SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २८६ अभिधानचिन्तामणिनाममाला ' [मर्त्यकाण्ड:-३ मपि काश्मीरे सङ्कोचो मीनबन्धयो:"[विश्वप्रकाशकोश:, कालीयकं त जायकर्म ॥EXE॥ ३० चान्तवर्ग:, श्री-१३] इति महेश्वरः । "पिशुनो नारदे पुंसि १ कालायां भूमौ भवं कालीयम् । कालो वर्णो खलसूचकयोस्त्रिषु । पिशुनं कुङ्कमे क्लीबम्''[विश्व- दृश्यतेऽत्रेति वा, शेषे छः । ततः कन [कालीयकम] । प्रकाशकोशः, नान्तवर्गः, श्री-८८-८९] इति श्रीधरः । ११ रञ्ज- "कालीयकं तु पीतं स्यात् तथा नारायणप्रियम् । नाद् रक्तम् । अत एवाऽसृक्संज्ञम् । १२ धीरं स्थिरराग- मालय : स्यात' पीतकाष्ठं चतुर्थं पीतचन्दनम् ॥१॥" त्वात् । १३ पीतयत्यङ्गं पीतनम् । 'पीत वर्णे'( ), नन्द्यादि- [धन्वन्तरिनिघण्टु :, सर्ग:-३, भो-८] इति धन्वन्तरिः । त्वाद् ल्युः। पीतो वर्णोऽस्येति, पामादित्वान्नप्रत्यये वा । "कालीयकं पीतसारं पीतं नारायणप्रियम"[मदनपालनिघण्टः १४ दीपयति दीपनम् । 'दीपी दीप्तौ'(दि.आ.से.), णिजन्तः, कर्परादिसुगन्धिद्रव्यवर्गस्तृतीयः, श्रो-१२] इति मदनपालः। ‘ण्यासश्रन्थो:-'३।३।१०७॥इति युच् । चारु इत्यपि । वरमि- "कलिमेतदर्थं कुर्वन्ति कालेयं गन्धद्रव्यम्''["]इति भोज१० त्यपि । "काश्मीरं चारु वाहीकं सङ्कोचपिशुनं वरम्"[] राजः। "-अग्निकलिभ्याम् (वा-४।२।२॥इति ढक। "कालीइति वाचस्पतिः । चतुर्दश केशरस्य । शेषश्चात्र यकं च कालेयं वर्णकं कान्तिदायकम्"["]इति व्याडिः''[] ४० "कुङ्कमे तु करटं वासनीयकम् ॥ इति माधवी । क्वचित् 'कालेयकम्' इति पाठः । [कालानुप्रियङ्ग पीतकाबेरं घोरं पुष्परजो वरम् । सार्यमपि], कालस्य कृष्णद्रव्यस्यानुसार्थ्य(-सार्य) सदृशीकुसुम्भं च जवापुष्पं कुसुमान्तं च गौरवम् ॥१॥" करणीयम्, अनुपूर्वो गत्यर्थः सादृश्ये(सादृश्यार्थः), तमन्वे[शेषनाममाला३।१३२-१३३॥] ॥ त्यनुबध्नाति''[काव्यादर्शः, परिच्छेदः-२, श्रो-६४]इत्यादिना लवङ्गं देवकुसुमं श्रीसंज्ञम् सादृश्यसूचकप्रत्यये दण्डी । २ जयति पुष्पान्तरसौरभमभिभवति जायकम् । 'जि अभिभवे'(भ्वा.प.से.), ण्वुल । द्वे मलया१ लूयते वदनेन छिद्यते लवङ्गम् । 'लूब् छेदने' । गिरीति- ख्यातायाः ॥६४६॥ (त्र्या.उ.से.), बाहुलकात् 'पतेरङ्गच्-'(उणा-११६)इत्यङ्गच्। । २ देवयोग्यकुसुमत्वाद् देवकुसुमम् । ३ श्रीसंज्ञम्, श्रीपर्याय- यक्षधूपो बहुरूप: सालवेष्टोऽग्निवल्लभः । २० मित्यर्थः । त्रीणि लवङ्गस्य ॥ सर्जमणिः सर्जरसो रालः सर्वरसोऽपि च ॥६४७॥ अथ कोलकम् । १ यक्षान् धूपयति यक्षधूपः । 'कर्मण्यण'३।२।- ५० कक्कोलकं कोशफलम् १॥ । २ नानाकृतिगन्धत्वाद् बहुरूपः । वर्णभेदाद् बहूनि रूपाण्यस्य वा । ३ सालस्य वेष्टो निर्यासः सालवेष्टः । ४ १ कोलति संस्त्यायति कोलकम् । 'कुल संस्त्याने' अग्नेर्वल्लभः अग्निवल्लभः । ५ सर्जस्य तरोमणिरिव सर्ज(भ्वा.प.से.), 'ज्वलतिकसन्तेभ्यो णः'३।१।१४०॥, ततः स्वार्थे कन् । ण्वुलि वा । २ ककन्तेऽत्र, संपदादित्वात् क्विप्, 'कक मणिः । ६ सर्जस्य सालस्य रसो निर्यास सर्जरसः । ७ राति प्रीतिं रालः, पुंस्त्री" | "न राति ददाति न कष्टमिति नपूर्वाद् लौल्ये'(भ्वा.प.से.) । कक् च तत् कोलं च कक्कोलम्, ततः स्वार्थे कनि कक्कोलकम् । ३ कोशात् फलमस्य कोश रातेर्वषादित्वात् कलचि अरालः"["]इति मिश्राः । "अराल: फलम्। "कोषफलम्"[अमरकोषः२।६।१२९॥]इत्यमरः । सर्जवक्रयोः" ["]इति रभसः । ८ सर्वे रसा अत्र । सर्वेषां त्रीणि 'मिरिचकङ्कोल' इति ख्यातस्य ॥ रसानुरागोऽत्रेति वा सर्वरसः । अष्टौ रालस्य ॥६४७॥ १. 'खलु-' इति३ ।। २. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३८२, पृ.४७० ॥, रामाश्रमी २६।१२४॥, पृ.३१६॥ ३. 'केस-' इति१॥ ४. 'पीनकोवेरं' इति२ । ५. 'जपा-' इति३.४ ॥ ६. तुलनीयोऽमरकोषः२।६।१२५॥ ७. तुलनीयोऽरकोषः २१६१२९-१३०॥ ८. 'संस्त्याने' इति४॥ ९. 'कोश-' इति१ ॥ १०. 'जापकम्' इति२.३.४॥ ११. 'कालय' इति३ ॥१२.'मालय: स्यात्' इत्यस्य स्थाने धन्वन्तरिनिघण्टौ 'मलयोत्थं' इति दृश्यते, धन्वन्तरिनिघण्टुः३।८॥, पृ.१३८ ॥ १३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, भो-३८४, पृ.४७२ ॥ १४. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, थो३८४, पृ.४७२ ॥, रामाश्रमी २६ १२६ ॥, पृ.३१७॥ १५. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, भो-३८४, पृ.४७२ ॥ १६. 'धूपायति' इति१.४॥ १७. 'पुंक्लीबलिङ्गः' इति स्वोपज्ञटीकायाम् ३६४८ ॥, पृ.१४५ ॥ १८. 'आ-' इति१ ॥ १९. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३८५, पृ.४७४ ॥ २०. द्र. टीकासर्वस्वम्, भा-२, २६।१२७॥ पृ.३८२।।, पदचन्द्रिका, भा-२, मनुष्यवर्गः, भो-३८५, पृ.४७४ ।।, रामाश्रमी २।६।१२७॥, पृ.३१८ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy