SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १० १९४ निद्रोणः शयितः सुप्तः ३० १ निद्राति स्म निद्राणः । 'द्रा कुत्सायां गतौ ' ( अ.प.अ.), निष्ठा, ‘संयोगादेरातो धातोः - ८ । २ । ४३ ॥ इति तस्य त्वम् । २ शेत इति शयितः । 'शीङ् स्वप्रे' (अ.आ.से.), ' मतिबुद्धि- '३ ।२ ।१८८ ॥ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाद् वर्तमाने क्तः । ३ स्वपिति सुप्तः । 'ञिष्वप् शये '(अ.प.अ.), 'त्रितः क्तः’३।२।१८७॥ वर्तमः । सुप्तस्य ॥ कस्तु जारी । १ जागरणशीलो जागरूकः । 'जागृ निद्राक्षये' (अ.प.से.), ‘जागरूकश्चं’३ ।२।१६५ ॥ इत्यूकः । जागरिताऽपि । २ जागरोऽस्याऽस्ति जागरी । 'अत इनिठनौ ५ ।२ ।११५ ॥ इतीनिः । द्वे जागरूकस्य । 'जागता' इति भाषा ॥ जोगर्या स्याज्जागरणं जागरा जागरोऽपि च ॥ ४४३॥ १ जागते जागर्या । 'परिचर्यापरिसर्यामृगयाटाट्यादयश्च'(वा-३।३।१०१ ॥ ) इति साधुः । २ जागर्यते जागरणम् । ल्युट् । ३ जागरणं जागरा । 'जागर्तेरकारो वा' (वा३ | ३ | १०१ ॥ ) इत्यः । ४ जागरणं जागरः । ' भावे '३ | ३ | १८ ॥ घञ्, 'जाग्रोऽविचिण्णङित्सु ७ । ३ ।८५ ॥ इति गुणः । चत्वारि २० जागरणस्य ॥ ४४३ ॥ अभिधानचिन्तामणिनाममाला विष्वगञ्चति विष्वद्र्यङ् १ विष्वगिति सर्वतोऽर्थेऽव्ययम्, विष्वक् समन्तादञ्चति गच्छति विष्वद्र्यङ् । 'अञ्च गतौ ' (भ्वा.प.से.), विष्वक्पूर्वः ‘विष्वग्देवयोश्च - '६ । ३ ।९२ ॥ इति टेरद्र्यादेशः, ‘ऋत्विग्दधृक्- '३।२ ।५९ ॥ इत्यादिना क्विन्ं, ['अनिदिताम्-' ६।४।२४॥ इति न्लोपः, ‘उगिदचाम्- '७।१।७० ॥ इति नुम् 'संयोगान्तस्य लोपः ८ २ २३ ॥ ], 'क्विन्प्रत्ययस्य कुः ८|२| - ६२॥ विश्वद्र्यङिति तालव्यमध्योऽपि । एकं सर्वतो गच्छतः, सर्वपूजकस्य च ॥ [ मर्त्यकाण्डः-३ गतिपूजनयो:'(भ्वा.प.से.), देवपूर्वः, 'विष्वग्देवयोश्च ६ |३|९२ ॥ इति टेरद्र्यादेशः, 'ऋत्विक्- '३।२।५९ ॥ इत्यादिना क्विन्, 'अनिदितां हल :- '६।४।२४ ॥ इति न्लोपः, 'उगिदचाम्- ' ७ ॥१॥ ७० ॥ इति नुम्, 'संयोगान्तस्य लोपः ' ८।२।२३ ॥, 'क्विन्प्रत्ययस्य कु : '८ ।२ ।६२ ॥ इति कवर्गोऽन्तादेशः । एकं देवपूजकस्य ॥ सहाञ्चति तु सध्यङ् स्यात् Jain Education International १ सहाञ्चतीति सध्र्यङ् । ‘सहस्ये सध्रिः '६।३।९५ ॥, शेषं प्राग्वत् । एकं 'सहाय' इति ख्यातस्य ॥ तिर्यङ् पुनस्तिरोऽञ्चति ॥ ४४४॥ १‘तिरसस्तिर्यलोपे’६ ।३ ।९४॥ इति तिर्यादेशः, शिष्टं प्राग्वत् । एकं तिर्यग्गच्छतः ॥४४४ ॥ संशयालुः संशयिता १ संशयशीलः संशयालुः । सम्पूर्वः 'शीङ् स्वजे' (अ.आ.से), 'शीङो वाच्य : ' (वा ३।२।१५८ ॥) इत्यालुः । २ संशयशीलः संशयिता । 'तृन् '३ ।२ । १३५ ॥ इति तृन् । द्वे संशयालोः ॥ गृहयालुर्ग्रहीतरिं । १ गृहयत इत्येवंशीलो गृहयालुः । 'गृह ग्रहणे ' ( चु. ५० आ.से.), चौरादिकोऽदन्तः, 'स्पृहिगृहिदयि - '३ ।२ ।१५८ ॥ इत्यादिना आलुच् । २ गृहयत इत्येवंशीलो गृहीता । 'तृन्' ३।२।१३५॥ इति तृन् । द्वे गृहयालौंः ॥ पतयालुः पातुकः स्यात् १ पतयतीत्येवंशीलः पतयालुः। ‘पतृ पतने"'(चु-उ.से.), चुरादिः, 'स्पृहिगृहिपतिदयि - '३।२।१५८ ॥ इत्यालुच् । २ पततीत्येवंशीलः पातुकः । 'पतृ पतने' ( चु.उ.से.), ‘लषपतपदस्थाभूवृषहनकमि ( कम ) - ३।२।१५४ ॥ इत्युकञ् । द्वे पतनशीलस्य ॥ देवद्र्यङ् देवमञ्चति । १ देवमञ्चति गच्छति पूजयति देवद्र्यङ् । 'अञ्जु १. अष्टाध्याय्यां चकारो न दृश्यते ॥ २. 'टाट्यानामुपसङ्ख्यानम्' इत्यष्टाध्याय्याम्, वस्तुतस्तु 'जागर्तेरकारो वा' इति वार्तिकस्य विकल्पपक्षे यकि गुणे कृते 'जागर्या' इति सिद्धत्वादस्योल्लेखो विचारणीयः ॥ ३. 'क्विप्' इति १ ॥ ४. ' - गान्तलोपः' इति ४ ॥ ५. 'सहस' इति ॥ ६. 'तिरस्त- 'इति१.२.४ । ७. 'तिरि' इति३ ॥ ८. 'आलुच्' इत्यष्टाध्याय्याम् ॥ ९. तुलनीयोऽमरकोषः ३।१।२७ ॥ १०. ' -यालुः' इति २ ॥ ११. 'पत गतौ वा' इति स्वामिसायणौ, 'पत गतौ' इति मैत्रेयः ॥ १२. ' - लुक्' इति १ ॥ ४० रोच॑ष्णुरोचन ॥४४५ ॥ ६० १ रोचनशीलो रोचिष्णुः । 'रुच दीप्तौ ' (भ्वा.आ.से.), For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy