SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३२६ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ वा । 'रमेश्च'(उणा-६५३)इत्यनुवृत्तौ 'देशे हलश्च (ह च)' समञ्जसम्। 'हुस्वो नपुंसके प्रातिपदिकस्य'१२॥४७॥ इति (उणा-६५४) इत्यसुन् हश्चान्तादेशः । "रहो निधुवनेऽपि हस्वत्वम् । “सरसावसमञ्जसं च"[ ] इति द्विदन्त्येषु सभेदात् ३० स्याद्रहो गुह्ये नपुंसकम्''[ ] इति रभसः । “अत एतदन- समञ्जसं द्विदन्त्यम् ॥७४२॥ ४ कल्पनं कल्पः । 'कृपू व्ययम्, द्वितीयं त्वव्ययम्''[ ] इति मिश्राः । २ छाद्यते स्म सामर्थ्य (भ्वा.आ.से.), भावे घञ्, 'कृपे(कृपो) रो लः' छन्नम् । 'छद अपवारणे'(चु.उ.से.), 'वा दान्तशान्तपूर्ण- ८।२।१८ ॥ इति लत्वम् । ५ यथोचिताद् रुपाद् भ्रंशोऽध:दस्तस्पष्टछन्नगुप्ता:७।२।२७॥इति साधुः । ३ उपह्वरति उप- पतनं भ्रषः । 'भ्रेष(भ्रेष) चलने [च] '(भ्वा.उ.से.), मूर्धह्वरम्, पुंक्लीबें । 'हूं कौटिल्ये'(भ्वा.प.अ.), अच् ॥७४१॥ न्यान्ताद् घञ् । न भ्रेषः अभ्रेषः । (यथोचिताद् भ्रंशो भ्रषः)। ४ विविच्यते पृथक् क्रियते स्म विविक्तम् । 'विचिर् नास्ति भ्रषोऽस्मिन् अभ्रेषः। ६ नयनं नयः। एरच्'३३५६॥ पृथग्भावे '(रु.उ.अ.), निष्ठा । ५ विगतो जनोऽस्माद् इत्यच । “बाहलकादच"[मा.धातुवृत्तिः, भ्वादिगणः, धातुसं१० विजनम् । ६ एको न तु द्वितीयोऽन्ते समीपेऽत्र एका- ६३०] इति माधवः । नीतिरपि । षट् न्यायस्य ॥ न्तम् । ७ निर्गता शलाका व्यथकोऽत्र निःशलाकम् । ८ न्याय्यं तूचितं युक्तसाम्प्रते । केव्यते सेव्यते निर्जनत्वात् केवलम् । 'केवृ सेवने'(भ्वा.-. आ.से.), वृषादित्वात् कलच् । उपांश्वव्ययेषु(अभि.श्रो- लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च ॥७४३॥ ४० १५३८)वक्ष्यते । अष्टौ रहसः । 'छाना' इति भाषा ॥ १ न्यायादनपेतं न्याय्यम् । 'धर्मपथ्य-'४।४।९२॥ गुह्ये रहस्यम् इत्यादिना यत् । २ उच्यते स्म उचितम् । 'उच समवाये' (दि.प.से.), 'निष्ठा'३।२।१०२॥ इति क्तः, 'आर्धधातुकस्य-' १ गृह्यत इति गुह्यम् । 'गुहू संवरणे'(भ्वा.आ.वे.), ७।२।३५ ।। इतीट् । ३ युज्यते उपायैः सम्बध्यते युक्तम् । 'शंसिगुहिदुहिभ्यः [क्यब्] वा'(वा-३।१।१०९॥)इति क्यप, 'युजिर् योगे'(रु.उ.अ.), कर्मणि क्तः । ४ सम्प्रति युज्यते तत्र । २ रहसि भवं रहस्यम् । दिगादित्वाद् यत् । द्वे । साम्प्रतम् । शैषिकोऽण् ।५ लभ्यत इति लभ्यम् । गोपनीयस्य । 'छार्नु राखवउं' इति भाषा ॥ 'डुलभष् प्राप्तौ'(भ्वा.आ.अ.), 'पोरदुपधात्'३।१९८॥ इति न्यायस्त देशरूपं समञ्जसम ७४२॥ यत् । ६ प्राप्यते स्म प्राप्तम् । 'आप्लु व्याप्तौ'(स्वा.प.अ.), निष्ठा । ७ भजते फलमनुबध्नाति तच्छीलं भजमानम् । 'भज कल्पाऽभ्रेषौ नयः सेवायाम् '(भ्वा.उ.अ.), 'ताच्छील्यवयोवचनशक्ति षु ५० १ नीयतमीयतेऽनेनेति न्यायः । 'परिन्योर्नीणो:-' चानश्'३।२।१२९ ॥, 'आने मुक्'७।२८२। । ८ अभिनयति इति (अभिनीयते स्म) अभिनीतः । ९ उपयन्त्यनेन उपायः, ३।३।३७॥इति, 'इण् गतौ'(अ.प.अ.)इत्यस्माद् घञ् । २ उपय (उपाय) एव औपयिकम् । विनयादिषु 'उपायाद् धर्मशास्त्रपारगैर्दिश्यते कर्तव्यतया कथ्यते देशः । 'दिश हुस्वश्च'(गणसू-५।४।३४॥) इति ठक् । नव युक्तस्य । 'युगतुं' अतिसर्जने '(तु.उ.अ.), 'अकर्तरि च कारके संज्ञायाम्'३।३। इति भाषा ॥७४३॥ १९॥ इति घञ् । देशे रूपं (देशो रूपमस्य) देशरूपम् । दिश्यमानस्योचितस्य॑ रूपं वा। प्रशस्तं देशनं वा देशरूपम् । प्रक्रिया त्वधिकारः 'प्रशंसायां रूपप्'५।३।६६॥ । ३ सम्यक् सङ्गतं वा तत्त्वमत्र १ राजादीनां चामरधूननछत्रधारणादिव्यापारः प्रकर्षाय १. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, थो-४७६, पृ.५६३ ॥, रामाश्रमी २।८।२३ ॥, पृ.३५६ ॥ २. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, भो-४७६, पृ.५६३ ॥, तत्र 'अत' इत्यस्य स्थाने 'तत' इति दृश्यते ॥ ३. 'पुंक्ली' इति१॥ ४ 'ह्वर' इति४॥ ५, “एकैव' इति३ ॥ ६. भट्टोजिदीक्षितेन 'हुस्वस्य पिति कृति तुक्'६।१७१ ॥ इत्यस्य व्याख्याने " 'शंसिदुहिगुहिभ्यो वा' इति काशिका । शस्यम्-शंस्यम् । दुह्यम् दोह्यम् । 'प्रशस्यस्य श्रः ५।३।६०॥ 'ईडवन्दवृशंसदुहां ण्यतः '६।१।२१४ ॥ इति सूत्रद्वयबलाच्छंसे: सिद्धम् । इतरयोस्तु मूलं मृग्यम्" इत्युक्तम्, सिद्धान्तकौमुदी, कृत्यप्रक्रिया, पृ.५५७॥ ७ '-' इति३ ॥ ८ '-खवु' इति३, '-खवउ' इति४॥ ९. इतोऽग्ने ३.४प्रत्योः 'इति' इति दृश्यते ॥ १०. 'देशो' इति३॥ ११. '-स्यौचितस्य' इति२.४॥ १२. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, भो-४७८, पृ.५६४॥ तत्र 'सरसी च समञ्जसं च' इति दृश्यते ॥ १३. १.२प्रत्योर्नास्ति ॥ १४. कोष्ठान्तर्गतपाठ: २प्रतौ न दृश्यते ॥ १५. '-काण्' इति३ ।। १६. 'उपयः' इति३.४॥ १७. 'जु-' इति३॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy