SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ४०१-४०४] व्युत्पत्तिरत्नाकरकलिता १७९ मत्स्याण्डी, सूक्ष्मकणप्रायत्वात्''[ ]इति तट्टीका । सितेऽपि एषा वृकोदरकृता सरसा रसाला मधुशर्करा १, यवासशर्करा २, पुष्पसंस्कृतशर्करा चेति विशेषा याऽऽस्वादिता भगवता मधुसूदनेन ॥२॥"["] । त्रीणि अपि ज्ञेयाः । २ फाण्यते द्रव्यान्तरं गम्यते फाणितम्, पुंक्ली- शिखरिण्याः॥ बोऽयम् । “फाणितमस्त्रियाम्"[]इति वाचस्पतिः । 'फण अशोर. गतौ'(भ्वा.प.से.), णिजन्तात् क्तः । इक्षुविशेषस्य रसपाके १ यौतीत्येवंशीलो यूः, पुंसि । यद्वैजयन्ती-"यूषोखण्डयोग्ये सारभूता गुटिकाकारा या जायते, सा मत्स्यण्डी शुद्धखण्डः फाणितं खण्डकल्क :"[ ]इति तु सुभूतिः । अन्ये ऽस्त्री यू: पुमान् [रसे]"[वैजयन्तीकोषः ४।३।१००॥]इति। तु खण्डस्य श्च्योतः, फाणितं राब इत्यादिभाषा । यद्धन्वन्तरिः बार 'यु मिश्रणे'(अ.प.से.), भ्राजादित्वात् क्विपि साधुः । २ यूयते ४० "विशेषौ द्वौ तु खण्डस्य मत्स्यण्डीफाणितौ स्मृतौ । मिश्रीक्रियते यूषः, पुंक्ली.। 'यु मिश्रणे'(अ.प.से.), 'युमूभ्यो गुडिका चापि मत्स्यण्डी खण्डस्य परिकीर्तिता ॥१॥ र्लोपश्च ( पूङवोर्लोपश्च) (दश-९१६)इत्यूषन्। यूषति हिनस्ति फाणितः सद्रवश्चापि विहितो मनिपङ्गवैः ।" रुजमिति वा । 'यूष हिंसायाम्'(भ्वा.प.से.), 'इगुपध-'३।१।[ ]इति । खण्डस्य गुलिका गोलकाकृतिर्मत्स्यण्डी परिकी- १३५॥इति कः । ३ रस्यते आस्वाद्यते रसः । 'रस आस्वादे' तितेत्यन्वयः।"गुडः स्याद् गोलके"[विश्वप्रकाशकोशः, डान्त- (चु.उ.से.), घजर्थे कः । त्रीणि मुद्गादिधान्यरसस्य ॥ वर्गः, श्रो-१]इति महेश्वरः । गुडस्य गोलकस्य प्रतिकृतिर्गुडिका, दुग्धं तु सोमजम् । अथवा सूक्ष्मो गुडो गुडिका, अतो मत्स्यण्डीशब्देन 'गडी ___गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥४०४॥ यालीखाण्ड' इत्यप्युच्यत इति । "फाणितं विकृतिौडी" [हलायुधकोशः २।३२४॥] इति हलायुधो गुडविकारं फाणितं ___ १ दुह्यते दुग्धम् । 'दुह प्रपूरणे'(अ.उ.अ.), भावे नपुंसके क्तः । २ सोमरसाज्जातं सोमजम् । 'जनी प्रादुर्भावे' प्रोक्तवान्। “फाणितं क्षुद्रगुडकः''[मदनपालनिघण्टुः, इक्षुकादिवर्ग:-९, श्रो-१३, पृ.२१५] इति मदनः ॥ (दि.आ.से.), 'पञ्चम्यामजातौ'३।२९८॥ इति डः । ३ गोर्धेनों ५० रसालायां तु मार्जिता ॥४०३॥ रसः गोरसः । ४ घस्यते क्षीरम्, पुंक्ली. । 'घस्लु अदने' (भ्वा.प.अ.), 'घसे: किच्च'(उणा-४७४)इतीरन्, 'गम्हन्शिखरिणी (गमहन)जनखनघसाम्-'६४९८॥ इत्युपधालोपः, 'शासि१ रसमलति रसाला । 'अलं भूषणादौ'(भ्वा.प.से.), वसि-'८।३।६०॥ इति षत्वम्, 'खरि च'८४५५॥ इति घस्य पचाद्यच्, तत्र । २ मार्व्यत इति मार्जिता । 'मजष शुद्धौ' (अ.प.वे.)। मर्जिताऽपि । “मज्जिका"[ ]इति वैद्याः । ३ । कः, कषसंयोगे क्षः । ५ ऊधसि भवम् ऊधस्यम्, षष्ठस्वरादि। शिखरमस्त्यस्यां शिखरिणी । 'अत इनिठनौ'५।२।११५॥ . 'शरीरावयवाच्च'४३ ५५॥इति यत् । ६ स्तने भवं स्तन्यम् । इतीनिः, 'ऋन्नेभ्यो डीप्'४१५॥ । दधिसितामरिचादिकृतं 'शरीरावयवात्-'४।३५५॥ इति यत् । ७ पुंभिः सूयतेऽनेन पुंसवनम् । 'षूङ् [प्राणिगर्भविमोचने प्राणिप्रसवे' वा], लेह्यम् । यत्सूदशास्त्रम्"अर्धाढकं सुचिरपर्युषितस्य दध्ः (अ.आ.वे,दि.आ.वे.), करणे ल्युट् । ८ पीयते पयः । 'पिबतेखण्डस्य षोडश पलानि शशिप्रभस्य । रिच्च'( )इत्यसुन् । यद्वा 'पाहाभ्यां पयह्यौ च'(हैमोणा- ६० सर्पि: पलं मधु पलं मरिचं द्विकर्ष ९५३)इत्यस् । अष्टौ दुग्धस्य । शेषश्चात्रशुण्ठ्याः पलार्धमथ चार्धफ(प)लं चतुर्णाम् ॥१॥ "दुग्धे योग्यं बालसात्म्यं जीवनीयं रसोत्तमम् ।। शूक्ष्णे पटे ललनया मृदुपाणिघृष्टा रसं गव्यं मधुज्येष्ठं धारोष्णं तु पयोऽमृतम् ॥१॥" कर्पूरधूलिसुरभीकृतभाण्डसंस्था । [शेषनाममाला ३९९-१००॥] ॥४०४॥ १. 'यवाशर्करा' इति १॥ २. द्र. स्वोपज्ञटीका ३४०३ ॥, पृ.९४ ॥ ३. '-कल्कलः' इति २, 'खण्डस्कन्धः' इति पदचन्द्रिकायाम् ॥ ४. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-६१६, पृ.७०४॥ ५. 'मत्साण्डी' इति १.३॥ ६. 'फाणितविकृ-' इति हलायुधकोशे ॥ ७. द. अमरकोशक्षीरस्वामिटीका २९४४॥, पृ.२०९॥, टीकासर्वस्वम्, भा-३, २१४४॥, पृ.१८७॥, पदचन्द्रिका, भा-२, वैश्यवर्गः, शो-६१८, पृ.७०६॥, रामाश्रमी २१४४॥, पृ.४२०॥ ८. 'धेन्वा' इति ३॥ ९. 'स्तनेन' इति २॥ १०. 'सरं' इति शेषनाममालास्वोपज्ञटीकयोः ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy