SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ४० ५४५-५५१] व्युत्पत्तिरत्नाकरकलिता २४३ १ या भिक्षार्थं कुलानि गृहाण्यटति, न तु जारार्थं [मनुस्मृतिः, अध्यायः-९, शो-१६६]इति । द्वे सुजातसुतस्य। ३० सती भिक्षुकी कुलटा, तस्याः पुत्रः कौलटिनेयः । 'कल्या- 'प्रथमजणिओ' इति भाषा ॥ ण्यादीनामिनङ्'४।१।१२६॥ इति ढक्, इनङन्तादेशश्च । "कुलं मृते भर्तरि जारजः । जनपदे गृहे "[विश्वप्रकाशकोशः, लान्तवर्गः, श्री-१०] इति गोलकः विश्वः । भिक्षुकी चासौ सती च भिक्षुकसती, तस्याः सुतः, 'पुंवत्कर्मधारये'६।३।४२॥ इति पुंवद्भावः ॥ १जाराज्जातो जारजः । गुड्यते लज्जावशाद गोप्यते गोलकः । 'गुड रक्षणे'(तु.प.से.), कर्मणि घनि, लत्वे च, द्वावप्येतौ कौलटेयौ ततः स्वार्थे कन् । एकं जारजस्य॑ ॥ १ एतावसत्या भिक्षुकसत्याश्च सुतौ द्वावपि कौल- अथाऽमते कुण्डः टेयौ, उच्यते इत्यन्वयः । स्त्रीभ्यो ढकि कौलटेयः ॥ १ अमृते जीवति भर्तरि जारजातस्यैकम् । कु[]जो दवरादिजः ॥५४९॥ ड्यते दह्यते कलमनेन कण्डः । 'कडि दाहे'(भ्वा.आ.से.).. १क्षेत्रे जातः क्षेत्रजः । 'सप्तम्यां जनेर्ड:'३।२।- घञ् । यत्स्मृतिः घञ् । यत्स्मृतिः-... ९७॥ । क्षेत्रशब्दोऽत्र कलत्रवाची । यन्महेश्वर:-"क्षेत्रं शरीरे "परनार्यां प्रजायेते' द्वौ सुतौ कुण्डगोलको । केदारे सिद्धस्थानकलत्रयोः''[विश्वप्रकाशकोशः, रान्तवर्गः, श्रो पत्यौ जीवति कुण्डस्तु मृते भर्तरि गोलर्क: ॥१॥" ४४]इति । देवरादिभ्यो जातो देवरादिजः । यन्मनु: [मनुस्मृतिः, अध्यायः-३, श्रो-१७४] ॥ “यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा । भ्राता तु स्यात् सहोदरः ॥५५०॥ स्वधर्मेण नियुक्तानां(-यां) स पुत्रः क्षेत्रजः स्मृतः ॥१॥" [मनुस्मृतिः, अध्यायः-९, श्रो-१६७] । तल्पे कलत्रे जात- समानोदर्यसोदर्य संगर्भसहजा अपि । स्तल्पजः । यन्महेश्वर:-"तल्पं च शयनीये स्यात् तल्प- सोदरश्च मट्टकलत्रयोः"[विश्वप्रकाशकोशः, पान्तवर्ग:, श्री-८] इति । १ भजति भ्राजतेऽनेन वा भ्राता । 'भज सेवायाम्' २० एकं देवरादिसुतस्य ॥ (भ्वा.उ.अ.), 'भ्राजु दीप्तौ'(भ्वा.आ.से.) वा । 'नप्तनेष्ट्रस्वजाते त्वौरसोरस्यौ त्वष्ट्रहोतृपोतृमौतृभ्रातृजामातृपितृदुहितृ'(उणा-२५२)इति साधुः । २ सह तुल्यमुदरमस्य सहोदरः ॥५५०॥ ३ समाने उदरे ५० १-२ स्वस्माज्जातः स्वजातः, तत्र । 'स्वजात' इत्यनेन शयितः समानोदर्यः । 'समानोदरे शयित ओच्चो(चो)- .. कण्डगोलकादिनिरासः । "उरो वक्षसि च श्रेष्ठे''[मेदिनी- दात्त:४।४।१०८॥ इति यत् । ४ 'सोदराद् यः४।४।१०९॥, कोशः. सान्तवर्गः, श्री-१९] इति मेदिनिः । उरसा श्रेष्ठेन धर्म- 'विभाषोदरे'६३८८॥ इति वा सभावः सोदर्यः । ५ समानो प्रधानत्वाद् दशपुत्रेभ्यः श्रेष्ठतया निर्मितो जनितो निर्मितार्थे । गर्भः सगर्भः । 'सगर्भ-४।४।११४॥ इति निर्देशात् 'समान'उरसोऽण् च ४४१४॥ इत्यण, चकाराद् यत् औरसः, उरस्यः। स्य'६३ ८४॥ इति योगविभागाद्वा सगर्भः । "सगर्यः"[अमरयन्मनु: कोषः २।६।३४॥] इत्यमरः । तत्र 'सगर्भसयूथ-'४।४"स्वक्षेत्रे संस्कृतायां तु स्वमुत्पादयेद्धि यम् । ११४॥ इत्यादिना यत् । छन्दसि सगर्भ: । छान्दसोऽप्ययं तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ॥१॥" संज्ञाशब्दत्वाद् विभाषायामपि निबद्धः । ६ सह तुल्ये उदरे १. 'राजार्थ' इति १॥ २. 'तु' इति विश्वप्रकाशकोशे, पृ.१०४॥ ३. तुलनीयोऽमरकोषः २।६।२८॥ ४. 'प्राथि-' इति४, 'प्रथम-' इति मनुस्मृत्याम्, पृ.३६९ ॥ ५. '-जणिउ' इतिर, '-जणियो' इति३, '-जणियौ' इति४॥ ६. 'जारकस्य' इति २, 'जारजातस्य' इति ३॥ ७. 'जारस्यैकम्' इति ४॥ ८. '-तेः' इति ३॥ ९. 'प्रजायते' इति २.३॥ १०. द्र. अम.क्षीर.२१६३६॥, पृ.१४१॥, स्वोपज्ञटीका३५५०॥, पृ.१२५ ॥, मनुस्मृत्याम् "परदारेषु जायेते द्वौ सुतौ कुण्डगोलको । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥" इति दृश्यते, मनुस्मृतिः, अध्यायः-३, भो-१७४, पृ.१११॥ ११. '-सौदर्य-' इति१.३॥ १२. '-पोतृभातृ-' इति ३॥ १३. '-मातृ-' इत्युणादिगणे नास्ति ॥ १४. 'सौ-' इति१.४॥ १५. 'सगर्व्यः' इति३.४॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy