SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १० अभिधानचिन्तामणिनाममाला [ मर्त्यकाण्डः-३ द्वयोरुकारयोरैक्यम् । रूपलावण्यादिसम्पन्ना सुन्दरी, गौरादिः । सुन्दति वा । सुन्दः शोभार्थो हिंसार्थश्च ततोऽरन् । सुष्ठु आद्रियते वेति पृषोदरादिर्वा । ६ या गीतकलाभी रमते रमयति वा रामा । 'रमु क्रीडायाम्' (भ्वा.आ.अ.), ज्वलादित्वाणः । ७ या चातुर्यगुणोपेता रमणं कान्तं रमयति रमणी । नन्द्यादित्वाल्ल्युः, गौरादिः । ८ ललति विलसति ललना । 'लड विलासे' (भ्वा.प.से.), 'लल वाञ्छायाम् ' (भ्वा.प.से.) वा, डलयोरैक्यस्मरणाद् नन्द्यादित्वाल्ल्युः । 'लल ईप्सायाम्' (चु.आ.से.), ण्यन्ताद्युचि वा ललना । प्रशस्तेप्सा अथ स्त्रीविशेषानाह विशेषास्तु कांन्ता भीरुर्नितम्बिनी ॥ ५०४ ॥ तद्योगाद् 'अर्शआदिभ्योऽच् ५ । २ । १२७ ॥ व । ९ प्रशस्तलक्षणानि अङ्गान्यस्या अङ्गना । 'अङ्गात् कल्याणे ' (गणसू५।२।१०० ॥ ) इति पामादौ पाठान्न:, टाप् । नव स्त्रीणां विशेषनामानि ॥ २२२ रपीति वर्णदेशना''[']इति सुभूतिः । 'जुष परितर्कणें '(चु.उ.से.) । जुषति (जुषते) प्रीणाति वा । 'जुष प्रीतौ (तु.आ.से.), तुदादिः, ततोऽच्, टाप् । १२ योषति गच्छति पुरुषं योषित् । 'युष भजने' सौत्रः, '[हृ] सृरुहियुषिभ्यः इत्' (उणा-९७)इति इत् । “योषिताऽपि "[ शब्दभेदप्रकाशः, श्रो३४]इति शब्दप्रभेदः । तत्राजादिपाठाद् भागुरिमते टाप् । " स्त्री वधूर्योषिता वामा (रामा) '[त्रिकाण्डशेष : २ ६ ॥ १ ॥ ] इति त्रिकाण्डशेषः । सामान्येन द्वादश स्त्रियाः ॥ प्रमदी सुन्दरी रामा रमणी ललनाऽङ्गना । १ काम्यते कान्ता । कमु कान्तौ (भ्वा.आ.से.), 'कमेर्णिङ् '३।१।१० ॥, ' मतिबुद्धि - ३ ।२।१८८ ॥ इति वर्तमाने क्तः, 'अनुनासिकस्य क्विझलो :- '६ ४।१५ ॥ इति दीर्घः, टाप् । यद्वा कान्तिः सर्वाङ्गसौन्दर्यमस्त्यस्याः कान्ता । 'अर्शआदिभ्योऽच्'५।२।१२७॥, टाप् । २ बिभेत्येवंशीला भीरुः । 'ञिभी भये (जु.प.अ.), 'भियः क्रुक्लुकनौ' '३ ।२ ।१७४ ॥ । " भीरुः स्यात् कातरे नार्याम्"[] इत्यजयः । " भीरुरार्ये (भीरुरार्ते) जने स्त्रियाम्" [ ] इति रभसः । भीरुशब्दस्य सुरा२० सुरकिन्नरादिस्त्रीष्वपि वृत्तिरिति 'ऊङुत : ४ ११ १६६ ॥ इति मनुष्यजातिविहित ऊङ् नास्ति, भीरुशब्दस्ताच्छिलिक:, " [संज्ञाप्रकाराश्च ताच्छीलिका: ]" इति भाष्योक्तेः । मनुष्यजातिविवक्षया ऊङि भीरूरित्यपि स्त्रियां भवतीति, 'ऊङुतः’४।१।– ६६ ॥ इत्यत्र " भीरु (भीरू) " [ भाषावृत्ति : ४ । १ । ६६ ॥ ] इति भाषावृत्तावुदाहृतम् । कुतस्त्वं भीरु यत्तेभ्य इत्युपपद्यते, भीरु इति सम्बुद्धावुपपद्यते । " भीरुरित्यत्र मनुष्यजातिविवक्षा वा, विवक्षा च (मनुष्यजातेर्विवक्षाऽविक्षा च) लक्ष्यानुसारात् " [“]इति काव्यादर्शे वामनः । ३ पृथुत्वात् प्रशस्तनितम्बयुक्ता नितम्बिनी । 'अत इनिठनौ ५ ।२ । ११५ ॥, ' ऋनेभ्यो ङीष् ३० (ङीप् )४।११५॥ ॥ ५०४ ॥ ४ रूपसौभाग्यजनितः प्रकृष्टो मदो गर्वोऽस्याः प्रमदा । 'अर्शआदिभ्योऽच् '५ । २ । १२७ । । ५ सुष्ठु उनत्ति आर्द्रयति जनमन इति सुन्दरी । सुपूर्व उन्दी क्लेदने' (रु.प.से.), वासरवद् बाहुलकादरन्, शकन्ध्वादित्वाद् Jain Education International स्वगुणेनोपमानेन मनोज्ञादिपदेन च ॥ ५०५ ॥ विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । अलसेक्षणा मृगाक्षी मत्तेभगमनाऽपि च ॥ ५०६ ॥ माक्षी सुस्मिता १. प्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो- २६०, पृ. ३३४ ॥ २. 'तर्कणे' इति१ ॥ ३. 'जुषी प्रीतिसेवनयो:' इति क्षीतरङ्गिण्यादौ ॥ ४. शब्दभेदप्रकाशे " योषा स्यात् योषिता सह" इति दृश्यते ॥ ५. 'लुकञौ' इति४ ॥ ६. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो- २६१, पृ. ३३५ ॥ रामाश्रमी २६ ॥३॥ पृ. २६२ ॥ ७. 'लक्षानु-' इति १.२.४ ॥ ८. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः श्रो- २६१, पृ. ३३६ ॥ ९. 'वसति' इति ॥ १०. 'ईच्छा-' इति२ ॥ ११. १ प्रतौ नास्ति ॥ १२. 'पामादिपाठा-' इति४ ॥ १३. श्वासौ गुणस्तेन' इति ॥ १४. ३प्रतौ नास्ति ॥ १५. १प्रतौ नास्ति ॥ ४० १ अङ्गस्य कर्मणो वेत्त्यर्थाद् ज्ञायते स्वः स्वकीयश्चासौ गुणश्च स्वगुणस्तेन स्वगुणेन, तद्वाचिना शब्देनेत्यर्थः । अत्र स्वशब्दोपादानात् तरलत्वादीनां गुणानामसाधारणतामाह, तेन मनोज्ञत्वादीनां गुणत्वेऽपि साधारणत्वान्मनोज्ञादिपदेन चेति पृथग् निर्देशः । उपमीयतेऽनेन उपमानं मृगलोचनादिः करणे ल्युट् । मनोज्ञ आदिर्यस्य तन्मनोज्ञादि, तच्च तत्पदं च मनोज्ञादिपदम् तेन ॥५०५ ॥ एभिस्त्रिभिर्विशेषितमङ्गमवयवो लोचनादिः कर्म च क्रिया गमनादिर्यस्याः सा तथा स्त्री । यथाशब्दः स्वगुणादिक्रमेणाङ्गकर्मोदाहरणोपन्यासार्थः । तरले लोचने यस्याः सा तरललोचना । अत्र तरलत्वं लोचन- ६० स्याऽसाधारणः स्वकीयो गुणः । २ अलसमीक्षणमालोकनमस्या अलसेक्षणा । अत्र ईक्षणलक्षणायाः क्रियाया अलसत्वमसाधारणः स्वगुणः । ३ मृगस्याक्षिणीव अक्षिणी अस्या मृगाक्षी । उष्ट्रमुखादित्वादुपमानवाच्यक्षिशब्दस्य बहुव्रीह लोपः । अत्र मृगाक्षिलक्षणेनोपमानेनाऽक्षिलक्षणमङ्गं विशेषि For Private Personal Use Only ५० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy