SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २७० अभिधानचिन्तामणिनाममाला [मर्त्यकाण्ड:-३ "लङ्गुलं शङ्क लाङ्गलं शेफशेफसी' ''[शेषनाममाला३।१२८॥] मुष्कोऽण्डकोशो वृषणः शैषिकाणि ॥ १ अणत्यत्राऽऽहतः प्राणी अण्डम्, क्लीबे । 'अण .द्वयमप्यदः ॥१०॥ शब्दे'(भ्वा.प.से.), 'बमन्ताडु:'(उणा-१११) । वैजयन्ती तुगुह्यप्रजननोपस्थाः "अस्त्रियो मुष्ककोशाण्डाः"[वैजन्तीकोष:४।४।६३ ॥] इति पुंस्यप्याह । 'आण्डः' इति द्वितीयस्वरादिरपि । २ पेलत्यूज़ १ अद एतद् द्वयं स्त्रीचिह्नम्, पुंश्चिह्नं च ॥६१०॥ गच्छति पेलः । 'पेल गतौ'(भ्वा.प.से.), अच्, पुंस्ययम् । एकोक्त्या, गुह्यते गुह्यम् । 'गुहू संवरणे'(भ्वा.आ.से.), ३ अण्डमेव अण्डकः । "स्वार्थिकाः प्रकृतितो लिङ्गवचना'शंसिगुहिदुहिभ्यो वा'(काशिका ६१७१॥)इति क्यप् । २ न्यतिवर्तन्तेऽपि"[ ]इति स्वार्थे के, कनि पुंस्त्वम् ॥६११॥ प्रजन्यतेऽनेन प्रजननम् । 'जनी प्रादुर्भावे'(दि.आ.से.), करणे ४ मुष्णाति गोपयति गुडकद्वयं शुक्रं वा मुष्कः, पुंक्ली ल्युट। ३ उपतिष्ठते संगच्छते उपस्थः, पंसि । "उपस्थोऽ- बलिङ्गः । 'मुष स्तेये '(त्र्या.प.से.), 'सृवभू[ शुषि] मुषि-' १० स्त्री''[वेजयन्तीकोष:४।४।६२॥ इति तं वैजयन्ती । “स्था- (उणा-३२१) इति कः । ५ अण्डयोः कोशः अण्डकोशः। ४० म्ना-'( )इति कः, उपस्थमर्धर्चादित्वात् क्लीबमपि"[पद कोशकोषावपि । यदनेकार्थ:-"कोशः कोष इवाण्डके" [अनेकार्थसङ्ग्रहः२५३३॥] इति । यथा-"एतच्चराचरं विश्वं चन्द्रिका, मनुष्यवर्गः, श्रो-३३३] इति बृहस्पतिः । त्रीण्ये ब्रह्मकोशविनिर्मितम्"[ ] इति प्रयोगः। ६ वर्षति शुक्रं वृषणः, कोक्त्या स्त्रीचिह्नपुंश्चिह्नयोः ॥ पुंक्लीबलिङ्गः । 'वृषु सेचने'(भ्वा.प.से.), [बाहुलकात्] गुह्यमध्यं गुलो मंणिः । 'कृषिवृषिमण्डिनीधाञ्भ्यः(कृपृवृजिमन्दिनिधाञः) क्यु:'(उणा २३९)। षड् वृषणस्य ॥ १ गुह्यस्य स्त्रीचिह्नस्य पुंश्चिह्नस्य च यन्मध्यम्, तस्य द्वे । गुलति(गुडति) रक्षति गुडः(गुलः) । 'गुड रक्षणे' अपानं पायुर्गुदे च्युतिः । (तु.प.से.), 'इगुपध-'३।१।१३५॥ इति कः । २ मणति अधोमर्म शकुदद्वारं त्रिवलीक-बुली अपि ॥६१२॥ महार्घतां मणिः, पुंस्त्रीलिङ्गः । ‘मण शब्दे'(भ्वा.प.से.), 'इन् १"हृदि प्राणो गुदेऽपानः"[ ]इति स्मृतेरपानसर्वधातुभ्य:'(उणा-५५७) ॥ योगाद् अपानम् । २ पाति रक्षति प्राणान्, पिबन्त्यनेन तैला- ५० २० सीवनी तदधःसूत्रम् दिकं वा पायुः, पुंसि । 'पा रक्षणे'(अ.प.अ.), 'पा पाने' (भ्वा.प.अ.) वा, 'कृवापाजिमि-'(उणा-१)इत्युण्, 'आतो युक् १ सीव्यतेऽनया सीवनी । 'षिवु तन्तुसन्ताने' चिण्कतो:७३३३॥इति युक् । ३ गुद्यति (गुद्यते) कुञ्चना(दि.प.से.), करणे ल्युट्, 'ष्ठिवुषि(सि)व्योलुंटि-'(स.कं. कुञ्चनाभ्यां गुदम्, पुंक्लीबलिङ्गः । 'गुद क्रीडायाम्'(भ्वा.२।४।१६७॥) इति दीर्घत्वम् । तस्य गुह्यस्याऽध:सूत्रं तदध:- आ.से.), इगुपधात् कः । "गूयते हृद्यतेऽनेनेति । 'गु पुरीसूत्रम्। सीवनी हि जिह्वा शिरोगताऽपि भवति । यद्वाग्भट:- षोत्सर्गे '(तु.प.अ.), 'गुदादयः( )इति निपातनात् साधुः" "षट् कूर्चाः सप्त सीवन्यो मेजिह्वांशिरोगताः । ["]इत्यन्ये । ४ च्यवते मलोऽस्याः च्युतिः । 'च्युङ् गतौ' शस्त्रेणैता: परिहरेच्चतस्रो मांसरजवः ॥१॥" (भ्वा.आ.अ.), बाहुलकात् स्त्रियां क्तिन् । ५ अधस्तान्मर्माऽस्य [अष्टाङ्गहृदयम्, शारीरस्थानम् , अध्यायः-३, श्री-१४-१५] अधोमर्म, नकारान्तः । ६ शकृतो द्वारं शकृद्वारम् । ७ तिस्रो वलयोऽत्र त्रिवलीकम् । ८ बुल्यतेऽत्रेति बुलिः, ६० इति । द्वे (एक) ['गुह्यनी नीचेनो दोरो' इति भाषायाः ॥ स्त्रीलिङ्गः । 'बुलण् निमज्जने'( ), 'इगुपधात् कित्'(उणा__ स्यादण्डं पेलमण्डकः ॥६११॥ ५५९)इतीन् । अष्टौ गुदस्य ॥६१२॥ १. 'शेपशेपसी' इति३॥ २. ३.४प्रत्योस्ति ॥ ३. '-र्थतां' इति३.४॥ ४. '-जिह्वाः' इति१.२.४ ॥ ५. अष्टाङ्गहृदये पाठान्तरेण दृश्यते, मूले 'शस्त्रेण ताः' इति, अष्टाङ्गहृदयम्, पृ.३८८॥ ६. 'पुंक्लीब' इत्येव३॥ ७. इतोऽग्रे ३प्रतौ 'इति' इति दृश्यते ॥ ८. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-१, २।५३३॥, पृ.३०४॥ ९. 'कृपि-' इति१.२॥ १०. '-मडि-' इति३.४॥ ११. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, -३३१, पृ.४१५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy