SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २३६ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ धारिणी गर्भ एव दास्यं प्राप्ता वा'[सिद्धहेमबृहद्वृतिः ३१ १ वियते संभज्यते वेश्याजनोऽनेनेति बाहुल्याद् १११॥] इति बृहद्वृत्तिः। विहन्दलाऽपि । नपुंसकस्त्रीनामैकम्। 'अकर्तरि च-'३।३।१९॥ इत्यादिना घबि वारो वेश्याध्यक्षः, 'पावई' इति भाषा ॥ तत्प्रतिबद्धा वधूः वारवधूः। साधारणस्त्रीत्वाद् वारस्य, वृन्दस्य साधारणस्त्री गणिका वेश्या पण्यपणाङ्गना वा वधूः वारवधूः । वारयति वृणीते, 'वृञ् वरणे' ३० (स्वा.उ.से.), 'चुरादिण्यन्तादचि वारा, वारा चासौ वधूश्चेति ॥५३२॥ वा । "वारस्त्रीगणिकावेश्या वारो वेश्यागणः स्मृतः"["]इति भुजिष्या लञ्जिका रूपाऽऽजीवा नैगमाभिधानम्" ["]इति सुभूतिः । वारे सेवाक्रमे नियुक्ता १ साधरणा चासौ स्त्री च साधारणस्त्री । २ स्त्री वारवधूरिति वा । वारे सेवाक्रमे मुख्या वारमुख्या । "राजकुलप्रतिबद्धा वारस्त्री वारमुख्या च" [हलायुधगणयति ईश्वरानीश्वरौ गणिका । 'गण संख्याने '(चु.उ.से.), 'कजादिभ्यो वुन (चान्द्रोणा-२॥२०॥) । गणः कामक कोश:२४९०॥] इति हलायुधः। एकं वारवध्वाः । 'ओलगाणी राजपात्र' इति भाषा ॥ १० समूहः, तद्योगाद् 'अत इनिठनौ'५।२।११५ ॥ इति ठन्, 'ठस्येक:७३५०॥ इति वा । ३ वेशो नेपथ्यम. तेन शोभते - अथ चुन्दी कुट्टनी शम्भली समाः ॥५३३॥ वेश्या । 'कर्मवेशाद् यत्'५।१।१००॥ इति यत् । ताल १ चुडुति चुन्दी । 'चुड हावकरणे '(भ्वा.प.से.), व्यान्ता । कामिमनसि वेशो निवेशोऽस्त्यस्या वेशा, निर्य भौवादिकः, पृषोदरादित्वाद् धात्वादेः सानुनासिकत्वम्, टवर्ग- ४० काराऽपिं । वेवेष्टि आत्मानमनेनेति वेषो नेपथ्यम्, तेन शोभत तृतीयस्य चतुर्थवर्गतृतीयत्वं च । देश्योऽयमित्यन्ये । २ कुट्टइति पूर्ववद् यति वेष्या, मूर्धन्यमध्याऽपि । ४-५ पण्य यति छिनत्ति स्त्रीपुंसवैमत्यं कुट्टनी । 'कुट्ट छेदने'(चु.प.से.), पणाभ्यामग्रेऽङ्गना योज्यते । पण्येन मूल्येनं अङ्गना पण्या 'कृत्यल्युटो बहुलम्'३।३।११३ ॥ इति कर्तरि ल्युट् । ३ शं ङ्गना । एवं" पणाङ्गना ॥५३२॥ ६ भुज्यते कामिभिः श्रेयो भलयति (भालयते) आभण्डयति प्रबन्धेन वक्ति भुजिष्या । 'भुज पालनाभ्यवहारयोः'(रुप.अ.), 'रुचि शम्भली । 'भल आभण्डने'(चु.उ.से.), चुरादिः, ततः भुजिभ्यां किष्यन्'(उणा-६१८)इति किष्यन् । ७ लञ्जति पचाद्यचि, गौरादित्वाद् ङीष् । शं रतसुखं भलति (भलते) २० भद्यते लञ्जिका । 'लजि भर्त्सने '(भ्वा.प.से.), ण्वुल्, परिभाषत इति वा। सम्भली दन्त्यादिरित्यन्ये। त्रीणि कुट्टन्याः। 'प्रत्ययस्थात्-'७३ १४४॥ इतीत्वम् । ८ रूपं सौन्दर्यमाजीवो 'कुट्टणी' इति भाषा ॥५३३॥ जीविकाऽस्याः रूपाऽऽजीवा । अष्टौ वेश्यायाः । शेषश्चात्र"वेश्यायां तु खगालिका वारवाणिः कामलेखा क्षुद्रा"[शेष पोटा वोटा च चेटी च दासी कुटहारिका । नाममाला ३११३-११४॥] ॥ १ पुटति संश्रूिष्यत्यधमेनेति पोटा । 'पुट संशूषणे' ५० वारवधूः पुनः । (तु.प.से.), अच् । २ जपादित्वात् पकारस्य वत्वे वोटा। सा वारंमुख्या ३ चेटति चेटी। 'चिट [पर] प्रेष्ये '(भ्वा.प.से.), 'इगुपध' १. सि. बृहवृत्तौ-"पुरुषवेषधारिणी स्त्री पोटा गर्भ एव दास्यं प्राप्ता वा" इति दृश्यते, भा-१, ३११११॥, पृ.४९६॥ २. 'विहण्ड-' इति३॥ ३. 'वुज्' इति ३ ॥ ४. 'कृत्रादिभ्यः संज्ञायां वुन्'(उणा-७१३)इत्यत्रोणादिगणे॥ ५. 'इति वा' इति ३प्रतौ न दृश्यते ॥ ६. '-वेश्याद्' इति ३.४, '-वेषाद्' इत्यष्टाध्याय्याम् ॥ ७. 'तन्' इति३॥ ८. '-कारोऽपि' इति१॥ ९. 'मूलेन' इति३॥ १०. ३प्रतौ नास्ति ॥ ११. 'लज लजि भर्त्सने' इति स्वामी, 'लज लजि भजने' इति मैत्रेयसायणौ ॥ १२. 'चुरादिः' इति४॥ १३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-२७७, पृ.३५२ ॥, तत्र "वारो गणिका वेश्यागणः स्मृतः" इति नैगमाभिधानम्" इति दृश्यते ॥ "स्त्रीवारः स्त्रीगणो वेश्यावारो वेश्यागणः स्मृतः । वेश्या वारस्य मुख्या स्याद् वारमुख्येति शब्दिता ॥' इति निगमाभिधानम्" इति टीकासर्वस्वे, भा-२, २।६।१९॥, पृ.२७५ ॥ १४. 'वार' इति३॥ १५. इतोऽग्रे ४प्रतौ 'वारमुख्या' इत्यधिकं दृश्यते॥ १६. '-गिणी' इति३॥ १७. स्वामिसम्मतोऽयं धात्वर्थः, 'भावकरणे' इति मैत्रेयसायणौ ॥ १८. 'टवर्गस्य' इति३॥ १९. 'पुंस्त्री-' इति३॥ २०. 'लभ-' इति२॥ २१. 'आभण्डति' इति३॥ २२. 'वक्तिः' इति४॥ २३. 'कुट्टि-' इति१.४॥ २४. 'कुट्टणी इति भाषा' इति ३प्रतौ न दृश्यते ॥ २५. 'श्रूषणे' इति१ ॥ २६. इतोऽग्रे ३प्रतौ 'वत्वे' इति दृश्यते ॥ २७. ३प्रतौ नास्ति ॥ २८. '-प्रेष्ये' इति३, 'परप्रैष्ये' इति स्वामी, 'परप्रेष्ये' इति मैत्रेयसायणौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy