SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्ड:-३ त्रयी"[वैजयन्तीकोष ४३७९॥] इति । स गतौ (भ्वा.-प.अ.), मध्योऽयम् । "तोक्मो हरितो यवोऽभ्युषः"[ ]इति वोपालिताद् पचाद्यच् । द्वे कीसरीति ख्यातायाः ॥ हुस्वमध्योऽपि । २ अभ्युष्यते पच्यते अभ्योषः । 'उष दाहे' अथ पिष्टकः (भ्वा.प.से.), 'पुगन्तलघूपधस्य च'७।३।८६ ॥ इति गुणः । ३ पूपोऽपूपः पोलति वर्धते पौलिः ।"पुल महत्त्वे(भ्वा.प.से.), इगुपधत्वात् १ पिष्टस्य विकारः पिष्टकः । 'पिष्टाच्च'४।३।१४७॥ कः। 'पुल सङ्घाते'( ) वा, घबर्थे कः पुलः, ततस्तेन निर्वृत्तमित्यर्थे "संज्ञायां कन्'४।३।१४८॥ इति कन् । २ पिष्टं तण्डुलादिचूर्णं सुतङ्गमादित्वादिज्, 'तद्धितेष्वचामादेः'७२।१-१७॥ इति वृद्धिः। पुनाति पूपः । 'पूज् पवने '(त्र्या.उ.से.) 'नीपादयश्च'(कात- त्रीणि मण्डकस्य । 'पातला मांडा, पातली रोटी' बोणा-२११६)इति पः, स च कित् । यद्वा पूयते पुपः पंक्ली.। इत्यादिभाषा। सूक्ष्मोऽयम्, यदाह मदनपाल:'पूयी विशरणे'(भ्वा.आ.से.), 'नीपादयश्च'(कात-न्त्रोणा (कुकूलकपरभ्राष्ट्रकट्वागारविपाचिताः) । १० २।११६)इति पः, 'वलि लोप:'६।१।६६॥ इति यलोपः। ३ मण्डकाद्या यथापूर्वं गुरवो बृंहणा मताः ॥१॥ आप उप्यन्तेऽत्रेति अपूपः । अपशब्दे उपपदे वपेर्घबर्थे कः, मण्डको विश्रुर्त : सूक्ष्म: कर्प(कर्पू) रादिषु पाचितः । यजादित्वात् सम्प्रसारणम्, 'अन्येषामपि-'६।३।१३७॥ इति दीर्घः। स एव किञ्चित्स्थूलस्तु बुधैः पूपलिका मता ॥२॥ अङ्गारकर्कटी सैव विज्ञेयाङ्गारपाचिता ।" अश्नुत इति वा अपूपः । अश भोजने'(व्या.प.से.) अश ऊपः [मदनपालनिघण्टुः, धान्यकृतान्नादिवर्गः-११, शो-५०-५२, पृ. पश्च'(हैमोणा-३१२)इत्यूपः। "अद्भिरुप्यते''[] इति नैरुक्ताः। २४१] इति । पूलिकाद्याः पञ्च स्थूलमण्डकपर्यायाः, स्थूलरोटी त्रीणि 'पूडा' इति ख्यातस्य । "पारिशाल:" [शेषनाममाला इत्यादिभाषा । अभ्यूषाद्यास्त्रयः सूक्ष्ममण्डकपर्यायाः, 'पातली ३९६॥] इति शैषिकम् ॥ रोटी, पातला भाण्डा' इत्यादिभाषा । पथ्यापथ्यकारोऽपि तथैवपूलिका तु पोलिकापोलिपूपिकाः ॥३९८॥ "स्यमण्डका मण्डलिनः कर्परादिषु पाचिताः । ५० पूंपली महान्तो विश्रुताः सूक्ष्मा लघवो लम्बकाश्च ते ॥२॥ १ पूलति संहतीभवति पूलिका, षष्ठस्वरादिः। 'पूल किञ्चित्स्थूला भवेयुश्च तेभ्यः पूपलिकाः स्मृताः । २० सङ्घाते'(भ्वा.प.से.), ण्वुल्, 'प्रत्ययस्थात्-'७।३।४४॥इती सैवाङ्गारेषु संपक्वा वेज्ञेयाङ्गरकर्कटी ॥३॥''[ ]इति। त्वम्। २ पोलति वर्धते पोलिका । 'पुल महत्त्वे'(भ्वा.प.से.), अङ्गारकर्कटीशब्दो 'रोटओ' इति प्रसिद्धस्य भाषा ॥ ण्वुल्, 'पुगन्तलघूपधसस्य'७।३।८६॥ इति गुणः, 'प्रत्यय निष्ठानं तु तेमनं स्यात् स्थात्- '७।३ १४४॥ इतीत्वम् । ३ पोल्यते वय॑ते पोलिः। 'पुल १निरन्तरं स्थीयतेऽत्र भोक्त्रेति निष्ठानम् । अधिकरणे ल्युट । २ तिम्यते आर्दीक्रियतेऽन्नमनेनेति तेमनम् । 'तिम महत्त्वे'(भ्वा.प.से.), 'इन् सर्वधातुभ्य:'(उणा-५५७) । कृदिकारात्-'(गणसू-४।१।४५ ॥)इति ङीषि पोली । ४ हुस्व: पूपः ष्टिम आर्दीभावे'(दि.प.से.), करणे ल्युट् । द्वे तेमनस्य । 'सालणउं' इति भाषा ॥ पूपिका । हूस्वार्थे कपि 'केऽण:'७।४।१३ ॥ इति हूस्वत्वम् करम्भो दधिसक्तवः ॥३९९॥ ६० ॥३९८॥६ पूयते पूपली । बाहुलकात् कलचि पृषोदरादित्वात् । १ केन जलेन रभति (रभते) शब्दायते करम्भः । अग्रेतनात् किञ्चित् स्थूलेयम्। पञ्च पूलिकायाः। रोटीति भाषा॥ _ 'रभ शब्द '(भ्वा.आ.अ.), पचाद्यच्, 'रभेरशब्लिटो:'७३। अथेषत्पक्वे स्युरभ्यूषाभ्योषपौलंयः । इति नम । केन जलेन रभ्यते मील्यते वा । कर्मणि घञ्। १ ईषत्पक्वम् ईषद्भष्टम्, तत्र । अभ्यूष्यते अभिमुखं करोति तप्तिमिति वा । 'ककलेरम्भ:'(हैमोणा-३३६)इत्यम्भः। दह्यते अभ्यूषः । 'उष दाहे'(भ्वा.प.से.), घबर्थे कः, नैरुक्तो करम्ब इति, "बकारोपधस्तु मिश्रमात्रवचनः"["]इति सुभूतिः। दीर्घः । 'ऊष रुजायाम्'(भ्वा.प.से.)इत्यतो वा कः, षष्ठस्वर- २'षच समवाये'(भ्वा.उ.से.), 'सितनिगमि-'(उणा-६९)इति १.१.२.४ नास्ति ॥२. 'लोपो व्योर्वलि'६।१।६६ ॥ इत्यष्टाध्याय्याम् ॥ ३. 'इत्यूः' इति ३॥ ४. द्र. स्वोपज्ञटीका ३।३९८ ॥, पृ.९२ ॥५. 'पारिशोलः' इति शेषनाममालासवोपज्ञटीकयोः ॥६.'द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्री-६२०, पृ.७०९ ॥, रामाश्रमी २९४७॥, पृ.४२२॥७.'च' इति १.३ नास्ति । ८. पोलिः' इति १॥९.'-पधात्' इति १.३॥१०. इति' इति १॥११. कोष्ठान्तर्गतपाठस्थाने मदनपालनिघण्टौ "विकोलकर्कटद्राक्षाकण्टकारिविपाचितः" इति दृश्यते, मदनपालनिघण्टुः, पृ.२४१ ॥ १२. 'सूचितः' इति मदनपालनिघण्टौ ॥ १३. 'रोटो' इति ३ ॥ १४. '--णो' इति ३, '-णौ' इति ४॥ १५. तुलनीयोऽमरकोषः २९४८॥१६. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्री-६२१, पृ.७१२॥१७. क्षीरतरङ्गिण्यादौ शब्दार्थकरभधातुर्न दृश्यते ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy