SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४९ ३२९-३३५] व्युत्पत्तिरत्नाकरकलिता पिता त्वावुकः १ राष्ट्रे भवो राष्ट्रियः । राष्ट्रेऽधिकृतो वा । 'राष्ट्रा१ अवतीति आवुकः । 'अव रक्षणादौ'(भ्वा.प.से.), वारपाराद्घखौ'४।२।९३॥ इति भवादौ शैषिक: छोऽपवादो घः, बाहुलकाद् 'मृकणिभ्यामु(मू)कोकणौ'(उणा-४७९)इत्युकण, 'आयनेयी-७१२॥इतिघस्येयादेशः, यस्येतिच'६४।१४८।। नाट्योक्तौ नृपतेर्य:श्यालः, तस्यैकम् । शालो' इति भाषा ॥ 'अत उपधायाः'७।२।११६॥ । एकं नाट्योक्तौ पितुः ॥ भगिनीपतौ। ___ दुहिता भर्तृदारिका ॥३३३॥ १ नाट्योक्तौ नृपतेर्दुहिता सुता, तन्नामैकम् । भर्तु१ अवतीति आवुत्तः । बाहुलकादुत्तण् । २ भव र्दारिका भर्तृदारिका ॥३३३॥ तीति भावुकः। 'भवतेश्चोपसंख्यानम्'( )इति उकण्। भगिन्याः देवीकताभिषेका पतिः भगिनीपतिः, तत्र । नाट्योक्तभगिनीपतेः नाम्नी द्वे ॥ १दीव्यति देवी, श्रीमहादेवी वासवदत्तादिः । कता- ४० भावो विद्वान् भिषेका बद्धपट्टा । नाट्योक्तौ कृताभिषेका राज्ञी, तस्या एकम्॥ १ भावयतीति भावः । 'भवतेश्चोपसंख्यानम्'( ) अन्या भदिनी इति णः । एकं नाट्योक्तौ पण्डितस्य ॥ १ अन्येति अकृताभिषेका राज्ञी भट्टिनी इत्युच्यते । युवराजः कुमारोभर्तृदारकः ॥३३२॥ भट्टो नृपोऽस्त्यस्या भट्टिनी । यन्महेश्वरः-"भट्टिनी द्विजभार्यायां १ युवा चासो राजा च युवराजः । 'राजाह:-सखि- नाट्योक्तो राजयोषिति"[विश्वप्रकाशकोशः, नान्तवर्गः, श्रोभ्यष्ट-'५।४।९१ ॥, 'नस्तद्धिते'६४।१४४॥ इति टिलोपः । १३१]। एक नाट्योक्तौ अकृताभिषेकाया राज्याः ॥ कुमारयति क्रीडयति कुमारः । 'कुमार क्रीडायाम्'(चु.उ.से.), गणिकाऽज्जुको । चुरादिः, पचाद्यच् । भर्तुर्दारकः भर्तदारकः । एकं नाट्योक्तौ १नाट्ये गणयति ईश्वरानीश्वराविति गणिका । 'गण संख्याने'(चु.उ.से.),चुरादिः,ण्वुल ।अर्जयति धनम् अजुका। युवराजकुमारस्य ॥३३२॥ 'अर्ज सर्ज अर्जने'(भ्वा.प.से.), बाहुलकात् 'समि कसे ५० बाला वासूः डकन् (डुकन्)'(उणा-१८७)इति डुकन, रलोपश्च।"अज्जुकाद्या १ वसति पितृगृहे, वास्यते प्रीत्या वा वासूः। वस- असत्प्रकृतिप्रत्ययविभागा देशा इत्यपि"["]इति केचित्। एक तेर्णिन्ताद् बाहुलकादूः । वस्वौ, वस्वः इत्यादि, स्त्रीलिङ्गः। नाट्योक्तौ वेश्यायाः॥ नाट्योक्तौ बाला कुमारी, तस्या एकम् ॥ नीचाचेटीसखीहूतौहण्डेह हला:क्रमात् ॥३३४॥ मार्ष आर्यः १-३ नीचा च चेटी च सखी च नीचाचेटीसख्यः, १मर्षणात् सहनाद मार्षः । मारिषोऽपि । "मारिषः तासां हूतिरामन्त्रणम्, तस्याम् । क्रमाद् अनुक्रमेण हण्डे, हले, शाकभीत्यार्ये नाट्योक्तौ पुंसि भाषित:"[ ]इति मर्द्धन्यान्ते हला ज्ञेयाः। तद्यथा नीचा अधमा, तस्या आह्वानं हण्डे, चेटी रभसः । २ आरात् पापेभ्यो यातो निःसतं आर्यः, पुषो- दासी, तस्या आह्वानं हजे, सख्या आह्वानं हला इति। एतदरादिः । अरणीयोऽभिगम्यो वा । द्वे नाट्योक्तौ स्वामिनः ॥ त्यमप्यव्ययम् । तथा 'हला शकुन्तला'[ ]इत्यादिसखीपर्यायो देवो भट्टारको नृपः। हलाशब्दस्तु टाबन्तः, "बाला वासूः सखी हला"["] इति ६० स्त्रीकाण्डे वोपालितः । एकैकं क्रमेण अधमादासीसखी("१-२ नाट्योक्तौ यो नृपो राजा, तस्य नाम्नी द्वे। नामाह्वानस्य ॥३३४॥ दीव्यतीति देवः ।भटति भट्टारः। भट भतौ'(भ्वा.प.से.),आरनि अब्रह्मण्यमवध्योक्तौ" साधुः,स्वार्थे कनि भट्टारकः)॥ १वधं नार्हति अवध्यः, अवध्यस्य उक्तिः अवराष्ट्रियो नृपतेःश्यालः ध्योक्तिः, तत्रं । अब्रह्मण्यं वर्तते। ब्रह्माणमर्हतीति । अर्थ१.'मृग-' इति १.२.४॥२. इतोऽग्रे रप्रतौ 'भगनी' इति २।। ३. एकं नाट्योक्तौ भगिनीपतेः' इति १.३.४॥ ४. तुलनीयोऽमरकोषः १७॥१२॥ ५.'क्रीडयन्ति' इति२ ।। ६. इतोऽग्रे २प्रतौ वासूः षष्ठः स्वरान्तोऽयम्' इति दृश्यते ॥ ७. द्र. रामाश्रमी १७।१४॥, पृ.९९ ॥ ८. निसृतः' इति३॥९. आरणीयः' इति१॥१०. कोष्ठान्तर्गतपाठः १प्रतौ, तथा तत्स्थाने ३.४प्रतौ-"दीव्यति ('दीव्यतीति' इति ३) देव । दिवु क्रीडादौ, पचाद्यच् । भटतीति (भट्टतीति इति ३) भट्टारकः । 'वट ('वट' इति ३नास्ति)भट (भट्ट इति ३) परिभाषणे, क्विप्, मठ वासे तारकश्चेति, पृषोदरादित्वात् टुत्वम् । नाट्योक्तो नृपो राजा, तस्य नाम्नी द्वे" इति दृश्यते ॥ ११. शालो इति भाषा' इति १.३.४ नास्ति ॥१२.'-देव्या' इति १.२.४ ॥१३. 'नाट्योक्ता' इति १.२.४ ॥१४. एको' इति ॥१५. तुलनीयोऽमरकोषः १७।११।१६. 'सम किस' इति ३॥ १७. 'डुकञ्' इति३॥ १८."अजुकाद्या असत्प्रकृतिप्रत्ययविभागा देशीपदप्रायाः" इति स्वोपज्ञटीका २३३४॥, पृ.७७॥१९. द्र. रामाश्रमी १७॥१५॥, पृ.९९ ॥२०. तुलनीयोऽमरकोषः१७१४॥२१. इतोऽग्रे ४प्रतौ 'अबध्योक्तौ' इति दृश्यते ॥ २०१० ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy