SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २४२ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ १ पितृष्वसुरपत्यं पैतृष्वसेयः । 'ढकि लोप:'४।१।- इत्यण, कनीनादेशश्च । "कन्यापुत्रस्तु कानीन:"[हलायुधकोशः सुरन्त्यलोपो ढकि), अत एव ढक् । २ २५०१॥] इति हलायुधः । सुभगाकन्ययोः सुताविति सुभगापितृष्वसुरपत्यं पैतृष्वस्त्रीयः। 'पितृष्वसुश्छण'४।१।१३२ ।। इति सुतः कन्यासुतश्चेत्यनुक्रमेण योज्यम् ॥ छण. 'आयनेयी-७१२॥ इति छस्य ईयादेशः । पितुः स्वसा नवपारस्त्रैणेयौ पनर्भपरस्त्रियोः ॥५४७॥ भगिनी पितृष्वसा, तस्याः तुक् अपत्यम् । द्वे 'फूफीआईभाई' इति ख्यातस्य ॥ १ पुनर्वा अपत्यं पौनर्भवः । 'तस्यापत्यम्'४।१।मातृष्वस्त्रीयस्तुग् मातृष्वसुर्मातष्वसेयवत् ॥५४५॥ ९२॥ इत्यण् । १ मातृष्वसुरपत्यं मातृष्वस्त्रीयः । 'मातृष्वसुश्च' "पुनरक्षतयोनित्वाद् वाह्यते या यथाविधि । ४।१।१३४॥ इति छण् । २ ढकि मातृष्वसेयः । 'मातृ सा पुनर्भवः सुतस्तस्याः पौनर्भव उदाहृतः ॥१॥" १० पितृभ्यां स्वसा'८३८४॥ इति षत्वम् । द्वे 'मासीयाई' इति [ ]इति स्मृतिः । १ परस्त्रिया अपत्यं पारस्त्रैणेयः। 'कल्याख्यातस्य भ्रातुः ॥५४५॥ ण्यादीनामिनङ्'४।१।१२६॥ इति ढक्, इनङन्तादेशश्च, अनु- ४० शतिकादित्वादुभयपदवृद्धिः । "पुनर्भूपरस्त्रियोः" इत्यत्र पूर्वविमातृजो वैमात्रेयः स्थं सुताविति पदं ग्राह्यम्, तेन पुनर्भूसुतनामैकम् । 'द्वितीय१विरुद्धा माता विमाता, मातुः सपत्नी। प्रादिसमासः। वारौढस्त्रीसुत' इति भाषा । एकं परस्त्रीसुतस्य ॥५४७॥ विमातुर्जातो विमातृजः । विमातुरपत्यं वैमात्रेयः। शुभ्रादित्वाद् सेरदासेयो ढक् । एकं विमातृजस्य । सपत्नीसुत' इति भाषा ॥ १ दास्या अपत्यं दासेरः । 'क्षुद्रादिभ्यो वा'४।१। नः । १३१॥ इति क्, ढस्यैयादेशः, 'लोपो व्योर्वलि'६।१।६६॥ इति १ द्वयोर्मात्रोरपत्यं द्वैमातुरः, पञ्चमस्वरमध्यः । 'मातु- यलोपः । २ पक्षे स्त्रीभ्यो ढकि दासेयः । द्वे दासीपुत्रस्य॥ रुत्संख्यासंभद्रपूर्वाया:४।१।११५॥ इत्यण, उकारश्चान्तादेशः, "उरण नाटेरस्तु नटीसुतः । रपरः'१।१५१॥ । द्वाभ्यां मातृभ्यां जातो द्विमातृजः । ('बे २० माता बिचे १ पुत्र नाम, एकं १द्वैमातुरः'॥ १ नट्या अपत्यं नाटेरः । 'क्षुद्रादिभ्यो वा'४।१। १३१ ॥ इति क् । नाटेयोऽपि । नट्याः सुतो नटीसुतः । ५० सत्यास्तु तनये सांमातुरवद् भाद्रमातुरः ॥५४६॥ एकं नटीसुतस्य ॥ १ सत्याः साध्व्यास्तनये पुत्रे, सङ्गताया मातुरपत्यं बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः ॥५४८॥ सांमातुरः। २ एवं भाद्रमातुरः । 'मातुरुत्संख्यासंभद्रपूर्वायाः' ४।१।११५ ॥ इत्युभयत्राऽण, उकारश्चान्तादेशः, रपरत्वम् । द्वे १ बन्धून् लाति बन्धुलः । २ बन्धक्या अपत्यं सतीपुत्रस्य ॥५४६॥ बान्धकिनेयः । 'कल्याण्यादीनामिन'४।१।१२६॥ इति ढक, सौभागिनेयकांनीनौ सुभगाकन्ययोः सुतौ । इनङन्तादेशश्च। ३ कुलटाया अपत्यं कौलटेरः । 'कुलटाया वा'४।१।१२७॥ इति दक्, ढस्यैयादेशः, 'लोपो व्योर्वलि' १ सुभगायाः पुमपत्यं सौभागिनेयः । 'कल्याण्या ६१६६॥इति यलोपः । असत्याः सतोऽसतीसुतः। त्रीण्यदीनामिनङ्'४।१।१२६॥ इति ढक्, इनङन्तादेशश्च, 'हृद्भग- सतीपथा सिन्ध्वन्ते पूर्वपदस्य च'७३।१९॥ इत्युभयपदवृद्धिः। १ कन्याया ३० अनूढाया अपत्यं कानीनः । 'कन्यायाः कनीन च'४।१।११६॥ स तु कौलटिनेयः स्याद् यो भिक्षकसतीसुतः । १. कोष्ठान्तर्गतपाठः रप्रतौ नास्ति ॥ २. 'फूईयाई' इति १, 'फूईयाईभाई' इतिर, 'पुंफियाईभाई' इति ३॥ ३. '-याईभाई' इति ४॥ ४. 'भ्रातुः' इति ४प्रतौ नास्ति ॥ ५. अत्र 'सौकरो बेटौ' इति ४प्रतेष्टिप्पणी ॥ ६. कोष्ठान्तर्गतपाठः १प्रतावेव बहिर्भागे दृश्यते ॥ ७. '-विधिः' इति४॥ ८. '-भयवृद्धिः' इति १॥ ९. 'क्षुद्राभ्यो वा'४।१।१३१ ॥ इत्यष्टाध्याय्याम् ॥ १०. 'कुलटाया वा४।१।१२७ ॥ इत्यनेन इनङ् विकल्प्यते, न तु दक् ॥ ११. '-सुतस्य' इति३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy