SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २६८ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ 'मध्यान्म:'४।३।८॥ शेषे इति मः । एते चत्वारोऽपि पुंक्ली- प्ररोहे '(भ्वा.प.अ.), कर्मणि घञ् । आरोहतीति पचाद्यच् वा। बलिङ्गाः । चत्वारि देहमध्यस्य ॥ द्वे नितम्बस्य ॥ अथ कटः कटिः । जघनमग्रतः । श्रोणिः कलत्रं कटीरं काञ्चीपदं ककुद्मती ॥६०७॥ १ स्त्रीकट्या अग्रभागः, हन्यते कामुकैरिति जघनम्, १कट्यत आवियते कट: पंक्ली. । 'कटे वर्षा- क्लीबे । 'हन्(हन) हिंसागत्यो:'(अ.प.अ.), 'हनो जघ च' वरणयो:'(भ्वा.प.से.), 'पुंसि संज्ञायाम्-'३।२।११८ ॥ इति घः। (दशपाधुणा-२।२८) इति क्युः, धातोर्जघादेशश्च । भृशं हन्यत २ कट्यत आवियते कटि: स्त्रीलिङ्गः । इन सर्वधातभ्यः' (उणा- इति । हनो यङन्तात् पचायचि नैरुक्ते नकारलोपे वा । ५५७) इतीन् । 'कृदिकारात्- '(गणसू-४।१।४५॥) इति ङीषि M ति कोलि यन्महश्वर: यन्महेश्वर:-"जघनं तु स्त्रिया: श्रोणिपुरोभागे कटीरके"[विश्वकटी । 'कटात् तु श्रोणिवचने'( )इति वा ङीष् ।३ श्रूयते प्रकाशकोशः, नान्तवर्गः, थो-२९]। अमरोऽपि-"क्लीबे तु १० किङ्किणीध्वनिरत्रेति श्रोणिः, पुंस्त्रीलिङ्गः । 'श्रु श्रवणे' जघनं पुरः''[अमरकोषः२।६७४॥] इति । एते त्रयः ४० (भ्वा.प.अ.), 'वहिश्रुसि(श्रिश्रु)युग्लाहात्वरिभ्यो नि:'(उणा कटिपर्याया अपि। यद्धलायुधः-"काञ्चीपदं कलत्रं जघनं श्रोणिः ४९१)। श्रोणति संहतीभवतीति वा । श्रोण समाते'(भ्वा.प.से.). ककुद्मती ज्ञेया । आरोहश्च नितम्ब: [कटी] कटीरम्''[हला'-इ:(इन्) '(उणा-५५७) इति इ:(इन्) । 'कृदिकारात्-'(गणसू- युधकाश: २।५१२॥ इति ॥ ४।१४५॥)इति ङीषि श्रोणी ।"श्रोणीभारादलसगमना स्तोकनम्रा त्रिकं वंशाऽध: स्तनाभ्याम्''[मेघदूतम्, उत्तरमेघः, श्रो-१९] इति मेघदूतः ।। "श्रोणीतटं स्पृशति किम्''[ ]इति पूर्वकविप्रयोगश्च । ४ कडति १ पृष्ठवंशस्याऽधस्तादूर्वो: सन्धौ, त्रिसङ्घट्टः त्रिकम् । 'संख्याडते :-'(हैमसू-६।४।१३०)इति कः । “त्रिका कूपस्य माद्यत्यनेन कडत्रम् (कलत्रम्) । 'कड मदे'(भ्वा.प.से.), नेमौ स्यात् त्रिकं पृष्ठाधरे त्रये"[अनेकार्थसङ्ग्रहः २९॥] 'कडेरत्रन्'( )इत्यत्रन् ।५ कट्यत आवियते कटीरम् । 'कटे वर्षावरणयोः'(भ्वा.प.से.), बाहुलकाद् 'गभीरगम्भीरौ'(उणा इत्यनेकार्थः । एकं तिग' इति ख्यातस्य ॥ २० ४७५)इतीरन् ।'कन्तुकृञ्-'( )इत्यादिना ईरन् वा । ६ काञ्च्याः तत्पार्श्वकूपको तु कुकुन्दरे ॥६०८॥ पदं स्थानं काञ्चीपदम् ।७ ककुद् वृषांसस्तदाकारत्वाद् मांस १ तस्य त्रिकस्य पार्श्वगौ कूपाविव निम्नत्वात्, इवार्थे ५० पिण्डोऽपि ककुद्, तद्योगादतिशायने मतुप्, '-अयवादिभ्यः' कनि कूपकौ । स्कुन्द्येते कामिनामनुरागेण(कामिना अनुरागेण) ८।२।९॥ इति प्रतिषेधाद्, 'झयः'८।२।१०॥ इति वत्वं न, उगितश्च' कुकुन्दरौ ( कुकुन्दरे) । स्कुदिरावरणे'(भ्वा.आ.से.), 'मद्गु४।१६॥ इति ङीप् । ककुद् पार्श्वनि:सृतोऽसोऽस्या वा ककु रादयश्च'(उणा-४१)इति कुरच्, सलोपो द्वित्वं निपात्यते । कुं द्मती । सप्त कट्याः ॥६०७॥ नितम्बभूमि स्कुन्दत्यावृणोति व्याप्नोति पूर्ववत्साधने वा । नितम्बारोही स्त्रीकट्याः पश्चात् क्लीबलिङ्गोऽयम् । भागुरिस्तु-"कुकुन्दरौ समाचष्टे जनो जघन१ स्त्रीकट्याः पश्चाद्भागः, निभृतं तम्यते कामुकै कूपकौ''["]इति पुंस्यप्याह । नितम्बद्वयस्थौ यौ कूपको पृष्ठरिति नितम्बः। तमु काङ्क्षायाम् '(दि.प.से.) । नितरां तनोति वंशादधोगतौ, तयोर्ते । शेषश्चात्र-"कटीकूपौ तूच्चलिङ्गौ शोभामिति वा । 'तनु विस्तारे'(त.उ.से.), उभयत्र 'उल्वा रताम्बुर्के'[शेषनाममाला ३।१२७॥] ॥६०८॥ ३० दयश्च'(उणा-५३५)इति वः । २ आरुह्यत आरोहः । 'रुह पुतौ स्फिजौ कटिप्रोथौ १. 'पुंक्लीब' इत्येव३ ॥ २. 'नित्' इत्युणादिगणे ॥ ३. '-यनो' इति ३ ॥ ४. 'रुह बीजजन्मनि' इति स्वामी, 'रुह जन्मनि प्रादुर्भावे' इति मैत्रेयः, 'रुह बीजजन्मनि प्रादुर्भावे च' इति सायणः ॥ ५. '-हति' इति ३।। ६. 'च' इति विश्वप्रकाशकोशे ॥ ७. 'स्त्रियौ' इति २ ॥ ८. 'सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु'५।१।५८॥ इति पाणिनीयसूत्रम् ॥ ९. 'तिटा' इति १.२।। १०. 'स्क-' इति४, 'स्कुदि आप्रवणे' इति क्षीरतरङ्गिण्यादयः ॥ ११. द्र. स्वोपज्ञटीका ३१६०८॥, पृ.१३७॥ १२. '-म्बके' इति ३.४, 'रताबुके' इति शेषनाममालास्वोपज्ञटीकयोः ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy