SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्ड:-३ १ युज्यते युगम्, पुंक्ली. । भावे घञ् । "याना- हिंसायाम्'(भ्वा.प.से.), 'भ्राजभास-'३।२।१७७ ॥इति क्विपि, द्यङ्गे युगः पुंसि"[अमरकोषः३।३।२४॥] इत्यमरः । “युगस्तु र्वोरुपधायाः-'८।२७६ ॥ इति दीर्घः, 'राल्लोपः '६।४।२१॥ ३० रथसीराङ्गः(प्रशस्तरथसाराङ्गम्) ''[विश्वलोचनकोशः, गान्त- इति वलोपः । भागुरिमते टापि धुरा(धूरा) । त्रीणि 'धुरी' वर्गः, श्रो-२०] इति श्रीधरश्च । ईशान्ते 'ऊध' इति प्रसिद्ध- इति ख्यातायाः ॥७५७॥ स्य, प्रान्ते बन्धनं बन्धोऽस्य ईशान्तबन्धनम् । एकं 'जूसर' कथः इति ख्यातस्य ॥७५६॥ १ रथस्य गोपनं रथगुप्तिः । 'गुपू रक्षणे'(भ्वा.युगकीलकस्तु शम्या प.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । २ वृण्वन्ति गुप्त्यर्थं १ युगस्य कीलको युगकीलकः। २ शम्यते रथमनेनेति वरूथः । 'वृञ् वरणे'(स्वा.उ.से.), 'जवृ[ञ्]शम्या। 'शमु उपशमे'(दि.प.से.), 'पोरदुपधात्'३।१।९८॥ भ्यामूथन् '(उणा-१६३) । पुनपुंसकोऽयम् । "रथगुप्ति१० इति यत्, टाप् । द्वे 'समिलि' इति ख्यातस्य ॥ वरूथो ना''[अमरकोषः२।८५७॥] इत्यमरः । “वरूथं प्रासङस्तु युगान्तरम् । रथगोपनम्''[हलायुधकोश: २ ।४४९ ॥] इति हलायुधः । "द्वौ रथसन्नाहे''[] इति तट्टीका । द्वे रथसन्नाहस्य । लोह- ४० १ प्रसज्यते वोढस्कन्ध प्रासङ्गः । षञ्ज सङ्ग (भ्वा.- मयी आवत्तिः 'खोलीउं" रथपाखरिउं' इति भाषा ॥ प.अ.), कर्मणि घञ्, 'चजोः कु घिण्ण्यतोः'७।३।५२॥ इति कुत्वम्, 'उपसर्गस्य घज्यमनुष्ये बहुलम्'६।३ १२२ ॥ इति रथाङ्गानि त्वपस्कराः । दीर्घः । २ द्वितीयं युगं युगान्तरम् । यत्काष्ठं वत्सानां दमन १ रथस्याऽङ्गानि अक्षयुगचक्रादीनि, स्वयं कीर्यते काले स्कन्धे आसज्यते । यन्मुनिः "युगं द्वितीयं प्रासङ्गः" यथार्ह स्वस्वस्थाने निक्षिप्यते अपस्कराः । 'कृ विक्षेपे' []इति । एकं 'पंजाली' इति ख्यातायाः ॥ (तु.प.से.), 'ऋदोरप्'३।३५७।। इत्यप्, 'अपस्करो रथाङ्गम्' अनुकर्षो दार्वधःस्थम् ६।१।१४९ ॥ इति सुटि साधुः । एकं सामान्येन रथाङ्गा नाम् । "चक्रादन्यानि रथस्याऽङ्गानि आरम्भकाणि रथाङ्गा१ रथस्याऽध:स्थितं दारु, अनुगतेन स्वसम्बन्धेन न्यपस्कराः''[] इति केचित् ॥ २० चक्रेण कृतस्येति(कृष्यत इति) घञ्, अनुकर्षः । नकारा न्तोऽप्ययम्, “अनुकर्षा णा(ना)ऽक्षतलधरणदारु''[]इति शिबिका याप्ययाने वोपालितात् । “अनुकर्षों रथस्याऽध:स्थित(-ते) दारुणि १ शिवं करोति, 'तत्करोति-'(वा-३।१।२६ ॥)इति ५० चेष्यते''[विश्वप्रकाशकोशः, षान्तवर्गः, श्री-२८] इति महेश्वरः । ण्यन्ताद् ण्वुलि 'प्रत्ययस्थात् - '७।३।४४ ।। इतीत्वम्, एकं रथाध:स्थितदारुणः । 'पणछि' इति भाषा ॥ शिबिका श्रेयस्करी । सैव वा (शिवैव) शिबिका, धूर्वी यानमुखं च धूः ॥७५७॥ 'संज्ञायां कन्'५।३।७५ ॥ वा । २ याप्यस्य अशक्तस्य १ धूर्वति हिनस्ति वोढन् धूर्वी । 'धूर्व(धुर्वी) हिंसा यानं याप्ययानम्, [तत्र] । द्वे 'पालखी सुखासन' याम् '(भ्वा.प.से.), गौरादिः । २ यानस्य रथादेर्मुखमग्रं यान- इत्यादेः । “जम्पानम्''[ ]इति गौडाः ॥ मुखम् । ३ धूर्वति हिनस्ति धूः, स्त्रीलिङ्गः । 'धूर्व (धुर्वी) अथ दोला प्रेतादिका भवेत् ॥७५८॥ १. '-ले' इति३॥ २. '-ष्येषु' इति४ ॥ ३. '-य' इति४ ॥ ४ द्र. अम. क्षीर. २८५८ ॥, पृ.१८७॥, स्वोपज्ञटीका ३७५७॥, पृ.१६७ ॥ ५. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५११, पृ.५९८ ॥, रामाश्रमी २।८।५७॥, पृ.३७२ ॥, तयोः 'अनुकर्षा नाक्षतदारु' इति दृश्यते ॥ ६. '-त्वात्' इति३॥ ७ 'उर्वी तुर्वी दुर्वी धुर्वी हिंसार्थाः' इति स्वामी, '-हिंसायाम्' इति मैत्रेयः, 'उर्वी तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्थाः' इति सायणः ॥ ८ दीर्घे कृते वलोपो विचारणीयः, सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धत्वात् ॥ ९. 'धुरा' इति३॥ १०. 'पुंक्ली.' इति४॥ ११. 'द्वौ' इति१॥ १२. '-ओ' इति१॥ १३. १प्रतौ नास्ति, '-रीयो' इति३॥ १४. 'ण्वुल्' इति४॥ १५. ...ण' इति३॥ १६. द्र. स्वोपज्ञटीका ३१७५८ ॥, पृ.१६७॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy