SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २२८ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ वीरपत्नी वीरभार्या विवोढा रमणो भोक्ता रुच्यो वरयिता धवः । १ वीरः पतिरस्या वीरपत्नी । 'नित्यं सपत्न्यादिषु' १ प्रेयस्याद्याः प्रेयसीप्रमुखाः शब्दाः पुंसि पुंलिङ्गे ४१३५॥ इति नोन्तादेशः, 'ऋन्नेभ्यो ङीष्(ङीप्)'४। १५। वर्तमानाः सन्तः पत्यौ भर्तरि वर्तन्ते, तद्यथा-प्रेयान्, प्रेयांसौ, वीरस्य भार्या वीरभार्या । एकं सुभटपत्न्याः ॥ प्रेयांसः इत्यादि। २ दयितः । ३ कान्तः । ४ प्राणेशः। ५ कुलस्त्री कुलबालिका । वल्लभः । ६ प्रियः । ७ हृदयेशः। ८ प्राणसमः ।९ प्रेष्ठ गते ऽष्टावकारान्ताः । १० प्रणयी इन्नन्तः । ११ बिभर्ति प्रियां १ कुलस्य स्त्री कुलस्त्री । २ कुलस्य बालिका कुल भर्ता । 'डुभृञ् धारणपोषणयो:'(जु.उ.अ.), तृच् । १२ बालिका । "कुलपालिका"[अमरकोषः२।६।७॥] इत्यमरः। सिञ्चति सेक्ता । 'पिचिर क्षरणे'(तु.उ.अ.), तृच्, 'धात्वादेः द्वे 'कुलवधू' इति ख्यातायाः ॥ षः सः'६।१६४॥ इति षत्वम् (सत्वम) । १३ पाति रक्षति प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया॥५१५॥ पतिः। 'पा रक्षणे'(अ.प.अ.), 'पातेर्डति:'(उणा-४९७)। १४ ४० वृणीते वरयति वा वरः । 'वृञ् (व) वरणे'(त्र्या.उ.से.), १० हृदयेशा प्राणसमा प्रेष्ठा प्रणयिनी च सा । अच् ॥५१६॥ १५ विशेषेण वहति विवोढा । 'वह १ अतिशयेन प्रिया प्रेयसी । 'प्रियस्थिरस्फिरोरु- प्रापणे'(भ्वा.उ.अ.), तृच्, 'सहिवहोरोदवर्णस्य'६।३।११२॥ बहुल-'६४।१५७॥ इत्यादिना प्रियस्य प्रादेशः, 'उगितश्च' इत्योत्वम्, 'हो ढः८।२।३१॥, 'झषस्तथो:-'७।२४०॥इति ४।१।५॥ इति ङी । २ नरस्य दयते ईष्टे दयिता । 'दय धत्वम्, ष्टुत्वम्, 'ढो ढे लोप:'८।३।१३॥ । यौगिकत्वात् दानादौ'(भ्वा.आ.से.), तृच्, 'आर्धधातुकस्य-'७२।३५॥ परिणेता, पाणिग्राहः, उपयन्तेत्यादि । १६ रमते चित्तम, रमयति इतीट। ३ काम्यते कान्ता । 'कमु कान्तौ'(भ्वा.आ.से.), वा रमणः । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), नन्द्यादित्वाद् ल्युः। क्तः, 'अनुनासिकस्य क्विझलो:-'६।४।१५॥ इति दीर्घः । ४ १७ भुङ्क्ते कान्तां भोक्ता । 'भुज पालनाभ्यवहारयोः' प्राणान् ईष्ट प्राणेशा । 'ईश ऐश्वर्ये'(अ.आ.से.), अच, टाप। (रुप.अ.), तृच् । १८ रोचते रुच्यः । 'रुच दीप्तौ'(भ्वा.५ वल्लते संवृणोत्यन्यत्र भ्रमन् मन इति वल्लभा । 'वल्ल संवरणे' आ.से.), 'राजसूयसूर्य-'३।१।११४॥इत्यादिना साधुः । १९ ५० (भ्वा.आ.से.), 'रासिवल्लिभ्यां च'(उणा-४०५)इत्यभप्रत्ययः। वरयति वरयिता । णिजन्ताद् 'वृ(व) वरणे' (त्र्या.उ.से.), २० ६ प्रीणाति मनः प्रिया । 'प्रीज् तर्पणे कान्तौ च'(त्र्या.उ.अ.), अत[:] तृच्, 'आर्धधातुकस्य-७२३५॥ इतीट् । २० धुनाति 'इगुपधज्ञाप्रीकिरः कः३।१।१३५॥, 'अचि श्नुधातु-'६४ रतावसरे शरीरमिति धवः। 'धू कम्पने'(त्र्या.उ.वे.), अच् । ७७॥ इतीयङ्॥४१५॥ ७ हृदयस्येष्टे हृदयेशा । 'ईश ऐश्वर्य' विंशतिर्भर्तुः ॥ (अ.आ.से.), "इगुपध-'३।१।१३५॥ इति कः । ८ प्राणानां जन्यास्त तस्य सहृदः समा तुल्या प्राणसमा । ९ अतिशयेन प्रिया प्रेष्ठा । 'अति १ जनीं वहन्ति जन्याः । 'जनी प्रादुर्भावे'(दि.शायि(य)ने तमबिष्ठनौ'५।३।५५॥इतीष्ठन्, 'प्रियस्थिर-'६४। आ.से.), 'जनिघसिभ्यामिण'(उणा-५६९)इतीण, 'कृदि१५७॥ इति प्रियस्य प्रादेशः । १० प्रणयः प्रेम, सोऽस्त्यस्याः कारात्-'(गणसू-४।१।४५॥)इति ङीषि जनी, तां वहन्ति प्रणयिनी । 'अत इनिठनौ'५।।११५॥, 'ऋन्नेभ्यो ङीप' जन्याः मातुर्वयस्याः। 'संज्ञायां जन्या'४४८२॥ इति द्वितीया४।१।५।। प्रेमवतीत्यपि । दश कान्तायाः । वाहली स्त्री' इति न्ताद् जनीशब्दाद् वहत्यर्थे यत्प्रत्ययः संज्ञायाम्। तस्य वरस्य ६० भाषा ॥ सुहृदो वयस्याः , 'जानीया' इति भाषा । यथा-"प्रत्या३. प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिर्वरः ॥५१६॥ सन्नस्त्वरतितरां जन्ययात्राप्रवेशः"["]इति ॥ १. 'तुलनीयोऽमरकोषः'२६॥१६॥ २. १प्रतौ नास्ति ॥ ३. 'डोष्' इति ३॥ ४. 'डीष्' इति३.४॥ ५. 'वाल्ही' इति३॥ ६. 'एतावष्टा-' इति१.२.३॥ ७. "षिच' इति क्षीरतरङ्गिण्यादौ ॥ ८. अत्रेदृशी रूपसिद्धिर्युक्ता, तथा हि 'वह प्रापणे', तृच्, 'हो ढः' इति हस्य ढत्वे, 'झषस्तथोर्थोऽधः' इति तृचः तकारस्य धकारे 'ष्टुना ष्टुः' इति ष्टुत्वेन धस्य ढत्वे 'ढो ढे लोपः' इति ढलोपे, 'सहिवहोरोदवर्णस्य' इति वकारोत्तरस्थिताकारस्य ओकारे "विवोढा' इति॥ ९. 'आत' इति३, १प्रतौ नास्ति ॥ १०. 'जानी' इति१.४॥ ११. 'जानी' इति१.४॥ १२. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-१, २३५२॥, पृ.२०४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy