SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ५९७-६०३] व्युत्पत्तिरत्नाकरकलिता २६५ (दि.आ.अ.), मूलविभुजादित्वात् कः । २ विशिष्ट आया ह उत्सङ्ग इत्यपि । मोऽत्रेति व्यायामः । ३ न्यग् रुणद्धि न्यग्रोधः । रुधेः १ शरीरस्य पूर्वभागः, उपतिष्ठन्तेऽत्र उपस्थः । २ पचाद्यच् । त्रीणि वामाख्यमानस्य ॥ [शेषश्चात्र-“अथ व्यामे अङ्ग्यते लक्ष्यते अङ्कः । 'अकि लक्षणे'(भ्वा.आ.से.), हलश्च' वियामः स्याद् बाहुचापस्तनूतल:" [शेषनाममाला३।१२५ ॥ ॥ १॥३३॥ इति घञ् । अञ्च्यत इति वा । 'अञ्च गतिपूजनयोः' ऊर्वीकृतभुजापाणिनरमानं तु पौरुषम् ॥६००॥ (भ्वा.प.से.), 'हलश्च'१।३।३ ।। इति घञ्, 'चजोः कु:-' १ भजा च पाणी च भुजापाणी, ऊर्वीकृतौ विस्तृतौ ७।३।५२॥ । ३ क्रोडति घनीभवति क्रोडः । 'क्रूड घनत्वे' भुजापाणी यत्र तदूर्वीकृतभुजापाणिः, नरो मानं यस्य तन्नर- (तु.प.से.), अच् । ४ उत्कर्षेण सजन्त्यत्र उत्सङ्गः । षञ्ज ४० मानम्, ऊर्वीकृतभुजापाणि च नरमानं च ऊ/कृतभुजा- सङ्गे'(भ्वा.प.अ.), 'पुंसि संज्ञायाम्-'३।३।११८॥ इति घः । पाणिनरमानम् । पुरुषः प्रमाणमस्य पौरुषम् । 'पुरुषहस्ति- चत्वारि उत्सङ्गस्य ॥ १० भ्यामण च'५।२।३८॥ इत्यण् । त्रिलिङ्गोऽयम्, यथा पौरुषं । क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् ॥६०२॥ जलम्, पौरुषी यष्टिः, पौरुषः सेतः। “पुरुषोर्ध्वमानं पौरुषम्" । []इत्येके । द्वादशाङ्गलं तु पौरुषं छायामानम् । एकं १ क्रोडति घनीभवति क्रोडा, स्त्रीक्लीबलिङ्गः । पुरुषप्रमाणमानस्य ॥६००॥ यद्गौड:-"स्त्रीनपुंसकयोः क्रोडा वक्षसि स्यात् किरौ पुमान्" दनद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते । [ ]इति । 'क्रुड घनत्वे '(तु.प.से.), अच, टाप् । २ इयर्ति चलति नि:श्वासवायुना उरः, क्लीबे । 'ऋगतौ'(जु.प.अ.), १ जान्वादेः परतो दनादयः प्रत्ययास्तत्तदुन्मिते वर्तन्ते, तेन तेन जान्वादिना उन्मितं तत्तदुन्मितम्, तत्र । तथा(यथा) 'अर्तेरुच्च'(उणा-६३४) इत्यसुन्, उत्वं रपरत्वं च । कण्ड्वादी उरस्यतीति धातोः क्विपि वा । ३ हृदयस्य बुक्कायाः स्थानं जानुः प्रमाणमस्य जानुदघ्नम्, जानुद्वयसम्, जानुमात्रम् । 'प्रमाणे द्वयसज्दघ्नज्मात्रच :'५।२॥३७॥ । एवं पुरुषदघ्न हृदयस्थानम् । ४ सपत्नीरोषविषयत्वाद् वक्षतीति वक्षः, मित्यादि । स्त्रियां जानुदघ्नी, जानुद्वयसी, जानुमात्रीत्यादि । क्लीबें । 'वक्ष रोषे'(भ्वा.प.से.), असुन् । वक्ति सामर्थ्यमिति ५० वा । 'वचे: सक्च '( )इत्यसुनि सगागमे च, षत्वे कुत्वे २० रीढकः पृष्ठवंशः स्यात् च वक्ष इति वा । "वक्ष सङ्घाते(भ्वा.प.से.), अतोऽसुन्" १ रिह्यतेऽसौ रीढः, रिहिः सौत्रोऽरिर(अवि)कत्थ- []इत्यन्ये । ५ वदति प्रकाशयति सामर्थ्य वत्सः, पुंक्लीनादौ, निष्ठा, के रीढकः । २ पृष्ठस्य वंशः पृष्ठवंशः । द्वे बलिङ्गः । 'वद व्यक्तायां वाचि'(भ्वा.प.से.), वृ(वृ)तृवदि-' पृष्ठवंशस्य । यद्वाग्भट:-"पृष्ठवंशी (-वंशं) ह्युभयतो यौ (उणा-३४२)इति सः । ६ भुजयोरन्तरं भुजान्तरम् । षड् सन्धीकटिपार्श्वयोः''[अष्टाङ्गहृदयम्, शारीरस्थानम्, अध्यायः-४, उरसः । 'छाती' इति भाषा ॥६०२॥ श्रो-१९] इति ।' पूंठिनी वाहली' इति भाषा ॥ स्तान्तरं हृद् हृदयम् पृष्ठं तु चरमं तनोः ॥६०१॥ १ स्तनयोरन्तरं स्तनान्तरम् । २ हरति मनो हृद, १ तनोर्देहस्य चरमं पश्चाद्भागः पृष्ठम् । पृष्यते क्लीबे । हजो 'बहुलम् (हैमसू-५।१।२॥)इति दुक् । ३ सिच्यते केशजलेनेति पृष्ठम् । 'पृषु सेचने'(भ्वा.प.से.), ह्रियते हृदयम् । 'वृहोः षुग्दुको च'(उणा-५४०)इति यत् ६० [तिथ] पृष्ठगूथयूथप्रोथा:'(उणा-१६९)इति थक् । पश्चान्मात्रेऽ (कयन्), दुगागमश्च । त्रीणि स्तनान्तरस्य । “असहं मर्मचरं ३० प्ययमुपचारात् । यन्महेश्वर:-"पृष्ठं चरममात्रे(-गात्रे) स्याद् गुणाधिष्ठानकं त्रसम्''[शेषनाममाला३।१२५ ॥] शैषिकम् ॥ देहस्याऽवयवान्तरे"[विश्वप्रकाशकोशः, ठान्तवर्गः, श्री-४] इति । एकं पृष्ठस्य । 'पूठि' इति भाषा ॥६०१॥ स्तनौ कुचौ पयोधरौ । १. द्र. स्वोपज्ञटीका ३६०० ॥, पृ.१३५ ॥ २. 'एकं प्रमाणस्य' इत्येवर ॥ ३. 'दघ्नद्वयसमात्राः' इति३॥ ४. '-दिना' १.२॥ ५. '-वंशो' इति१.२॥ ६. 'पूं-' इति१.२॥ ७. 'वाहि-' इति ३।। ८. तुलनीयोऽमरकोषः २।६।७८॥ ९. 'क्रुड निमज्जने' इति मैत्रेयः, स्वामिसायणौ तु स्वतन्त्रेण न पठतः ॥ १०. १.३.४ प्रतिषु नास्ति ॥ ११. 'पचिवचिभ्यां सुट् च' इत्युणादिगणे ॥ १२. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शूो-३३६, पृ.४२१॥ १३. इतोऽग्रे१.२.४प्रतिषु 'षुक्' इति दृश्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy