SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ २७६-२८२] व्युत्पत्तिरत्नाकरकलिता १२९ यद्वाचस्पति:-"नाट्यधर्मी तु स्त्रियाम्"[] । 'नाट्यधर्मीति दिकारस्याकारः ताण्डवम् । "तण्डुना मुनिना प्रोक्तं ताण्डवम्" पारिभाषिको धर्मीशब्दः । नाट्यधर्येव' नाट्यधर्मिका । [अम.क्षीर.१६१०॥]इति तु स्वामी । "तडिधातोस्ताण्डवम्" स्वार्थे कनि, 'केऽणः'७।४।१३॥ इति हुस्वत्वम् ॥२७९॥ [ ]इति तु कौमुदी । पुंक्लीबलिङ्गोऽयम् । नाट्यशास्त्रे अथ गीतादिभेदाननुक्रमेणाह नृत्तलास्यनाट्यताण्डवानां भेदोऽस्ति, स नेहाश्रितः, तथा हिगीतं गानं गेयं गीतिर्गान्धर्वम् "अङ्गविक्षेपमानं विवाहाभ्युदयादौ नृत्यम् । ललितकरणाङ्ग१ गीयत इति गीतम् । 'गै शब्दे'(भ्वा.प.अ.), हाराभिनय(-यं) कौशिकीवृत्तिप्रधानं वासकसज्जाचरितं वर्तमाने क्तः, 'आदेच उपदेशेऽशिति'६।१४५॥ इत्यात्वम्, डोविलिकादिनिबद्धं श्रुिष्टत्वाद् लास्यम्। सर्वरसं पञ्चसन्धि 'घुमास्था-'६४।६६॥ इतीत्वम् । २ गीयत इति गानम् । चतुवृत्ति दशरूपकाश्रय नटकर्म नाट्यम् । उद्धतकरणाङ्ग'गै शब्दे'(भ्वा.प.अ.), ल्युट्, 'आदेच:-'६।१४५॥ इत्यात्वम्। हारनिर्वर्त्यमारभटीवृत्तिप्रधान(-नं) गीतकासारितकादौ तण्डुना १० ३ गीयते गेयम् । ४ गानं गीतिः। 'गै शब्दे'(भ्वा.प.अ.), प्रोक्तं ताण्डवम्"["] इति ॥२८०॥ 'स्त्रियां तिन्'३।३।९४॥, 'आदेच:-'६।१४५॥ इत्यात्वम्, विशेषत आह'घुमास्था-'६।४।६६ ॥ इतीत्वम् । ५ गन्धर्वैः कृतं गान्धर्वम्। मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीसकं हि तत् । कृतेऽर्थेऽण् । “रागगीत्यादिकं गीतम्, प्राविशिक्यादिध्रुवारूपं १स्त्रीणां यन्मण्डलेन मण्डलाकारेण नृत्यं तत् हल्लीगानम्, पदस्वरतालावधानात्मकं गान्धर्वम्''["] इति भेरतायुक्तो सकम् । हेलया लस्यतेऽस्मिन्निति हल्लीसकम्, क्लीबेऽयम्। विशेषोऽत्र नाश्रितः । पञ्च गीतस्य ॥ वाचस्पतिस्तु-"हल्लीसकोऽस्त्रियाम्''["] इत्याह । (घूमरीति अथ नर्तनम् । भाषा नामैकम्)॥ नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् । पानगोष्ठ्यामुच्चतालम् १ पानगोष्ठ्याम् आपाने नृत्यम्', उच्चस्तालोऽत्रेति ॥२८०॥ उच्चतालम् ॥ १ नत्यत इति नर्तनम । नती गात्रविक्षेपे'(दि.प.से.), रणे वीरजयन्तिका ॥२८१॥ ५० २० ल्युट्, 'युवोरनाको'७।१।१॥, 'उपधाया लघोर्गुणः। २ [नट्यते नटनम् । 'नट नृत्तौ'(भ्वा.प.से.), ल्युट् । ] ३ नृत्यते नृत्यम्।। १रणे सङ्नामे यद् नृत्यं तन्नामैकं वीरजयन्तिका। 'नृती गात्रविक्षेपे'(दि.प.से.), 'ऋदुपधत्वाच्चाक्लुपिचूतेः' जयन्ती पताका, जयन्त्येव जयन्तिका, वीराणां जयन्तिका ३।१।११०॥ इति क्यप् । ४ नर्तनं नृत्तम् । नती गात्रविक्षेपे' (दि.प.से.), भावे क्तः ।५ लस्यते लास्यम् । 'लस संश्रेषण- - स्थान नाट्यस्य रङ्गः स्यात् क्रीडनयो:'(भ्वा.प.से.), ऋहलोर्यत्'३।१।१२४॥ । ६ नट्यत स्थीयतेऽस्मिन् स्थानम्, 'ष्ठा गतिनिवृत्तौ'(भ्वा. प.अ.), इति नाट्यम् । 'नट अवस्पन्दने'(चु.उ.से.), 'ऋहलोर्ण्यत्' 'करणाधिकरणयो:-'३।३।११७॥ इत्यधिकरणे ल्युट् । नाट्यस्य ३।१।१२४॥ ।७ ताण्ड्येन मुनिना प्रोक्तम्, 'कलापिवैशम्पाय- स्थानं प्रदेशः रङ्गः उच्यते । रमन्ते जनमनांस्यत्रेति रङ्गः । 'रमु नान्तेवासिभ्यश्च'४।३।१०४॥ इति णिनिः, आपत्यस्य च तद्धितेऽ- क्रीडायाम्'(भ्वा.आ.अ.), गन्गम्यादेः '(उणा-१२०)इति गन्। नाति' ६४।१५१॥ इति यलोपः, ता िनृत्यशास्त्रम्, तदस्यास्तीति, रज्यत्यस्मिन् जन इति वा । 'रञ्ज रागे'(भ्वा.उ.अ.), घञ् । ३० 'अन्येभ्योऽपि दृश्यते'(वा-५।२।१०९॥)इति वः, पृषोदरादित्वा- नृत्यस्थाननामैकम् ॥ ६० १. द्र. स्वोपज्ञटीका २।२७९ ॥, पृ.६६ ॥ २. '-भाषको' इति३॥ ३. '-धर्मेव' इति३॥ ४. द्र. स्वोपज्ञटीका २२८०॥, पृ.६६॥ ५. 'भार-' इति४॥ ६. 'लस श्रेष-' इति१, क्षीरतरङ्गिण्यादौ 'लस श्रूषणक्रीडनयोः' इत्येव दृश्यते ॥ ७. १.३.४नास्ति ॥ ८. 'ताण्डिः ' इति३.४॥ ९. स्वामिकृतामरकोशटीकायां "तण्डु(मुनि)ना प्रणीतं ताण्डवम्" इति दृश्यते, अम.क्षीर. १६१०॥, पृ.५०॥ १०. "नृत्य-' इति२.३॥ ११. "नृत्तम्' इति१ ।। १२. 'कौमुदी-' इति२॥ १३. 'गोवलि-' इति३॥ १४. 'उद्धती-' इतिर ॥ १५. द्र. क्षीरस्वामिकृतटीका १६१०॥, पृ.५०॥, स्वोपज्ञटीका २२८०॥, पृ.६६ ॥ १६. 'यन्तृत्तं' इतिर, तथा मुद्रितकोशे ॥ १७. द्र. स्वोपज्ञटीका २२८१॥, पृ.६६ ॥ १८. कोष्ठान्तर्गतपाठः १.३.४नास्ति ॥ १९. 'नृत्तम्' इति१॥ २०. 'गन्गम्यद्योः' इत्युणादिगणसूत्रम् ॥ २१. १.३.४नास्ति ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy