SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २०६ . १० अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ गतौ'(भ्वा.आ.अ.), 'श्याव्यधा-'३।१।१४१॥ इति णः, प.से.), '-इन्'(उणा-५५७)इतीन्, तत्र। २ प्रच्छर्दनं प्रच्छ'आदेच उपदेशे-'६।१।४५ ॥ इत्यात्वम्, 'आतो युक्विण्कृतो:' र्दिका । 'छर्द वमने'(भ्वा.प.से.), 'रोगाख्यायां ण्वुल्-' ७।३।३३॥ । 'आतश्चोपसर्गे'३३१०६॥ इत्यङि प्रतिश्या च। ३३१०८॥ ३ णत्ति, छर्दनं [वा] छर्दिः, स्त्रीलिङ्गः । यद्वोपदेव: - 'दिर् दीप्तिदेवनयोः'(रु.उ.से.), रुधादिः, 'अर्चिरुचि"दोषार्तेऽल्पास्त्रशक्रज्वलनबलरुचौ गल्ममेहप्रतिश्या । शुचि-'(उणा-२६५)इति इस् । छर्दिषौ, छर्दिषः इत्यादि । हिक्काकासातिसारक्षयतमकगलोरोग्रहेषु ग्रहण्याम् ॥१॥" ४ वमनं वमथुः । 'टुवर्मु उद्गिरणे'(भ्वा.प.से.), 'ट्वितोऽ' [] इति । २ अपिहिता नासिकाऽनेन, 'उपसर्गाच्च'५।४।११९॥ थुच्'३३८९॥। ५ वम्यते वमनम्। 'टुवमु उद्गिरणे'(भ्वा.इत्यनेन नसादेशः, 'वष्टि भागुरिः'[ ]इत्यकारलोपः, 'अन्येषा प.से.), ल्युट् । ६ वमनं वमिः । 'इक् कृष्यादिभ्यः (वामपि-'६।३।१३७॥ इति दीर्घः पीनसः । पीनं स्यति अन्तं ३।३।१०८॥)इतीक्, स्त्रीलिङ्गोऽयम् । यदमर:-"प्रच्छर्दिका नयतीति वा । 'षोऽन्तकर्मणि'(दि.प.अ.), 'आतोऽनुपसर्गे । वमिश्च स्त्री"[अमरकोषः२।६।५५] इति । "वमिन्तिौ स्त्रि- ४० कः३२३॥ । आपीनसोऽपि। “आपीनसः प्रतिश्या स्यात्" । याम्"[ ] इति गौडश्च । वान्तिरपि, वमतिश्च । षड् वान्तेः॥ []इति रभसः । द्वे 'पीनस' इति ख्यातस्य ॥ गुल्मः स्यादुदरंग्रन्थिः शोथस्तु श्वयथुः शोफे १ गलति शरीरं गुल्मः, पुंक्ली. । 'गल अदने' १ शवति विसर्पति शोथः, पुंसि । क्लीबेऽपि (भ्वा.प.से.), 'गलेरुच्चोपधाया:'( )इति मक् । २ उदरे ग्रन्थि: उदरग्रन्थिः । द्वे उदरग्रन्थेः ॥ वैजयन्ती, यदाह-"शोथोऽस्त्री श्वयथः शोफे:"[वैजयन्तीकोषः ४।४।१२२ ॥]इति । 'शु गतौ (भ्वा.प.अ.), 'उषि उदावर्तो गुदग्रहः ॥४६९॥ कुषि-'(उणा-१६१)इति बाहुलकात् थन् । 'यूथादयश्च' १ उद् ऊर्ध्वमावर्तते वायुरत्र उदावर्तः । २ गुदे (चान्द्रोणा-२५९॥) इति थन् वा । २ श्वयत्यनेन श्वयथुः, ग्रहणं गुदग्रहः । पुंसि । 'टुओश्वि गतिवृद्ध्यो:'(भ्वा.प.से.), 'ट्वितोऽथुन्' "वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः ।। २० ३।३।८९॥ । ३ शोषं स्फावयति बहुलीकरोति, शोष्यते क्षुत्तृष्णोश्छ्वासनिद्राणां धृत्योदावर्तसम्भवः ॥१॥" तीक्ष्णोपायप्रयोगेणेति वा शोफः । पृषोदरादित्वादुभयत्र साधुः, तत्र । त्रीणि शोफस्य । 'सोझउँ' इति भाषा ॥ [माधवनिदानम्, उदावर्तानाहनिदानम्-२७, श्रो-१]इति माधव निदानम् । द्वे कोष्ठबन्धस्य ॥४६९॥ दुर्नामाऽर्शो गुदाङ्करः ॥४६८॥ गतिर्नाडीव्रणे १ पापरोगाद् दुर् निन्दितं नामाऽस्य दुर्नाम, क्लीबे। ५ गच्छत्यनया रुधिरं गतिः, स्त्रीलिङ्गः । “गति दुर्नाम्नी दुर्नामनी, दुर्नामानि इत्यादि। २ इयर्ति पीडामनेन अर्शः, वहन्तीं न शशाक रोद्धम्"[ ] इति प्रयोगात् । २ नाडीयुक्तं क्लीबे ।'ऋ गौ'(जु.प.अ.), 'अत: व्याधौ शुट् च'(उणा- व्रणं नाड्यां वा व्रणं नाडीव्रणः, लिङ्गेष प्रतिपदपाठात् ५३५) इत्यसुन् शुडागमश्च, गुणः । ३ गुदस्याङ्कुरा गुदाङ्कुरः। पंलिङ्ग एव । "नाडीव्रणः पुमान"[अमरकोष:२६॥५४॥] गुदकीलोऽपि । त्रीणि 'हरस' इति ख्यातस्य ॥४६८॥ इत्यमरः, तत्र । यो व्रणः सदा वहति, तस्य द्वे ॥ छौ प्रच्छर्दिका छर्दिर्वमथुर्वमनं वमिः । __ वृद्धिः कुरण्डश्चाण्डवर्धने । १ छर्दनं छर्दिः, स्त्रीक्ली. । 'छर्द वमने '(भ्वा.- १ वर्धते अण्डोऽस्यां वृद्धिः । 'वृधु वर्धने'(भ्वा. ६० १. 'गुणः' इति २॥ २. '-बले' इति १॥ ३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शूो-३०९, पृ.३८७॥, रामाश्रमी २।६५१॥, पृ.२८२॥ ४. 'शोफे' इति४॥ ५. "शोफोऽस्त्री श्वयथुः शोधः" इति वैजयन्तीकोषे, ४।४।१२२ ॥, पृ.१३५ ॥ ६. 'शु श्रु गतौ' इति स्वाम्येवाह, सायणः 'अपरे पुनः' 'शु' इति तालव्यादिमाद्यं पठन्ति" इत्याह ॥ ७. 'शोष्यति' इति३॥ ८. '-पायेन रोगेणेति' इति३॥ ९. 'सोजउ' इति ४, 'सोजो' इति ३॥ १०. 'अर्चिशुचि-' इत्युणादिगणे ॥ ११. १.२.४प्रतिषु नास्ति ॥ १२. केषाश्चिन्मतेऽयं धातुरुदित्, स्वाम्यादीनां मतेऽनुदिदेव ॥ १३. १प्रतौ नास्ति ॥ १४. 'प्रतिपाद-' इति३॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy