SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २१८ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ कामंगाम्यनुकामीनः १०१॥)इति साधुः, परिपूर्वश्चरिः सेवार्थः। ४ प्रसाद्यते प्रसा दना । 'षद्लु विशरणादौ'(तु.प.अ.), णिजन्तः, करणे ल्युट् १ कामं यथेष्टं गच्छतीत्येवंशीलः कामंगामी । 'सुप्यजातौ-३।२७८ ॥ इति णिनिः । २ काममिति मान्त ॥४९६॥ ५ शुश्रूषणं शुश्रूषा । 'अ:(अ) प्रत्ययात्'३।३।मव्ययम्, काममज्ञानम्, कामसदृशम् अनुकामम् । यथार्थेऽ १०२॥ इत्यकारप्रत्ययः । ६ आराधनम् आराधना । 'राधे साध संसिद्धौ '(स्वा.प.अ.), ल्युट्। ७ उपासनम् उपास्तिः । व्ययीभावः, ततः 'अवारपारात्यन्तानुकाम गमी'५।२।११॥ इति । उपपूर्वः 'असु क्षेपणे '(दि.प.से.), 'स्त्रियां क्तिन्'३।३।९४॥। खः, खस्य ईन: [अनुकामीन:] । द्वे स्वेच्छाचारिणः ॥ उपासनाऽपि। ८ वरिवःकरणं वरिवस्या। वरिवस्शब्दात् पूजाअत्यन्तीनोऽत्यन्तगामिनि ॥४९५॥ र्थाद् 'नमोवरिवश्चित्रङ: क्यच्'३।१।१९॥ इति क्यच्, टाप्। ९ १ अत्यतिगामिसमुच्चये, अन्तस्यात्ययो विक्रमोऽ पर्येषणं परीष्टिः । 'इषु इच्छायाम् '(तु.प.से.), 'स्त्रियां व्ययीभावसमासः । अन्तमतिक्रान्तं वेति प्रादिसमासः । २ क्तिन'३।३।९४॥ । पर्येषणाऽपि । अमरस्तु-"पर्येषणा परी- ४० १० अत्यन्तं भृशं गामी अत्यन्तीनः । 'अवारपारात्यन्तानुकामं ष्टिश्च"[अमरकोषः २७।३२॥]इति भेदमाह। श्राद्धे द्विजगमी'५।२।११॥ इति खः। द्वे अत्यन्तगामिनः । 'घणुं चालई' । शुश्रूषणमिति तट्टीका । १० उपचरणम् उपचारः। 'चर गतौ' इति भाषा ॥४९५॥ (भ्वा.प.से.), भावे घब् । दश सेवायाः ॥ सहायोऽभिचरोऽनोश्च जी विगामिचरप्लवाः । ___ पोतिस्तु पत्तिः पद्ग: पदांतिकः ॥४९७॥ सेवकः पार्दातिकः पादचारी पदाजिपदिकांवपि । १ सह अयते सहायः । 'अय गतौ'(भ्वा.आ.से.), १ पादाभ्यामतति गच्छति पदातिः । 'अत सातत्यअच् । २ अभीत्याभिमुख्यार्थेऽव्ययम् । आभिमुख्येन चरति । गमने'(भ्वा.प.अ.), 'इबजादिभ्यं:(वा-३।३।१०८॥)इतीब्, अभिचरः । 'चर गतौ'(भ्वा.प.से.), अच् । ३-६ अनूप जित्त्वाद् 'अत उपधाया: '७।२।११६ ॥ वृद्धिः, 'पादस्य पदासर्गात् पुरो जीविगामिचरप्लवा योज्यन्ते । अनु पश्चाज्जीवति ज्यतिगेपहतेषु (पदाज्यातिगोपहतेषु)'६३।५२॥ इति वा पदाअनुजीवी । 'जीव प्राणधारणे'(भ्वा.प.से.), ग्रहादित्वाणिनिः । देशः । २ पद्यते गच्छति, पतति वा पत्तिः। ‘पद गतौ'(दि.- ५० २० अनुगच्छतीति अनुगामी । ग्रहादित्वाणिनिः । अनुचरः । आ.अ.), 'पल पतने'(भ्वा.प.से.)अतो वा, "क्तिच्तौ च अनुप्लवः । ['चर गतौ'(भ्वा.प.से.)], 'प्लुङ् गतौ'(भ्वा. संज्ञायाम्'३।३।१७४ ॥ इति क्तिच्, बाहुलकाद् 'हवशिभ्यां क्तिन् आ.अ.), अच। ७ सेवति (सेवते) सेवकः। 'षि सेवा वा'(चान्द्रोणा-१८४॥)इति क्तिन् वा । ३ पदाभ्यां गच्छति याम्'(भ्वा.आ.से.), ण्वुल् । सप्त सेवकस्य ॥ पद्गः। 'गम्लु गतौ'(भ्वा.प.अ.), 'अन्येभ्योऽपि-'(वा-३।२। १०१॥)इति डः, 'पादस्य पदाज्यति(पदाज्याति)-'६।३।अथ सेवा भक्ति: परिचर्या प्रसांदना ॥४९६॥ ५२॥ इति पदादेशः। ४-५ पादाभ्यामतति पदातिकः ॥४९७॥ शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः । पदातिरेव पादातिकः । 'विनयादिभ्यष्ठक् '५।४।३४॥ इति ठक्। पादाते: स्वार्थे कन् वा । [६ पादाभ्यां चरति पादचारी] | उपचारः ७ पादाभ्यामजति गच्छति पदाजिः । 'अज गतौ क्षेपणे च' १ सेवन सेवा । 'षिवु सेवायाम् '(भ्वा.आ.से.), (भ्वा.प.से.), 'इबजादिभ्य:'(वा-३।३।१०८॥)इती , पादस्य ६० भावे घञ् । २ भजनं भक्तिः । 'भज सेवायाम्'(भ्वा.उ.अ.), पदाज्य(पदाज्या)तिगोप-'६३५२॥इति पदादेशः, अस्मादेव 'स्त्रियां क्तिन्'३३९४॥ । ३ परिचरणं परिचर्या। 'चर गतौ' निपातनान्न वीभावः । ८ पादाभ्यां चरति पदिकः । 'पर्पा३० (भ्वा.प.से.), 'परिचर्यापरिसर्यामृगयाटाट्या-'(वा-३।३।- दिभ्यष्टनं ४।४।१०॥ इति ठन् (ष्टन्), 'पादिभ्यष्टन्'४।४।१०॥ १. तुलनीयोऽमरकोषः २८७६ ॥ २. 'घणौ चालै' इति४, 'चाले' इति३॥ ३. 'सिवु इति१.२.३, अत्र 'षेवृ सेवने' इति युक्तः ॥ ४. 'षे सेवने' इति युक्तः ॥ ५. ३प्रतौ नास्ति ॥ ६. मैत्रेयसायणसम्मतोऽयं धातुपाठः, 'राध षाध-' इति स्वामी ॥ ७. '-त्रङ्' इति३.४॥ ८. 'इणजादिभ्यः' इति वार्तिकस्वरूपं दृश्यते ॥ ९. १प्रतौ नास्ति ॥ १०. 'पदा-' इति१.३॥ ११. इतोऽग्रे ३प्रतौ 'पादचारी' इति दृश्यते ॥ १२. 'इतीन्' इति३॥ १३. 'पदादिभ्यष्टन्' इति३, '-भ्यः ष्टन्' इत्यष्टाध्याय्याम् ॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy