SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ६१०-६१४] व्युत्पत्तिरत्नाकरकलिता २७१ विटपं तु महाबीज्यमन्तरा मुष्कवङ्क्षणम् । जनिचरिचटिभ्यो जुण्'(उणा-३) जुणिति द्वयनुबन्धविधान१ वेटति विटपम् । 'विट आक्रोशशब्दयों :'(भ्वा. सामर्थ्याद् ‘जनिवध्योश्च७।३।३५ ॥ इति वृद्ध्यभावो न भवति, ३० प.से.), 'विटपवि(पि)ष्टपविशिपोलपा:'(उणा-४२५)इति अर्धर्चादित्वाद् "जानु जुहोति''[ ]इति श्रुतेश्च । २ नलं कीलयति नलकीलः । 'कील बन्धने'(भ्वा.प.से.), अच् । कपचि साधुः । २ महाबीजे साधु महाबीज्यम् । 'तत्र साधुः' ३ अस्थीन्यत्र सन्ति अष्ठीवान्, पुनपुंसकलिङ्गः । "अष्ठीवद४।४।९८॥ इति यत् । मुष्कं च वङ्क्षणश्च ऊरुसन्धिः मुष्क स्त्रियाम्"[अमरकोष:२।६।७२॥] इत्यमरः । अस्थियोगादतिवङ्क्षणम् , अन्तरा मुष्कवङ्क्षणम्, अन्तरेत्यव्ययं मध्यार्थम्, शायिने मतुपि 'आसन्दीवत्-'८।२।१२॥ आदिसूत्रेणाऽष्ठीभावो मुष्कस्य वङ्क्षणस्य मध्यवर्तीत्यर्थः । मुष्कवङ्क्षणमिह क्लीबे मतोर्मस्य वत्वं च । अष्ठीवन्तौ, अष्ठीवन्तः इत्यादि । त्रीणि द्वितीयैकवचनम् । यद्वाग्भट:-"मुष्कवङ्क्षणयोर्मध्ये विटपं 'गोडा' इति ख्यातस्य ॥ खण्ड(षण्ढ)तारकम्"[अष्टाङ्गहृदयम्, शारीरस्थानम्, अध्यायः१० ४, श्रो-८]इति । द्वे अण्डमूलस्य ॥ __ पश्चाद्भागोऽस्य मन्दिरः । १ अस्य जानोः पश्चाद्भागः, मन्दते गच्छत्यनेने ऊरुसन्धिर्वङ्क्षणः स्यात् मन्दिरः । 'मदि स्तुत्यादौ'(भ्वा.आ.से.), 'इषिमदि-'(उणा- ४० १ वस्तेरधस्तादूरुसन्धिः सक्थिमूलसन्धिः, वङ्कत्या- ५१) इति किरच् । यद्वाग्भट:-"जानुनस्त्र्यङ्गलादूर्ध्व मन्दिरः काङ्क्षत्यावरणं वङ्क्षणः, पुंसि । “काक्षि वाक्षि माक्षि स्तम्भशोफकृत् "[अष्टाङ्गहृदयम्, शारीरस्थानम्, अध्यायः-४, काङ्क्षायाम्'(भ्वा.प.से.), नन्द्यादित्वाद् ल्युः, पृषोदरादित्वाद् श्रो-६] । एकं जानुनः । 'ढांकणी' इति ख्यातायाः ॥ हस्वत्वम् । एकं पेडूनीचइसाथलमूलसन्धेः ॥ कपोली त्वग्रिमः सक्थ्यूरुः १ जानोरग्रिमभागः, कपि: सौत्रः, कपिगडिपटिभ्य ओल:' १ सजते (सज्यते) वस्त्रमत्रेति सक्थि । 'षा (उणा-६६), गौरादिः [कपोली] । एकं जानोरग्रिमभागम्य ॥ सङ्गे'(भ्वा.प.अ.), असिसञ्जिभ्यां क्थिन् '(उणा-४३४) । २ जङ्घा प्रसृता नलकिन्यपि ॥६१४॥ अर्यते गम्यतेऽनेन ऊरुः, पुंस्त्रीलिङ्गः । ऋ गतौ'(भ्वा.प.से.), १ जङ्घन्यते कुटिलं गच्छति जङ्घा । कौटिल्यय२० 'अर्तेरुर् च' (हैमोणा-७३६)इत्युः, ऊरादेशश्च धातोः । यद्वा । ङन्ताद् जङ्घन्यधातोः 'अन्येभ्योऽपि(अन्येष्वपि)-'(३।२।'ऊोतेणु- (नु)[लोप]श्च'(उणा-३०)इति कुः, णु(नु)लोपश्चेति १०१॥)इति डः, 'यङोऽचि च'२।४/७४ ॥ इति यङो लुक्, ५० ॥ ऊरुर्वा । अमरस्तु:-"पुमानूरु:"[अमरकोषः२।६ ७३ ॥] इत्याह। टिलोपः। जन्ति गच्छन्त्यनया वा । 'हन्(हन) हिंसागत्योः' एकं (द्वे) 'साथल' इति ख्यातस्य ॥ (अ.प.अ.), 'हन्तेज[ङ्घ च'( )इति अचि धातोर्जना तस्य पर्व तु ॥६१३॥ देशश्च। “जङ्घन्यते जङ्घा, 'हन्(हन) हिंसागत्योः '(अ.प.अ.), जानुर्नलकीलोऽष्टीवान् अस्माद् यङ्लुगन्तात् पचाद्यचि, 'नासिकोदरो(रौ)ष्ठजना-' ४।१।५५ ॥ इति निपातनाट्टिलोपः"[ ] इत्यात्रेयः। 'कण्ठपृष्ठ१ तस्य ऊरोः पर्व ग्रन्थिः ॥६१३॥, जनयति कटिंग्रीवा-'६।२।११४॥ इत्यत्र तु न्यासे यङ्लुगन्तादेवाऽचि गतिम् , जायतेऽनेनाकुञ्चनादिर्वा जानुः, पुंक्लीबलिङ्गः । 'जन नलोपमुक्त्वा (लोपमुक्त्वा) 'हन्तेज[ङ्घ च'( )इत्यचि जनने'(तु.प.से.), 'जनी प्रादुर्भावे'(दि.आ.से.), 'दृ(द)सनि- जनादेशे व्युत्पादितम् । २ सरति स्म गच्छति स्म प्रसृता। १. 'विट आक्रोशे' इति स्वामी, 'विट शब्दे' इति मैत्रेयसायणौ ॥ २. मैत्रेयसायणसम्मतोऽयं धातुपाठः, 'काक्षि वाक्षि माक्षि द्राक्षि ध्राक्षि ध्वाक्षि काङ्क्षायाम्' इति स्वामी ॥ ३. 'नींचई' इति१, 'नीचे' इति ३॥ ४. '-षजि-' इति१.२.३॥ ५. 'पुंक्ली.' इत्येव३॥ ६. '-नेति' इति ३॥ ७. 'जानुनस्त्र्यङ्गलादूर्ध्वमाण्यूरुस्तम्भशोफकृत्' इत्यष्टाङ्गहृदये, पृ.४०९॥ ८. 'भाषा' इति३॥ ९. 'कपिगडिगण्डिकटिपटिभ्यः कोलच्' इत्युणादिगणे ॥ १०. द्र. माधवीयधातुवृत्तिः, अदादिः, धातुसं-२, पृ.३१९॥ ११. अष्टाध्याय्यां '-कटि-' इति नास्ति ॥ १२. "अत्यन्तं हन्ति गच्छतीति हन्तेर्यङ् द्विवचनम्, 'नुगतोऽनुनासिकान्तस्य' इति नुक्, 'अभ्यासाच्च' इति कुत्वम्, जङ्घन्य इति स्थिते पचाद्यच्, 'यङोऽचि च' इति यङो लुक्, टाप, चित्स्वरेण जङ्घाशब्दोऽन्तोदात्तः । अथ वा-'हन्तेरच् जङ्घ च' इति हन्तेरच्प्रत्यये जङ्घ इत्ययमादेश इत्येवं वा जङ्घाशब्दो व्युत्पाद्यते ।" इति न्यासः, काशिकावृत्तिः, भा-५, ६।२।११५ ॥, पृ.१०६॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy