SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १५७ ३४६-३५०] व्युत्पत्तिरत्नाकरकलिता १ एडो बधिरः, मूकोऽवाक्, एडश्चासौ मूकश्च एड- १ न सौम्यः स्वरोऽस्य असौम्यस्वरः । २ विपरीतः मूकः । "कलमूकस्त्ववाक्श्रुतिः"[हलायुधकोशः २६०९॥] इति स्वरोऽस्य अस्वरः । अत्र नञ् वैपरीत्ये अनर्थवदिति । द्वे हलायुधः । २ अनेडोऽपि अवर्करोऽपि मूकः अनेडमकः। घर्घरस्वरस्य ॥ "अन्धो ह्यनेडमूकः स्यात्"[हलायुधकोशः २६०९॥]इति FARM वेदिता विदुरो विन्दुः हलायुधः । “अनेडमूकस्तु जडः"[वैजयन्तीकोष: ५।४।१४॥] १वेत्तीत्येवंशालोवेदिता । विद ज्ञाने'(अ.प.से.),शीले तृन् । २ वेत्तीत्येवंशीलो विदुरः । 'विदिभिदिच्छिदे: इति वैजयन्ती । “शठो ह्यनेडमूकः स्यात्''[]इति भागुरिः, । कुरच्'३।२।१६२।।३ वेदनशीलोविन्दुः । विदज्ञाने'(अ.प.से.), तदयमनेकार्थो द्रष्टव्यः । ३ न विद्यते वाक् श्रुतिश्चास्य ___ विन्दुरिच्छु:'३।२।१६९।। इति साधुः। त्रीणि ज्ञातुः। 'जाणं' इति अवाक्श्रुतिः, तत्र । यो बधिरो मूकश्च, तस्य त्रीणि ॥ भाषा॥ रवणः शब्दनस्तुल्यौ वन्दारुस्त्वभिवादकः ॥३४९॥ ४० १रौतीत्येवंशीलो रवणः । 'रु शब्दे'(अ.प.अ.), १ वन्दनशीलो वन्दारुः । वदि अभिवादनस्तुत्योः' 'चलनशब्दार्थादकर्मकाच'३।२।१४८॥ इति युच् । २ शब्द- (भ्वा.आ.से.), 'शवन्द्योरारु:'३।२।१७३ ॥ इत्यारुः । २ अभियतीत्येवंशील: शब्दनः । 'शब्द शब्दने '(चु.उ.से.), चुरादिः, वादयते अभिवादकः । 'वद व्यक्तायां वाचि'(भ्वा.प.से.), 'चलनशब्दार्थात्-'३।२।१४८॥ इति युच् । द्वे शब्दकरस्य णिजन्तः, ण्वुल् । द्वे वन्दनशीलस्य । 'जे नमस्कार करै ' इति । 'सादकर' इति भाषा | भाषा ॥३४९॥ आशंसुराशंसितरि कुवादकुचरौ समौ ॥३४८॥ - १ आशंसत इत्येवंशील आशंसुः । 'शंसु इच्छायाम्' १ कुत्सितो वादोऽस्य कुवादः । २ कुत्सितं चरति (भ्वा.प.से.), अयमापर्व एव प्रयुज्यते । 'सनाशंसभिक्ष उः' कुचरः । 'चर गत्यादौ '(भ्वा.प.से.), पचाद्यच् । “कुचरः ३।२।१६८॥ इत्युः । २ आशंसेः 'तृन्'३।२।१३५ ॥ इति तृनि कुटिलाशयः"[हलायुधकोशः २।३८९॥] इति हलायुधः । द्वे आशंसिता, तत्र । द्वे शिक्षादायकस्य ॥ कुवचनकथकस्य ॥३४८॥ कट्वरस्त्वतिकुत्सितः। २० लोहलोऽस्फुटवाक् १ कटत्यावृणोति कट्वरः, तृतीयवर्गाद्यान्तस्था चतुर्थमध्यः । 'कटे वर्षावरणयो:'(भ्वा.प.से.), 'छित्वरचत्वर१ लोहति मुह्यति लोहलः। 'लुहः सौत्रः, कत्थनादौ (छत्वर)-'(उणा-२८१)इति वरचि साधुः । कुत्सितं वृणोति कलच, बाहुलकाद् गुणः । २ अस्फुटा वागस्य अस्फुटवाक्। . कटवर इत्यन्ये । २ अत्यर्थं कुत्सितः अतिकुत्सितः। एकं द्वे अप्रकटवचनवक्तुः । 'तोतला' इति भाषा । "काहल:" कटुकभाषिणः॥ [शेषनाममाला ३९२॥] इति शैषिकम् ॥ निराकरिष्णुः क्षिप्नु: स्यात् मूकोऽवाक् १निराकरणशीलो निराकरिष्णुः । 'डुकृञ् करणे' १ मूयते बध्यते वागभावेनेति मूकः । 'मूङ् बन्धने' (त.उ.अ.), 'अलङ्कृनिराकृअजनोत्पचोत्पतोन्मदरुच्यपत्र(भ्वा.आ.से.), वयतिभवतिभ्यां कक्'( ) ।२ नास्ति वागस्य पवृतुवृधुसहचर इष्णुच्'३।२।१३६॥ २ क्षिपतीत्येवंशीलः । अवाक् । द्वे मूकस्य । "जडकडौ "[शेषनाममाला ३९३॥] क्षिप्तुः। 'क्षिप प्रेरणे'(तु.उ.अ.), 'सिगृधिधृषिक्षिपेः क्नुः' शैषिके॥ ३।२।१४०॥ द्वे निराकरणशीलस्य ॥ असौम्यस्वरोऽस्वरः। विकासी तु विकस्वरः ॥३५०॥ १. 'कल्ल-' इति हलायुधे॥ २. द्र. स्वोपज्ञटीका ३३४८॥, पृ.८२ ॥ ३. '-काद् युच्' इत्यष्टाध्याय्याम्॥ ४. '-उपसर्गादाविष्कारे' इति क्षीरतरङ्गिणी, धातुसं-१६०, पृ.३११॥ ५. 'सादकरै' इति ३॥ ६. '-मयति' इति ४॥ ७. 'जडः कडः' इति १.२.४॥ ८. 'जाणै' इति ३॥ ९. 'णिजन्ताः ' इति १.२.४॥ १०. '-करइ' इति २॥ ११. "क्षिप्णुः' इति २.३॥ १२. 'विकाशी' इति १.३॥ १३. '-श्वरः' इति ३॥ ३०. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy