SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ५२९-५३२] व्युत्पत्तिरत्नाकरकलिता २३५ पतिवत्नी जीवत्पतिः - (भ्वा.आ.से.), नरत्वं मलते धारयति नरमालिनी । ग्रहादि- ३० त्वाणिनिः । "पालिः समुत्थितश्मश्रुः सुतुण्डा नरमालिको" १ पतिरस्या अस्ति पतिवत्नी। 'तदस्यास्त्यस्मिन्निति [हारावली, पादोकावधिः, शो-१३०(३०)]इति पुरुषोत्तमः। मतुप'५।२।९४॥, 'अन्तर्वत्पतिवतो:-'४११३२॥ इति ङीष् एकं सश्मश्र्वाः । "पालिः "[शेषनाममाला ३१११३ ॥] नुक् च, अस्मादेव निपातनाद् वत्वम् । २ जीवन् पतिरस्या शैषिकम् । 'मुखे मूंछि' इति भाषा ॥ जीवत्पतिः । जीवत्पत्नी अपि । द्वे जीवद्भर्तृकायाः ॥ विश्वस्ता विधवा समें । २कात्यायनी त्वर्धवृद्धा काषायवसनाऽधवा ॥५३१॥ १ कत्य(कत)स्यापत्यमिव कात्यायनी । यद्वा १ श्वस प्राणने'(अ.प.से.), तालव्यादिः, भावे क्तः, कात्यायनीव कात्यायनी। तस्यास्तपस्यावस्थायामृषिपल्याकार'आदितश्च७।२।१६ ॥ इति चकारादिडभावः । श्वस्तं जीवनम्, त्वात् त्रिलक्षणेयम् । धर्मप्राधान्याद) वृद्धत्वं यस्याः सा तद्विफलं विरुद्धं वाऽस्या विश्वस्ता । २ विगतो धवो भर्ता अर्धवृद्धा । कषायेण रक्तं काषायम्, काषायं वसनं यस्याः ऽस्या विधवा । रण्डाऽपि। ('रमु क्रीडायाम्'(भ्वा.आ.अ.), सा कषायवसना। नास्ति धवो भर्ताऽस्या अधवा, रण्डेत्यर्थः। ४० रमते स्वेच्छयेति रण्डा) । द्वे मृतभर्तृकायाः ॥ "कात्यायन्यर्धवृद्धा [या] काषायवसनाऽधवा"[अमरकोषः निर्वीरा निष्पतिसुता २।६।१७॥] इत्यमरः । श्रीधरोऽपि "गौर्यां कात्यायनीस्त्रियां काषायवस्त्रार्धवृद्धविधवायामपि स्मृता''[विश्वलोचनकोशः, १ निर्गतौ वीरौ पतिपुत्रावस्या निर्वीरा । अवी नान्तवर्गः, शो-१७१-१७२] । हलायुधस्तु-"अर्धवृद्धा तु या राऽपि । निर्गतौ पतिसुतौ भर्तृपुत्रावस्या निष्पतिसुता । "रहिता नारी सा कात्यायनिका स्मृता"[हलायुधकोश:२४८५॥] पतिपुत्राभ्यां निर्वीरेत्यभिधीयते''[हलायुधकोश:२४८६]इति इत्येकलक्षणात्वादर्द्धयुवतीस्त्रियमाह । कापडिणि नामैकम्। हलायुधः ॥ काषायवस्त्रपरिधायिकाया वा ॥५३१॥ जीवत्तोका तु जीवसूः ॥५३०॥ श्रवणा भिक्षुकी मुण्डा १ जीवत्तोकमपत्यमस्याः जीवत्तोका । २ जीवा १ शृणोति श्रवणा । 'श्रु श्रवणे'(भ्वा.प.अ.), जीवन्ती सूः प्रसूतिरस्या जीवसूः । 'षूङ् प्राणिप्रसवे'(दि.- नन्द्यादित्वाल्ल्युः । श्रमणाऽपि । 'श्रमु तपसि खेदे च'(दि.- ५० २० आ.वे.), 'सत्सूद्विष-'३।२।६१ ॥ इति क्विप् । जीवस्वौ, प.से.), "कुमार श्रमणा-'२।१७० ॥ इति शब्दनिर्देशाल्ल्युः । २ जीवस्वः इत्यादि । द्वे जीवत्पुत्रायाः ॥५३०॥ भिक्षणशीला भिक्षुः, स्वार्थे कनि ङीषि च भिक्षुकी । ३ नश्यत्प्रसूतिका निन्दुः मुण्ड्यते मुण्डा । कर्मणि घञ् । “भिक्षुणी''[शेषनाममाला ३।११३] इति शैषिकम् । त्रीणि संयतिन्याः । 'सेवडी' इति नश्यन्ती म्रियमाणा प्रसूतिरस्या नश्यत्प्रसूतिका । भाषा ॥ निन्दत्यामानं निन्दुः । 'णिदि कुत्सायाम् '(भ्वा.प.से.), पोटा तु स्त्रीनृलक्षणा । बाहुलकाद 'भमशी-'(उणा-७)इत्यादिना उः । निन्द, निन्दवः १ पुट्यते शृिष्यते क्लिबत्वेन पोटा । 'पुट संइत्यादि धेनुवत् । "नश्यत्प्रसूतिः कथिता च निन्दु :''[हला षणे'(तु.प.से.), कर्मणि घञ् । स्त्रीनृलक्षणेत्युभयव्यञ्जना युधकोश:२१४८८॥] इति हलायुधः । एकं मृतवत्सायाः ॥ नपुंसकाख्या । स्त्री च ना च स्त्रीनरौ, तयोर्लक्षणं यस्यां सश्मश्रुर्नरमालिनी । ।। सा स्त्रीनुलक्षणा । "पोटा स्त्रीपुंसलक्षणा''[हारावली, पाद- ६० १ सह श्मश्रृणा वर्तते सश्मश्रः । 'मल धारणे' श्रीकावधिः, श्री-१३०(३०)]इति पुरुषोत्तमः । "पुरुषवेष१. 'ङीप्' इति ३॥ २. तुलनीयोऽमरकोषः २।६।११॥ ३. 'स्वस्तं' इति २.४॥ ४. कोष्ठान्तर्गतपाठः १.२.४प्रतिषु न दृश्यते ॥ ५. 'भिन्दुः' इति हलायुधकोशे २४८८॥, पृ.५६॥ ६. "पालिः समुत्थितश्मश्रुमरुण्डोच्चललाटिका" इति हारावल्याम्, कोषपञ्चकसमेतः 'अमरकोषः,' पृ.४०२ ॥ ७. 'मुंछि' इतिर, 'मुंछइ' इति३ ।। ८. 'कात्य-' इति ३ ॥ ९. '-कारयत्वात्' इति३ ॥ १०. 'कषाय-' इति२॥ ११. 'कापणि' इति१ ॥ १२. 'भिक्षणाशीलो' इति१ ॥ १३. 'शुिष्यति' इति१, 'श्रूष्यते' इति२ ॥ १४. 'श्रूषणे' इति२ ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy