SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १६८ मायाऽस्यास्ति मायी । व्रीह्यादिभ्यश्च' ५।२ ।११६ ॥ इतीनिः । मायाविमायिकावपि । ७ जालेन चरति जालिकः । 'तेन चरति ' ४ १४ १८ ॥ इति ठक् । सप्त धूर्तस्य ॥ माया तु शठेता शाठ्यं कुंसृतिर्निकृतिश्च सा ॥३७७॥ १ मात्यनया माया । 'मा माने ' ( अ.प.अ.), 'श्याद्वधा - '३ । १ । १४१ ॥ इति णः, 'आतो युक् चिण्कृतो: ' ७।३।३३ || 'माच्छासस्तिसूभ्यो यः' (उणा - ५४९) इति यप्रत्ययो वा, टाप् । २ शठस्य भावः शठता । तस्य भावस्त्वतलौ ५ ॥२ ॥ ११ ॥ | ३ शठस्य भाव: शाठ्यम् । १० ब्राह्मणादित्वात् ष्यञ् । ४ कुत्सिता सृतिहिंसा कुसृतिः । ५ निकृष्टा कृतिहिंसा निकृतिः । माया परवञ्चनबुद्धिः । निकृतिः बकवृत्त्यागलकर्तकानामिवावस्थानम्, अथवा मायाप्रच्छादनार्थं मायान्तरकरणम् । " निकृतिर्बकवृत्त्या कुक्कुटादिकरणम्, अधिकोपकारकरणेन परच्छलनम् "[ ]इत्यन्ये, इति विशेषोऽत्र नाश्रितः । पञ्च मायायाः ॥३७७॥ २० ३० अभिधानचिन्तामणिनाममाला कपट कैतवं दम्भः कूटं छोपधिश्छलम् । व्यपदेशो मिषं लक्षं निभं व्याजः Jain Education International [ मर्त्यकाण्डः-३ (भ्वा.प.से.), 'हलश्च ३ | ३ | १२१ ॥ इति घञ् । व्याजः स्वरूपाच्छादनम्, यथा-" ध्यानव्याजमुपेत्य चिन्तयसि काम्''[नागानन्दनाटकम्, प्रथमोऽङ्कः, श्रो- १] इति । मायादयः कपटादयश्च एकार्था इत्येके । कपटादयः सप्त, व्यपदेशादयश्च पञ्च भिन्नार्था इत्यमरः । तदा कपटादयः सप्त, कपटवाचकाः । तत्रापि च वेषभाषाविपर्ययकरणं कपटम्, कार्षापणतुलादेः परवञ्चनार्थं न्यूनाधिककरणं कूटमिति विशेषोऽत्र नाश्रितः । व्यपदेशादयः पञ्च लोकोक्त्या मिसवाचकाः ॥ ४० अथ कुक्कुटिः ॥ ३७८ ॥ कुना दम्भचर्याच १ कुक्कुट इवाचरति कुक्कुटति, कुक्कुटनं कुक्कुटि: । ‘अच इः'(उणा-५७८) इति इ: ॥ ३७८ ॥ २ कुहयतेऽनया कुहना । 'कुहर्णे विस्मापने ' (चु.आ.से.), णिजन्तादस्मात् 'करणाधिकरणयोः - '३ । ३ । ११७ ॥ इति करणे ल्युट् । २ दम्भेन चरणं दम्भचर्या 'चर गतिभक्षणयो:' (भ्वा.प.से.), क्यप् । त्रीणि दम्भेन परविस्मापनार्थं मिथ्याकल्पनायाः ॥ वञ्चनं तु प्रतारणम् । ५० व्यलीकमभिसन्धानम्' १ वञ्च्यते वञ्चनम् । 'वञ्च प्रलम्भने ' ( चु.आ.से.), ल्युट् । २ प्रतार्यते प्रतारणम् । 'तृ प्लवनतरणयो: ' (भ्वा.प.से.), अस्माणिजन्ताद् भावे ल्युट् । ३ विशिष्टमलीकमत्र व्यलीकम् । ४ अभिसन्धीयते अभिसन्धानम् । 'डुधाञ् धारणादौ' (जु.उ. अ.), भावे ल्युट् । चत्वारि वञ्चनस्य ॥ सोधौ सभ्यार्यसज्जनाः ॥३७९॥ १ साधयति परकार्याणि साधुः । 'साध संसिद्धौ' (स्वा.प.अ.), ‘कृवापाजिमिस्वदिसाध्यशूण्भ्यः' (उणा - १) इत्युण्, तत्र । २ सभायां साधुः सभ्यः । 'सभाया यः ' ४४ ॥ १०५ ॥ इति । ३ अर्यते उपजीव्यत्वेन गम्यत आर्यः । 'ऋ गतौ’(जु.प.अ.), ‘ऋहलोर्ण्यत् '३ ।१ ।१२४ ॥ इति ण्यत्, 'अचो ञ्णिति' ७।२।११५ ॥ इति वृद्धिः । ४ सन् प्रशस्तो जनः सज्जनः । चत्वारि सज्जनस्य ॥ ३७९ ॥ १ के मूर्ध्नि पट इव छादकं कपटम्, पुंक्ली. । ( ब्रह्माणमपि पटति गच्छति, पचाद्यचि वा) । २ कितवस्य कर्म कैतवम् । युवादित्वादण् । ३ दम्भनं दम्भः । भु दम्भने' (स्वा.प.से.), भावे घञ् । ४ कूटयति दहत्यनेन कूटम्, पुंक्ली । यदमर :- "कूटमस्त्रियाम् "[ अमरकोषः २१५।४२।] । 'कूट दाहे' (चु.उ.से.), णिजन्त:, [अच् घञ् वा] । ५ छाद्यते रूपमनेन छद्म । 'छद संवरणे' (चु.उ.से.), 'मनिन् ' ( उणा-५८४ ) इति मनिन्, 'इस्मन्त्र[] न् ] क्विषु च ६ ४ ९७ ॥ इति ह्रस्वत्वम् । ६ उप समीपे धीयत उपधिः | 'डुधाञ् धारणादौ' (जु.उ.अ.), 'उपसर्गे घो: कि : ३ ३ ९२ ॥ । ७ छ्यति छिनत्त्यनेन छलम् । 'छो छेदने' (दि.प.अ.), पृषोदरादिः । ८ व्यपदिश्यते व्यपदेशः । ' दिश अतिसर्जने' (तु.प.अ.), भावे घञ् । ९ मिषति मिषम् । 'मिष स्पर्धायाम्'(तु.प.से.), तुदादिः, 'इगुपध- '३।१।१३५ ॥ इति कः । १० लक्ष्यतेऽनेन लक्षम्, पुंक्ली. । 'लक्ष दर्शनाङ्कनयोः ' (चु.उ.से.), करणे घञ् । ११ नितरां तदिव भाति निभम् | 'भा दीप्तौ ' ( अ.प.अ.), 'आतश्चोपसर्गे कः '३ ।१ ।१३६॥ | १ दोषे एव एकस्मिन् दृग् ज्ञानमस्य दोषैकदृक् । २ १२ व्यजन्ति विक्षिपन्त्यनेन व्याजः । 'अज गतौ क्षेपणे च' पुरोऽग्रं सर्पवद् भजतीत्येवंशीलः पुरोभागी । ' 'भज सेवायाम्' १. अष्टाध्याय्यां 'चरति' इत्येव ॥ २. 'ससिसूभ्यो यः' इत्युणादिगणे ॥ ३. कोष्ठान्तर्गतपाठः १ प्रतौ नास्ति ॥ ४ हैममते एव चुरादेर्णकारानुबन्धः ॥ ५. मुद्रिताभिधानचिन्तामणौ मूले 'अतिसन्धानम्' इति, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ ६. 'अस्माद् भावे णिजन्ताल्ल्युट् ' इति ३॥ ७. ' - शूभ्य उण्' इत्युणादिगणे ॥ ८ तुलनीयोऽमरकोषः ३ । १ ४६ ॥ दौषैकदृक् पुरोभाग For Private Personal Use Only ६० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy