म अपिनद्धः । 'नह(णह) बन्धने'(दि.उ.अ.), पृषोदरादित्वाद् मलोपः । ४ जागर्ति जगरः । 'जागृ निद्राक्षये' निष्ठा, 'नहो धः'८।२३४॥ । ४ 'वष्टि भागुरिरल्लोपम्-' (अ.प.से.), अच् । “पृषोदरादित्वाद् इस्वत्वम्''[अम. ( )इति पक्षे पिनद्धः । चत्वारि सज्जीभूतस्य ॥ क्षीर.२।८।६५ ॥] इति स्वामी । “जगरः कङ्कटो यो[गः] अथ सन्नद्धो व्यूढ कङ्कटः ॥७६५॥ सन्नाहः स्यादुरश्छदः"["]इति वोपालितः । ५ कं वातं १. '-स्र-' इति३.४ ॥ २. 'परं' इति३॥ ३. 'विनीनी' इत्यष्टाध्याय्याम् ॥ ४. तुलनीयोऽमरकोषः२८७१ ॥ ५. कोष्ठान्तर्गतपाठ ३.४प्रत्योास्ति ॥ ६. 'शल हुल पत्तृ गतौ' इति क्षीरतरङ्गिण्यादयः ॥ ७. तुलनीयोऽमरकोषः२।८६२ ॥ ८. '-तीति' इति३.४॥ ९. 'चौकी-' इति३.४॥ १०. '-द्धो' इति४ ॥ ११. 'दंश्यते' इति४ ॥ १२. 'दसि दर्शनदंशनयोः' इति क्षीरतरङ्गिणीमाधवीयधातुवृत्ती, 'दसि दर्शनहिंसयोः' इति धातुप्रदीपः ॥ १३. 'इत्यन्तः' इति३.४॥ १४. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-५१९, पृ.६०५ ॥ १५. 'षज' इति३.४॥ १६. 'वृञ् आवरणे' इति क्षीरतरङ्गिण्यादयः ॥ १७. अत्र 'मलोपः' इत्यस्य मः मकारस्याऽलोपो लोपाभाव इत्यर्थः कर्तव्यः, 'मकारः' इति वा पाठो युक्तः ॥ १८. 'क्षीरस्वामी' इति४॥ १९. क्षीरस्वामिकृताऽमरकोशटीकायाम्-"जागर्तेरचि हुस्वाज्जगरः" इत्येव दृश्यते, २४८६५ ॥, पृ.१८८ ॥, द्र. पदचन्द्रिका, भा-२, क्षत्रवर्ग, थो-५१८, पृ.६०५ ।। २०. द्र. टीकासर्वस्वम्, भा-३, २८६५ ॥, पृ.१०६ ॥, पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-५१८, पृ.६०५ ॥, रामाश्रमी २८६४ ॥, पृ.३७५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy