SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ न १० १९६ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ १ विक्लवते कातरीभवति विक्लवः । 'क्लव श्यते"["]इति मिश्राः । द्वे दृष्टिदुःखदाऽप्रियस्य ॥ कातर्ये'( ), अयं धातुर्गणाऽपरिसमाप्तेलौकिकः, पचाद्यच। अथांसलो बली ॥४४८॥ २ विरुद्ध ह्वलति चलति विह्वलः। 'ह्वल चलने'(भ्वा.प.से.), पचाद्यच् । द्वे विकलेन्द्रियस्य ॥ निर्दिग्धो मांसलश्चोपचितः नश्री १ अंसौ स्कन्धावस्य स्तः अंसलः । 'वत्सांसाभ्यां १ तिष्ठत्युपचयेनेति स्थूलः। ष्ठा गतिनिवृत्तौ'(भ्वा.- कामबले'५।२।९८॥ इति लच्। २ बलमस्यास्ति बली। 'अत प.अ.), 'स्थच (उणा-६८२) इति सत्रेण रकै. ऊकारश्चान्ता- इनिठनौ'५।२।११५॥ इतीनिः । बलवानपि ॥४४८॥ ३ देशः, लत्वम् । 'स्थूल परिबृंहणे'(चु.आ.से.)इत्यस्माद्वा, पचाद्यच्। निर्देग्धि स्म निर्दिग्धः । 'दिह उपचये'(अ.उ.अ.), निष्ठा। २ प्यायते पीवा । 'ओप्यायी वद्धौ'(भ्वा.आ.से.), 'ध्याप्योः ४ मांसमस्यास्ति मांसलः । 'सिध्मादिभ्यश्च'५।२।९७॥ इति सम्प्रसारणं च'(उणा-५५४)इति क्वनिप्, सम्प्रसारणं च । लच् । ५ उपचीयते स्म उपचितः । 'चिञ् चयने '(स्वा.- ४० पीवानौ, पीवानः इत्यादि । ३ प्यायते स्म पीनः । '[ओ]- उ.अ.), निष्ठा । पञ्च बलवतः ॥ प्यायी वृद्धौ'(भ्वा.आ.से.), निष्ठा, 'प्यायः पी निष्ठायाम्' __ अथ दुर्बलः कृशः। ६।१।२८॥ इति पीभावः, 'ओदितश्च'८।२४५ ॥ इप्ति क्तस्य नत्वम् । ४ प्यायते पिबति वा पीवरः । 'ओप्यायी वृद्धौ' क्षामः क्षीणस्तनुच्छांतस्तलिनाऽमांसपेलवाः ॥४४९॥ (भ्वा.आ.से.), 'पा पाने'(भ्वा.प.अ.) अस्य वा। 'चि(छि)- १ दर निन्दितं बलमस्य दुर्बलः । २ कृश्यति स्म त्वरछत्वरधीवरपीवर[मीवर]चीवर[तीवरनीवर]गह्वरकट्वर- कृशः । 'कृश तनूकरणे'(दि.प.से.), निष्ठा, 'अनुपसर्गात् संयद्वरोपह्वराष्ट्ररचि साधव:'(उणा-२८१)इति सूत्रेण साधुः । फुल्लक्षीबकृशोल्लाघा:'८।२५५॥ इति साधुः । ३ क्षायति स्म 'पीव मीव नीव तीव स्थौल्ये'(भ्वा.प.से.)अस्य वा । 'च- क्षामः । 'क्षये (भ्वा.प.अ.), [निष्ठा], 'क्षायो म:' (छ)त्वर-'(उणा-२८१) इत्यादिना वरचि वलि लोपे ८।२५३॥ इति निष्ठातस्य मत्वम् । ४ क्षयति स्म क्षीणः। २० निपात्यते । चत्वारि स्थूलस्य ॥ 'क्षि क्षये'(भ्वा.प.अ.), 'निष्ठायामण्यदर्थे '६४।६०॥ इत्यादिना चक्षुष्यः सुभगः दीर्घः, "क्षियो दीर्घात्'८२४६॥ इति निष्ठानत्वम् । ५ तनोति ५० काय तनुः । 'तनु विस्तारे'(त.उ.से.), 'भृमशीतचरित्सरि१चक्षुषे हितः चक्षुष्यः, यं दृष्ट्वा चक्षुः प्रह्लादते। 'शरीरावयवाद्यत्'५।१।६॥ इति यत् । २ शोभनो भगो रूपं तनि[धनि]मिमस्जिभ्य उ:'(उणा-७) इत्युः । ६ छ्यति स्म छातः। 'छो छेदने'(दि.प.अ.), निष्ठा, 'आदेच:-'६।१।४५॥ श्रीर्वा यस्य स सुभगः । द्वे दृष्टिसुखप्रदस्य । 'सोहामणउं' इत्यात्वम्। बाहुल्यात् तृषिमृषिभ्यां तन् वा । मांसोच्छेदा वा इति भाषा ॥ छातः। शात इति तालव्यादिरपि । ७ तनोति कायं तलिनः। द्वेष्योऽक्षिगतः बाहुलकादिननि साधुः। ८ अल्पमांसः अमांसः। अल्पार्थोऽत्र १ द्वेषणीयो द्वेष्यः। 'द्विष अप्रीतौ'(अ.उ.अ.), नञ् । ९ पेलति गच्छति क्षामतां पेलवः । 'पेलू गतौं' 'ऋहलोर्ण्यत्'३।१।१२४॥ । २ अक्षिविषयं गतः अक्षिगतः। (भ्वा.प.से.), बाहुलकादवप्रत्ययः। नव दुर्बलस्य ॥४४९॥ "अक्षिगतो यथा किंशारुकादिखेदकृत् तथाऽयमपीत्यर्थः, पिचिण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः । ३० अक्षिगतशब्दो यथा प्रियो हुतत्वेन (हितत्वेन) व्यपदिश्यते, तथा शत्रुरपि सदा रुषा दृश्यमानत्वादक्षिगतत्वेनेति व्यपदि१. '-समाप्तो' इति ४॥ २. 'ह्वलयति' इति३॥ ३. 'इति' इति ३प्रतौ नास्ति ॥ ४. 'स्थः किच्च' इत्युणादिगणे ॥ ५. ३प्रतौ नास्ति॥ ६. 'उका-' इति २॥ ७. 'निष्ठायाम्' इत्यष्टाध्याय- न दृश्यते ॥ ८. '-पह्वराष्ट्ररचि साधवः' इत्युणादिगणसूत्रे न दृश्यते ॥ ९. '-मणो' इति३॥ १०. '-गतौ' इति३॥ ११. 'द्वेष्ये द्वेषार्हे अक्षिगतशब्दः । यथा प्रियः स्नेहाद् हृद्तत्वेन व्यपदिश्यते, तया (तथा) शत्रुरपि रुषा सदा दृश्यमानत्वाद् अक्षिगतत्वेनेति अक्षिविषयं गतः अक्षिगतः" इति पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्ग:(प्राणिवर्ग:), भो-४५, पृ.४१॥ १२. 'निर्दिग्धति' इति३॥ १३. सर्वादशेषु दृश्यते, परमत्रानुचितं प्रतिभाति ॥ १४. 'निष्ठान्तस्य' इति ३॥ १५. 'बाहुलकात्' इति २॥ १६. 'फेलवः' इति१॥ १७. 'फेल' इति १॥ ६० Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy