SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ३९८-४०१] व्युत्पत्तिरलाकरकलिता १७७ तुन् सक्तुः, दध्युपसिक्ताः सक्तवो दधिसक्तवः। अनेन व्यञ्जनम्' वृत्तेऽर्थे इमन् वाच्य :'(वा-४।४।२०॥)। द्वे 'वडा' इति ख्यात२।१३४॥ इति समासः। द्वे करम्ब' इति ख्यातस्य। "करम्बः" । स्य। यन्मदन:-"मासमुद्रादिपिष्टोत्था वटिकावटकादयः" [इति शेषनाममाला ३।९६॥]इति शैषिकम् ॥३९९॥ [मदनपालनिघण्टुः, धान्यकृतान्नादिवर्ग:-११,श्रो-८७, पृ.२४७] घृतपूरो घृतवरः पिष्टपूरश्च घार्तिकः । इति । शेषश्चात्र१ घृतेन पूर्यते घृतपूरः। 'पूरि आप्यायने'(दि.आ.से.), "इण्वैरिको तु वटिका शष्कुली त्वर्धलोटिका । कर्मणि घन् । २ घृतेन वरो घृतवरः । ३ पिष्टेन पूर्यते पर्पटास्तु मर्मराला घृताण्डी तु घृतोषणी ॥ पिष्टपूरः। घञ् । ४ घृतेन संसृष्टो घार्त्तिकः । 'संसृष्टम्' समिताखण्डाज्यकृतो मोदको लड्डुकश्च सः । ४।४।२२॥ इति ठक् । द्विविधोऽयम्, यन्मदन: एलामरिचादियुतः स पुन: सिंहकेसरः।" [शेषनाम- ४० "क्षीरेण मर्दितं चूर्णं गोधूमानां सुगालितम् । माला ३९७-९८॥] ॥४००॥ विस्तार्य सर्पिषा पक्वं(युक्तं) ततः श्वेताविमिश्रितम् ॥१॥ भृष्टा यवाः पुनर्धानाः घृतपूरोऽयमुद्दिष्टः कर्पूरमि(म)रिचान्वितः । १धीयन्ते प्राणिनो यासां विकारैस्ता धानाः, स्त्रियां समिता मर्दिता क्षीरनालिकेरसितादिभिः ॥२॥ बहुवचनान्तोऽयम् । 'डुधाञ् धारणादौ '(जु.उ.से.), 'धृ(धा)अवगाह्य घृते पक्वो(पक्वे) घृतपूरोऽपरः स्मृतः।" पृवस्यज्यतिभ्यो न:'(उणा-२८६) ।"धाना भृष्टयवादिजाः" [मदनपालनिघण्टुः, धान्यकृतान्नादिवर्ग:-११, श्रो-६२-६४, [ ]इति मदनः । एकं धाणीति ख्यातायाः॥ पृ.२४३] इति । चत्वारि घृतपूरस्य ॥ धानाचूर्णं तु सक्तवः। चमसी पिष्टवर्तिः स्यात् १(व्याख्यास्थिता सच्यन्ते सक्तवः, पुंक्ली. । एक१ चम्यत इति चमसी, स्त्रीलिङ्गः । 'चमु अदने' वचनान्तोऽप्ययम् । षचि सेवने'(भ्वा.आ.से.), कृसिकमि-' (भ्वा.प.से.), 'अत्यविचमितमिरभिलभिनभिपनिपतिभ्योऽसच्' (हैमोणा-७७३) इति तुन् । धानानां चूर्णम्, तस्य नामैकम् )॥ ५० (उणा-३९७), गौरादित्वाद् ङीष् । गौडस्तु "चमस: पिष्टवर्त्तिः स्यात्''[]इति पुंस्यप्याह । चमस[:] पिष्टम्, "चमसी पृथुकश्चिपिटस्तुल्यः मुद्गादिभित्रकृतो"[स्वोपज्ञोणादिगणसूत्रविवरणम्-५६९, धातु १ प्रथते मुसलप्रहारेण विस्तारं गच्छति पृथुकः। पारायणम्, भ्वादिः, धातुसं-३८०] इति हैमोणादिधातुपारायणयोः। 'प्रथ विस्तारै '(भ्वा.आ.से.), 'अर्भकपृथुकपाका:-'(उणासामान्यतश्चमसीशब्दो वडी ईडरीत्यनयोरपि नाम । "गृध्रसी ७३१)इत्युकप्रत्ययसम्प्रसारणगुणाभावा निपात्यन्ते। २निर्बिचमसी मसी"[अमरकोषः ३।५।१०॥] इत्यमरस्त्रीलिङ्गशेषः। डच्-'५।२।३२।। इत्यनुवृत्तौ 'इल(इन)पिटच्चिकचि च' "चमसी मसूरादिपिष्टम्"[अम.क्षीरस्वामिटीका ३५॥१०॥इति ५॥२॥३३॥इति पिटन्प्रत्ययः (पिटच्प्रत्ययः), नेश्च चिरादेशः । क्षीरस्वामी। तेन चमसीशब्दो लोकोक्त्या मसूरमुगादिवाचकोऽपि। [चिपिटः] । द्वे पुहुंकिया' इति ख्यातस्य । "भृष्टमुखल२ मुगादीनां पिष्टस्य वर्तिः पिष्टवर्तिः। द्वे सामान्यतः 'सेव- क्षोदचिपिटीभूतं तण्डुलम्"[अम.क्षीरस्वामिटीका २९४७॥] इति गांठिया' इति ख्यातस्य ॥ क्षीरस्वामिव्याख्यानादेतौ पहुंआनाम्नी अपि, 'चिपिटा' इति वटकस्त्ववसेकिमः ॥४०॥ भाषान्तरम् । यत्पथ्यापथ्यकार:-"आर्द्रपक्वं मूलधान्यं निस्तुषं ६० १ वट्यते वेष्ट्यते वटकः, पुन. । 'वट वेष्टने' पृथुकाभिधम्" [ ] इति । मदनपालोऽपि-" पक्वार्द्रा व्रीहयः (भ्वा.प.से.), संज्ञायां क्वन् । यद्वा वटतीति वटः, ततः स्वार्थे सम्यक्चिपिटाः पृथुका मताः''[मदनपालनिघण्टुः, धान्यकन् । २ अवसेकेन निर्वृत्तः अवसेकिमः । 'भावप्रत्ययान्तान्नि- कृतान्नादिवर्ग:-११, शो-१०१. पृ.२५०] इति ॥ १. 'संसृष्टे' इत्यष्टाध्याय्याम् ॥ २. '-नभितपिपतिपनिपणिमहिभ्योऽसच्' इत्युणादिगणे॥ ३. 'गौरादित्वाद् डोष्' इति ३नास्ति ॥ ४. द्र. स्वोपज्ञटीका ३४०० ॥, पृ.९३ ॥ ५. '-भित्त-' इति मुद्रितद्वयोर्ग्रन्थयोः ॥ ६. 'पुंक्ली' इति ३॥ ७. 'भावप्रत्ययान्तादिमप् कक्तव्यः' इति वार्तिकस्वरूपं दृश्यते ॥ ८. 'वडां' इति १.२॥ ९:"कटुका वटिकादयः" इति मदनपालनिघण्टौ, पृ.२४७॥ १०. 'इण्डेरिका' इति शेषनाममालास्वोपज्ञटीकयोः॥ ११. 'घृतौषणी' इति शेषनाममालास्वोपज्ञटीकयोः ॥ १२. 'पृधृ-' इति ४॥ १३. 'धारणीति' इति ३॥ १४. कोष्ठान्तर्गतपाठस्थाने १.२ "सेव्यन्ते('इति' इत्यधिकः २प्रतौ) सक्तवः, 'षचि सेवने' एकवचनान्तोऽप्यम्" इति दृश्यते ॥ १५. 'प्रथम-' इति १॥ १६. 'प्रथ प्रख्याने' इति क्षीरतरङ्गिण्यादौ ॥ १७. 'पुंहुं-' इति ३॥ १८. 'पाका-' इति ३.४ ॥ २० ३० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy