SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ धुन्धुमारस्य ॥ ६९५-७०२ ] व्युत्पत्तिरत्नाकरकलिता ३०९ १ अमी वक्ष्यमाणा अश्वग्रीवादयो नव विष्णूनां त्रि मान्धाता युवनाश्वजः ॥७००॥ पृष्ठादीनां वासुदेवानां यथाक्रमं द्विषः प्रतिपक्षाः, प्रतिवासुदेवा १ मां धास्यति मान्धाता । इन्द्रो हि जातमात्रस्याऽस्य इत्यर्थः ॥६९८॥ मातुरभावाद् मां धास्यतीत्यभिधायाऽमृतश्राव ___ अथ तानाह पायितवानिति प्रसिद्धिः । २ युवनाश्वाज्जातो युवनाश्वजः । अश्वग्रीवस्तारकश्च मेरको मधुरेव च ।। 'पञ्चम्यामजातौ'३।२।१८॥ इति डः । द्वे मान्धातुः ॥७००॥ निशुम्भबलिप्रह्लादलद्देशमगधेश्वराः ॥६९९॥ धुन्धुमारः कुवलाश्वः १ अश्वस्येव ग्रीवाऽस्य अश्वग्रीवः। २ तारयति १ धुन्धुनामानमसुरं मारयति धुन्धुमारः। पचाद्यच् । २ तारकः । ण्वुल् । ३ मां लक्ष्मीमीरयति मेरकः । 'ईर कुवलं यं कुवलयम्, तद्वर्णाः केशा अस्य कुवलाश्वः । द्वे गतिकम्पनयो:'(चु.उ.से.), ण्वुल । ४ मन्यते सर्वमसारमिति १० मधुः, यस्य कैटभो भ्राता । ५ निशुम्भयति शत्रूनिति हरिश्चन्द्रस्त्रिशङ्कजः । ४० निशुम्भः । 'शुभि हिंसायाम्'( ), अच् । ६ बलति ___१ हरिरश्वश्चन्द्र इवाऽऽह्लादकोऽस्य हरिश्चन्द्रः । पारप्राणिति बलिः। 'बल प्राणने'(भ्वा.प.से.), '-इन्'(उणा- स्करादित्वात् सुट् । २ त्रिशङ्कोर्जातः त्रिशङ्कजः । द्वे हरि५५७)। ७ प्रह्लादते प्रह्लादः । पचाद्यच् । ८ लङ्कायां ईशो श्चन्द्रस्य ॥ लङ्केशः रावणः । ९ मगधानामीश्वरो मगधेश्वरः जरा- पुरूरवा बौध ऐल उर्वशीरमणश्च सः ॥७०१॥ सन्धः । अश्वग्रीवादिनवप्रतिवासुदेवनामानि ॥६९९॥ १ पुरु रौति पुरूरवाः, सकारान्तः । 'रु शब्दे'(अ.उपसंहारमाह प.से.), 'पुरूरवा:'(उणा-६७१) इति साधुः । २ बुधस्याऽयं जिनैः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी । बौधः । 'तस्येदम्'४।३।१२० ॥ इत्यण् । ३ इलाया अपत्यम् १ जिनैस्तीर्थकदृषभादिभिः चतुर्विंशत्या सह सार्ध- ऐलः । शिवादित्वादण् । ४ उर्वश्या रमणः उर्वशीरमणः । ममी भरतादयो द्वादश चक्रवर्तिनः, त्रिपृष्ठादयो नव वासु चत्वारि पुरूरवसः ॥७०१॥ २० देवाः, अचलाद्या नव बलदेवाः, अश्वग्रीवाद्याः नव प्रति- दौष्यन्तिर्भरतः सर्वंदमः शकुन्तलात्मजः । वासुदेवाश्चेति सर्वे मीलिताः त्रिषष्टिः शलाकाभूताः पुरुषाः १ दुष्यन्तस्याऽपत्यं दौष्यन्तिः। 'अत इञ्'४१९५।। शलाकापुरुषाः, पुरुषेषु जातरेखा इत्यर्थः, स्युर्भवेयुः ॥ २ बिभर्ति पृथ्वी भरतः । 'डुभृञ् धारणादौ '(जु.उ.अ.), आदिराजः पृथुर्वैन्यः 'भृ[ मृ] दृशीङ्(दृशि)यजि-'(उणा-३९०)इत्यादिनाऽतच् । ३ १ आदिश्चासौ राजा च आदिराजः । 'राजाहः सर्वान् शत्रून् दमयति सर्वंदमः । 'दमु उपशमे'(दि.प.से.), 'संज्ञायां भृतवृजि-'३।२४६॥ इति खच्, खित्त्वाद् मुम् । सखिभ्यष्टच'५।४।९१॥ । २ प्रथते विस्तारं प्राप्नोति यशसेति पथः । 'प्रथ विस्तारे '(भ्वा.आ.से.), 'प्रथिम्रदिभ्र सर्वदमनोऽपि । ४ शकुन्तलाया आत्मजः शकुन्तलात्मजः । चत्वारि भरतस्य ॥ स्जां सम्प्रसारणं सलोपश्च'(उणा-२८)इति कुः । ३ व(वे)नस्याऽपत्यं वैनः । 'शिवादिभ्योऽण'४।१।११२॥, ततः स्वार्थे हैहयस्तु कार्तवीर्यो दो:सहस्रभृदर्जुनः ॥७०२॥ यति वैन्यः । त्रीणि पृथुनाम्नः ॥ १हैहयस्याऽपत्यं हैहयः । २ कतवीर्यस्याऽपत्यं अथाऽन्यमतप्रसिद्धमान्धात्रादिषट्चक्रवर्तिनामान्याह- कार्तवीर्यः । उभयत्र 'ऋष्यन्धकवृष्णि-४।१।११४॥ इत्यण् । ६० १. 'ईर क्षेपे' इति क्षीरतरङ्गिण्यादौ ॥ २. 'शुभ' इति३.४॥ ३. '-यां' इति३॥ ४. १प्रतौ नास्ति ॥ ५. 'मा-' इति१.२॥ ६. 'यशसे' इति१, 'यशसा' इति४॥ ७. 'प्रथ प्रख्याने' इति क्षीरतरङ्गिण्यादौ ॥ ८. 'प्रथ-' इति३॥ ९. '-ली' इति१.२.३॥ १०.४प्रतौ नास्ति ॥ ११. 'कुवलयं कुवलं' इति३॥ १२. 'ऊ-' इति१.३॥ १३. 'शिवादिभ्योऽण्' इति४॥ १४. 'हे-' इति१ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy