SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ५९२-५९७] व्युत्पत्तिरत्नाकरकलिता २६३ वा । 'अन्येभ्योऽपीति-'३।२।१०१॥ इति डः । नखति १ विसृताङ्गलिपाणौ, चञ्चन् सरन् पिटति संहतो गच्छतीति वा । 'णख गतौ'(भ्वा.प.से.), अच् । ६ करस्य भवति चपेटः, पुंस्त्रीलिङ्गः । पृषोदरादिः । “चप्यते सान्त्व्यतेशूक इव करशूकः । ७ भुजायां कण्ट इव भुजाकण्टः । ऽनेनेति वा। 'चप सान्त्वने '(भ्वा.प.से.), 'शकादिभ्योऽटन्' ८ पुनर्भवति पुनर्भवः । पचाद्यच् । ९ पुनरपि नवः पुन- (उणा-५२१), बाहुलकादेत्वम्"[ ]इति मधुमाधवी । 'चप नवः । नव नखस्य ॥५९४॥ ताडने( ), 'चपेरेट:'(हैमोणा-१५८)इत्येटो वा। चपटोऽप्यत्र । प्रदेशिन्यादिभिः सार्धमङ्गष्ठे वितते सति । "चपटः फाल(स्फार)विपुले चपेटे पर्पटेऽपि च"[मेदिनी कोशः, टान्तवर्गः, श्रो-४०] इति मेदिनिः । "चपेटचपटौ प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥५९५॥ तले''[ ] इत्युज्वलदत्तः । २ प्रकर्षेण तलति प्रतिष्ठते १ प्रपूर्वः 'दिश अतिसर्जने'(त.उ.अ.). णिनिः पूर्वापेक्षया प्रतलः । 'तल प्रतिष्ठायाम्'(चु.प.से.), अच् । प्रसृतं ४० 'उपसर्गस्य घजि-'६।३।१२२॥ इति बाहुलकाद् दीर्घत्वे प्रादे- तलमस्येति वा । ३ तलति तलः । 'तल प्रतिष्ठायाम्' तलमस्यात वा १० शिनी तर्जनी, तया सार्धमङ्गष्ठे वितते प्रसारिते सति प्रादेशः (चु.प.से.), अच् । “मेरुसुमेरुवत् तलप्रतलौ"[ ]इति मिश्राः। उच्यत इत्यन्वयः । प्रदिश्यते कथ्यतेऽनेन प्रादेशः । 'दिश ४ प्रसृतो हस्तः प्रहस्तः । ५ ताडयति तालिका । 'तड अतिसर्जने'(तु.उ.अ.) प्रपूर्वः, 'हलश्च'३।३।१२१ ॥ इति संज्ञा आघाते'(चु.उ.से.), अस्माण्णिजन्ताद् ण्वुल् । ६ तलति याम् , करणे वा घञ्, 'उपसर्गस्य घजि-'६।३।१२२॥ इति तालः । ज्वलादित्वाण्णः। तल एव वेति । प्रज्ञादित्वादण । दीर्घत्वम् । प्रदेश आदिस्वरादिरपि । "प्रदेशो देशमात्रे च षट् चपेटस्य । 'हस्तताली' इति भाषा ॥ [स्यात्] तर्जन्यङ्गष्ठसंमिते''[मेदिनीकोशः, शान्तवर्गः, शो-२५] सिंहतलस्तु तौ युतौ ॥५९६॥ इति मेदिनिः । १ मध्यमायुते अङ्गष्ठे वितते सति ताल: १ तौ प्रसारिताङ्गलीवामदक्षिणौ पाणी, सिंहस्येव तल: इत्युच्यते । तलति प्रदेशापेक्षया प्रकर्षेण तिष्ठति परिमाणमत्रेति सिंहतलः, सिंहो हि मिलिताभ्यां चपेटाभ्यां हन्ति । संहतं तालः । 'तल प्रतिष्ठायाम्'(चु.प.से.), घञ् । १ अनामि- लाति, 'आत:-३२३ ॥ इति कः । 'संहतलः' इत्येके । एकं ५० कया सार्द्धमङ्गष्ठे वितते सति गोकर्णः उच्यते । गोः मिलितद्विहस्तचपेटस्य । 'बिहं हाथनीं भेली चपेट' इति २० कर्णाकृतिः गोकर्णः । गोकर्णप्रमाणत्वाद्वा गोकर्णः। १ कनि- भाषा ॥५९६॥ ष्ठयां सार्द्धमङ्गष्ठे वितते सति वितस्तिः उच्यते । वितस्यते संपिण्डितालिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि । प्रदेशाद्यपेक्षयाऽधिकमुत्क्षिप्यते प्रमाणमनेनेति वितस्तिः, पुंस्त्री । "वितस्तिः स्त्री"[ ]इति त्वमरमाला । सुभूतिरपि स्त्रीत्वमाह। संग्राहश्च विपूर्वः 'तसु उत्क्षेपे'(दि.प.से.), बाहुलकाद् 'वसेस्तिः'(उणा- मष्णाति मषिः पंस्त्रीलिङ. । 'मष स्तेये' ६१९) इति तिः । स एव द्वादशाङ्गलः । द्वादशाङ्गुलयः (व्या.प.से.), क्तिन् । २ मुस्यति खण्डयति मुस्तुः, पुंस्त्रीप्रमाणमस्य । 'तद्धितार्थ-'२।१५१॥ इत्यादिना समासे 'द्वि- लिङ्गः। यद्वैजयन्ती-"अक्लीबे मुष्टिमुस्तू द्वौ संग्राहो मुचुटि: गोर्नित्यं लुक्'(वा-५।२।३७)इति मात्रचो लुकि 'तत्पुरुषस्या- स्त्रियाम्"[वैजयन्तीकोष:४।४।७९ ॥] इति । 'मुस खण्डने' ङ्गले: संख्याव्ययादे:५।४।८६ ॥ इत्यच् । यथाक्रममित्युक्त- (दि.प.से.), बाहुलकात् तुन् । ३ मुहुः छुटर्ति मुचुटिः । क्रमेणैतानि । चत्वारि मानविशेषनामानि ॥५९५।। 'चुर्ट छेदने'(तु.प.से.), पृषोदरादिः । ङीषि मुचुटी । मुच्यत ६० ३० प्रसारिताङ्गलौ पाणौ चपेटः प्रतलस्तलः । इति वा, बाहुलकात् किदुटिः। ४ संगृह्यते संग्राहः । 'ग्रह उपादाने '(त्र्या.उ.से.), समिपूर्वः, 'समि मुष्टौ'३३३६॥ इति प्रहस्तस्तालिका तालः घञ् । चत्वारि मुष्टेः ॥ १. '-तीति' इति ४॥ २. '-त्वे' इति २॥ ३. '-ठाया' इति१.३॥ ४. 'पुंक्ली .' इति २ ॥ ५. द्र. टीकासर्वस्वम्, भा-२, २।६५८४ ॥, पृ.३४४ ॥ ६. 'उपक्षये' इति स्वामिसायणौ, 'प्रक्षेपे' इति मैत्रेयः ॥ ७. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३४२, पृ.४२८ ॥ ८. 'बिंदु' इति२ ॥ ९. '-नी' इति ४॥ १०. 'चुटति' इति २॥ ११. 'चुट' इति२॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy