SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३३० अभिधानचिन्तामणिनाममाला [ मर्त्यकाण्डः-३ __“स्यात् सेनाऽक्षौहिणी नाम खाऽङ्गष्टैकद्विकैर्गजैः २१८७० । १०९३५० ॥१॥''[ ]इति । [एकमक्षौहिण्या:] ॥ रथै२१८७० श्चेभ्यो हयैस्त्रिघ्नै:६५६१० पञ्चध्नैश्च पदातिभिः १. द्र. स्वोपज्ञटीका३ ७४९ ॥, पृ.१६६॥ "अक्षौहिण्याः प्रमाणन्तु चमूरप्युक्ता (भो.७८) । खाङ्गाष्टकद्विकैगजैः । रथैरेतैर्हयैस्त्रिघ्नः पञ्चनैश्च पदातिभिः" इति द्विसहस्रं शतं सप्ताशीतिर्वाजिकुलस्य च । भारते ॥ २. "पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥८०॥ रथाश्चेभाः सप्तशती विंशतिर्नव यत्र सा ॥ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनीदशानी- त्रिसहस्रं षट्शतकं चत्वारिंशच्च पञ्च च । किन्यक्षौहिण्यथ संपदि ॥८१ ॥" इत्यमरकोशः २।८।८०-८१ ।। पदातीनां चमूर्जेया सैन्यसंख्याविचक्षणैः ॥ "(वि.) पत्त्यङ्गैरिति-त्रिगुणैः सर्वैः पत्त्यङ्गैयथोत्तरमुत्तरोत्तरस्य आख्या अनीकिनी पूर्वोक्ता (श्रो.७८) । नामानि क्रमाद् भवन्ति । सेनाया मुखं सेनामुखम् । षट्सहस्रं पञ्चशतं षष्टिरेकं तु वाजिनाम् । इभानां च रथानां च त्रितयं नव वाजिनः । द्विसहस्रं शतं सप्ताशीतिर्गजरथस्य च ॥ सेनामुखं स्मृतं यत्र भटानां दश पञ्च च ॥ इति । यत्रायुतं नवशतं त्रिंशत्पञ्चपदातयः । गुड्यते रक्ष्यतेऽस्मात् गुल्मः । 'गुड रक्षायाम्' । नवेभानां रथानां च हयानां सप्तविंशतिः । अनीकिन्यभिधेया सा परिज्ञेया मनीषिभिः ॥ गुल्मः प्रोक्तो भटानां तु चत्वारिंशच्च पञ्च च ॥ इति । दश अनीकिन्यो यस्यां सा दशानीकिनी । सैव अक्षौहिणीत्युच्यते । गण्यते संख्यायते गण: । 'गण संख्याने' । अक्षाणां रथानां समूहः संघोऽस्यामस्तीति अक्षौहिणी । एकाशीतितुरङ्गाणां रथेभाः सप्तविंशतिः । प्रयुतं नवसाहस्रं पञ्चाशत् त्रिशतं भटाः । गणः प्रोक्तो भटानां तु शतं त्रिंशच्च पञ्च च ॥ इति । पञ्चाशत् षष्टिसाहस्रं षट्शतीर्दश वाजिनः ॥ वाहाः अश्वाः अस्यां सन्तीति वाहिनी । एकविंशतिसाहस्रं शतानामष्टसप्ततिः । एकाशीतिरथेभस्य भटाः पञ्च चतुःशतम् । द्विरदाः स्यन्दना यत्र साक्षौहिण्युच्यते बुधैः ॥ इति ।" चत्वारिंशत् त्रयोऽश्वानां द्विशतं वाहिनी मता ॥ इति । इति लिङ्गयसूरिकृताऽमरपदविवृतिः, भा-१, २।८।८०-८१ ।।, पृ.५३०पृतना पूर्वोक्ता (श्री.७८) । ५३१ ॥, मङ्गलकोपे त्वेवमुक्तम्-"नवनागसहस्राणि नागे नागे शतं चत्वारिंशत्रयो नागा द्विशतं च रथास्तथा । रथाः । रथे रथे शतं चाश्वा अश्वे अश्वे शतं नराः ॥" इति, अन्यत्रोक्तं पृतना सा सप्तशती हयानां विंशतिर्नव । महाक्षौहिणीप्रमाणं यथा-"खद्वयं निधिवेदाक्षिचन्द्राक्ष्यग्निहिमांशुभिः । सहस्रं द्विशतं पञ्च दश पद्गा मनीषिभिः ॥ महाक्षौहिणिका प्रोक्ता संख्यागणितकोविदैः॥" इति पत्त्यादिसेनाविशेषे गजरथादिसंख्याबोधकचक्रम् ।। क्रमिक- हैमोक्तसेना- | अमरोक्तसेना- गजसंख्या रथसंख्या । अश्वसंख्या । पदातिसंख्या | सर्वसंङ्कलनम् संख्या विशेषसंज्ञाः | | विशेषसंज्ञाः (रथाश्वान् विहाय) पत्ति : पत्तिः सेना सेनामुखम् सेनामुखम् गण: वाहिनी वाहिनी २४३ पृतना पृतना २४३ २४३ १२१५ चमूः ७२९ २१८७ ३६४५ ७२९० अनीकिनी अनीकिनी २१८७ २१८७ ६५६१ १०९३५ २१८७० दशानीकिनी (महेश्वरमतेनेदम्) ६५६१ ६५६१ १९६८३ ३२८०५ ६५६१० अक्षौहिणी (महेश्वरम१९६८३ १९६८३ ५९०४९ ९८४१५ १९६८३० तेनेदम्) ११ | अक्षौहिणी अक्षौहिणी(भानु- २१८७० २१८७० ६५६१० १०९३५० २१८७०० जिदीक्षितमतेनेदम्) महाक्षौहिणी (महेश्वरव्याख्योक्ता)|१३२१२४९० | १३२१२४९० । ३९६३७४७० ६६०६२४५० १३२१२४९०० गुल्म: गुल्मः ०००००० ४०५ २४३० चमू: Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy