SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ६५०-६५५ ] व्युत्पत्तिरत्नाकरकलिता २८९ श्रो-६४] इति रघुः । द्वाभ्यामपि स्वार्थकनि ललामकम् । एकं प.से.), 'पुड मर्दने '(भ्वा.प.से.), अस्माद् वा। पृषोदरादित्वात् मुण्डमालेति ख्यातायाः ॥ सिद्धिः । ५ विशिनष्टि ललामं विशेषकः, पुंक्ली. । 'शिष्लु तिर्यग् वक्षसि वैकक्षम् विशेषणे'(रु.उ.अ.), ण्वुल् । पञ्च तिलकस्य ॥६५३॥ ३० १ उरसि यदुपवीतवत् तिर्यगनृजु पुष्पदाम क्षिप्तम्, तद् आपीडशेखरोत्तंसाऽवतंसाः शिरसः स्त्रजि । वैकक्षम् । विशिष्ट : कक्षो भुजमूलमस्माद् विकक्षमुरः, ततो १ शिखाक्षिप्ते शिखाधिकरणके वा माल्ये, आपीभवार्थेऽण् ॥ डयति शिखाम् आपीडः । 'पीड अवगाहने (चु.उ.से.), प्रालम्बमृजुलम्बि यत् ॥६५२॥ अच् । २ शेते शिरसि, पृषोदरादित्वात् शिकारस्य खकारे १ कण्ठादुभयतो वक्षसि लम्बमानं पुष्पदाम, प्राल शिलोपे च शेखरः । ३-४ उत्तंस्यतेऽनेन उत्तंसः । अवतंम्बते प्रालम्बम् । प्राङ्पूर्वाल्लबिधातोरच् । ऋजु सरलम् । स्यतेऽनेन अवतंसः। 'तसि अलङ्कारे'(चु.उ.से.), करणे घञ् । १० लम्बि लम्बमानम् । एकम् ॥ शेखरादयः पुंक्लीबलिङ्गः । चत्वारि 'सेहरा' इति ख्यातस्य॑ ।। सन्दर्भो रचना गुम्फः श्रन्थनं ग्रन्थनं समाः । उत्तरौ कर्णपूरेऽपि १ सन्दर्भणं सन्दर्भ: । 'दृभि दृब्धौ '(तु.प.से.), १-२ उत्तरौ उत्तंसावतंसौ । ३ कर्णं पूरयति कर्ण'ऋदोरप्'३।३।५७॥ इत्यप् । २ रचनं रचना । 'रच प्रति- पूरः, पुंक्लीबलिङ्गः । यद् हलायुधः-"कर्णपूरेऽपि दृश्येते ४० तथोत्तंसावतंसकौ''[हलायुधकोश:२।५५४॥] इति । वतंयत्ने '(चु.उ.से.), भावे ल्युट् । ३ गुम्फनं गुम्फः । भावे सोऽपि । त्रीणि कर्णपूरस्य ॥ घञ् । ४-५ श्रथ्यते श्रन्थनम् । ग्रथ्यते ग्रन्थनम् । 'श्रन्थ ग्रन्थ सन्दर्भ (चु.उ.से.), 'श्रन्थ विमोचनप्रतिहर्षयोः (व्या.प.से.) वा । उभयत्र ‘ण्यासश्रन्थ-'३।३।१०७॥ इति युच् । भङ्गिवल्लिलताडल्य: पञ्च 'गंथवं ' इति ख्यातस्य । “परिस्यन्दः प्रतियत्नः"[शेष- १ पत्राकतिलेखा पत्रलेखा । २-५ पत्रशब्दाद् नाममाला३।१३४॥]शैषिके ॥ ॥६५४॥ भङ्गचादयो योज्याः, तेन पत्रभङ्गिः, पत्रवलिः, २० तिलके तमालपत्रचित्रपुण्ड्रविशेषकाः ॥६५३॥ पत्रलता, पत्राङ्गुली । एवं पत्रमञ्जरी, पत्रवल्लरीत्यादयोऽपि । १ तेलति तिलकम्, पुंक्लीबलिङ्ग: । 'तिल गतौ' "भुजशिखरस्तनमण्डलकपोलकण्ठेषु विरचिता कुशलैः । (भ्वा.प.से.), संज्ञायां कुन् । तिलपुष्पाकृतित्वाद् वा, तत्र । अनुलेपनेन लेखा निगद्यते पत्रवल्लीति ॥"[हलायुधकोशः २ तमालपत्राकृतिकस्तूर्यादिना ललाटे कृतं तमालपत्रम् । २५४२] [इति] हलायुधः । पञ्च स्त्रीणां कपोलस्तनमण्डला- ५० तमालोऽपि । “तमालस्तिलके खड्गे"[विश्वप्रकाशकोशः. दिषु कस्तूरिकादिरचितपत्रलेखायाः ॥ लान्तवर्गः, श्रो-१०२]इति विश्वः । ३ चित्र्यते चित्रम् । 'चित्र पत्रपाण्या ललाटिको । चित्रक्रियायाम् (चु.उ.से.), चुरादिः, घञ् । चित्रकमित्यपि। १ पाश्यते बध्यते । 'पाश(पश) बन्धने '(चु.४ पुणति पुण्ड्य ते वा पुण्ड्रम् । 'पुण शुभे कर्मणि'(तु.- उ.से.), चुरादिण्यन्ताद् 'अचो यत्'३।१।९७ ॥, पाश्या । १. 'दृभी ग्रन्थे' इति क्षीरतरङ्गिण्यादयः ॥ २. अत्र घबेव युक्तः, 'ऋदोरप्'३।३५७॥ इत्यस्याऽविषयत्वात् ॥ ३. 'प्रयत्ने' इति१.२.३ ।। ४. 'अंध्यते' इति३॥ ५. 'ग्रंथ्यते' इति३.४॥ ६. 'गूथर्बु' इति२, 'गूंथवू' इति४॥ ७. 'पुंक्लीबः' इति३॥ ८. 'चित्र चैत्रस्य करणे' इति क्षीरतरङ्गिणी, 'चित्र चित्रीकरणे' इति धातुप्रदीपः, 'चित्र चित्रकरणे' इति मा.धातुवृत्तिः ॥ ९. मैत्रेयः 'मुडि खण्डने' इत्यस्मात् पर: 'पुडि चेत्येके' इति धातुपाठमाह । क्षीरतङ्गिणीमाधवीयधातुवृत्तिग्रन्थे साक्षाद् रूपेण न दृश्यते ॥ १०. '-गाहे' इति१.३॥, मैत्रेयसायणसम्मतोऽयं धातुपाठः, 'पीड गहने' इति क्षीरस्वामी ॥ ११. 'पुंक्ली.' इति३ ।। १२. 'शेखराख्यातस्य' इति३॥ १३. 'यद्वा' इति३॥ १४. 'पत्रकः' इति३॥ १५. १.२.३प्रतिषु न दृश्यते ॥ १६. 'आनु-' इति२॥ १७. तुलनीयोऽमरकोषः२।६।१०३॥ १८. 'चुरादिः' इति३॥ पत्रलेखा तु पत्रतः ॥६५४॥ 45 Jain Education Intemational Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy