SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ५८०-५८३] व्युत्पत्तिरत्नाकरकलिता २५७ कणान्"[नैषधीयचरितमहाकाव्यम्, सर्गः-९, श्रो-१११]इति मुखवायुना वा पुल्यते। भावे घञ्। कप्यते प्रसाध्यतेऽ- ३० श्रीहर्षप्रयोगाद् वकारोपेतत्वं च । "सृक्के द्वे चैव विज्ञेये दनमनेनेति वा । कपिः सौत्रः, 'कपिकण्डिकल्लिभ्य ओलन्' चत्वारिंशच्च वक्रजा''[] इत्यदन्तम, क्लीबमपि । सक्कणी (उणा-६६) । एकं 'गलवा' इति ख्यातस्य ॥ ङीषन्ता च । “स सृक्कणी प्रान्तमसृक्प्रदिग्धं प्रलेलिहानो परो गण्डः कपोलतः ॥५८२॥ हरिणारिरुचैः''[]इति पाणिने: । सृक्कणिरितीदन्तमपि । १ कपोलतः परे गण्डः । गण्डति वदनैकदेशतां 'क्लीबे वारिशब्दवत्''[]इत्युक्तेः । “सृक्किशब्दो हुस्वे गच्छति गण्डः । 'गडि वदनैकदेशे'(भ्वा.प.से.), अच् । कारान्तोऽपि क्लीबे"[]इत्यपरे । "सक्थ्यस्थि दधि सृक्कि कपोलात् परोऽग्रे यत्, तस्यैकम् । त्रयाणामेषां दर्शनेन ज्ञानं तथा वारि स्यात्''[]इत्यरुणः । सृक्किणी तृतीयस्वरमध्योऽपि। लोकाद् ज्ञेयम् । “गल्लादयस्त्रयोऽप्यल्पविशेषत्वादेकार्थाः"[] "सृक्किण्यां सृक्कि सृक्क च''[ ]इति शब्दप्रभेदः । एक- इत्यपरे ॥५८२॥ १० मोष्ठप्रान्तस्य । 'मुहफाड' इति भाषा ॥ ततो हनुः असिकं त्वधः ॥५८१॥ १ ततो गण्डात् परो हन्त्याहारं हनुः, पुंस्त्री । 'हन् ४० १ अस्यत असिकम् । 'असु क्षेपणे'(दि.प.से.), (हन) हिंसागत्यो:'(अ.प.अ.), शृस्वृस्निहि-'(उणा-१०)इत्या'क्रिय(क्रिय) इकन्'(उणा-२०२)इति बाहुलकादतोऽपीकन्। दिना उः । “यत्र जम्भाख्या दन्ता जायन्ते''["] इति सुभूतिः ॥ एकमधराधोभागस्य ॥५८१॥ श्मश्रु कूर्चमास्यलोम च मासुरी । असिकाधस्तु चिबुकम् १"श्मन् मुखम्''["]इति श्रुतिः । श्मनि मुखे" श्रूयत १ असिकस्याऽधो भागः असिकाधः । चीब्यत उपलभ्यते श्मश्रु, क्लीबे । 'जत्वा(च्चा)दयश्च'(उणा-५४२) आदत्ते मुखसौन्दर्यं चिबुकम् । 'चीवृ आदानसंवर[ण]योः' निपातनाद् रुः । श्मन् मुखं श्रयतीति वा । श्मनि मुखैकदेशे (भ्वा.उ.से.), मित्र(मृग)यवादित्वात् कुः, पृषोदरादित्वाद् वर्ण- शेत इति वा । 'शीङ् स्वप्ने '(अ.आ.से.), 'श्मनः शीङो विकारः, ततः कन् । चिनोति मुखसौन्दर्य वा । मित्र(मग)- डित्'(हैमोणा-१०)इति रुः । २ कीर्यते कुर्चम, पंक्ली.। २० वादित्वात् कुः, नैरुक्तो वर्णागमः, ततः कन् । “अधस्ताद- 'क विक्षेपे'(तु.प.से.), 'शसभ्य ऊर्चान्तस्य'(हैमोणा धरोष्ठस्य चिबुः स्यात् चिबुकं तथा''["] इति निगमाख्य- २९८)इति पः । ३ आस्यैकदेशे लोम आस्यलोम । ४ मस्यति ५० कोषः । एकमसिकाधोभागस्य ॥ परिणमते मासुरी । 'मसी परिणामे'(दि.प.से.), बाहुलकादुरचि निपात्यते । चत्वारि श्मश्रुणः । 'मूंछि' इति भाषा। "व्यञ्जनं स्याद् गल्लः सृक्कणः परः । कोट:"[शेषनाममाला ३।१२२ ॥]शैषिके ॥ १ गल्यतेऽद्यतेऽनेन गल्लः । 'गल अदने'(भ्वा.- दाढिका दंष्टिका प.से.), बाहुलकाद् लः । सृक्कणः परः ओष्ठपर्यन्तादग्रे । एकं १-२ दाढाप्रतिकृतिः दाढिका । दंष्ट्राप्रतिकृतिः सृक्कणः परस्य ॥ दंष्टिका । उभयत्र 'इवे प्रतिकृतौ'५।३।१६॥ इति कन्, गल्लात् परः कपोलश्च 'केऽणः'७।४।१३ ॥ इति हुस्वत्वम्, 'प्रत्ययस्थात्-'७।३।४४॥ ___इतीत्वम् । द्राढिकाऽपि । द्वे 'दाढी' इति ख्यातायाः ॥ १कं सुखं पुलति(पोलति) महत्त्वं नयति कपोलः। 'पुल महत्त्वे'(भ्वा.प.से.), 'कर्मण्यण'३।२।१॥ । केन जलेन, दाढा दंष्ट्रा जम्भः १. 'हर्ष-' इति ३॥ २. द्र. पदचन्द्रिका, भा-२, पृ.४३६, टिप्पणी-१७१६॥ ३. '-न्ताच्च' इति१॥ ४. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, भो-३४९, पृ.४३६ ॥ ५.'-निः' इति३॥ ६. '-णां' इति ३ ॥ ७. 'चीयते' इति३॥ ८. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३४८, पृ.४३४ ॥ ९. 'परः' इति १॥ १०. 'कपिगडिगण्डिकटिपटिभ्यः कोलच्' इत्युणादिगणे ॥ ११. 'ज्ञातं' इति२ ॥ १२. द्र. स्वोपज्ञटीका ३५८२॥, पृ.१३१ ॥, १३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, थो-३५७, पृ.४४५ ॥ १४. १.२.४नास्ति ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy