SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३० अभिधानचिन्तामणिनाममाला [देवकाण्डः-२ उपक्रमः । दित्वाट्ठब, 'निर्वृत्तेऽत्तु(क्ष)धुतादिभ्यः'४।४।१९॥ इति योग१ नाट्यस्येत्यत्राप्यनुकृष्यम्, नाट्यस्योपक्रमः प्रारम्भः विभागा[त् ठक् वा] । अभिनयस्य चतुःप्रकारनामानि ॥२८३॥ पूर्वरङ्गः, रजत्यस्मिन् जन इति रङ्गः, मण्डपो नाट्यं वा स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः। बुद्धिस्थम्, पूर्वो रङ्गे पूर्वरङ्गः प्रत्याहारादिः, रङ्गात् पूर्व इति व्यायोगसमवकारी वीथ्य हामगा इति॥२८४॥ वा, राजदन्तादित्वात् पूर्वनिपातः । श्रीहर्षस्तु- "रङ्गशब्देन तौर्यत्रिकं ब्रुवन् नाट्ये रङ्गप्रयोगस्य पूर्वतां मन्यमानः पूर्वश्चासौ अभिनेयः प्रकाराः स्युः रङ्गश्च''[]इति समासममंस्त । गीतनृत्यवाद्यानां त्रयाणां १ नाटयति नर्तयति सामाजिकमनांसीति नाटकम्। प्रारम्भस्यैकोक्त्या नामैकं पूर्वरङ्गः, उपक्रमो नाम गीतनृत्य- 'नट नृत्ये '(भ्वा.प.से.), णिजन्तः, 'ण्वुल्तृचौ'३।११३३ ॥ इति ४० वाद्यानां प्रारम्भ इत्यर्थः ॥ ण्वुल्। २ वस्त्वादिकं काव्याभिधेयमात्मशक्योत्पाद्य प्रकुरुते यत्र १० अङ्गहारोऽङ्गविक्षेपः काव्येन तत् प्रकरणम् । 'करणाधिकरणयोश्च'३।३।११७॥ १ अङ्गानां हरणं स्थानात् स्थानान्तरनयनम् अङ्गहारः। इत्यधिकरणे ल्युट् । ३ भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा 'हृञ् हरणे'(भ्वा.उ.अ.), भावे घञ् । २ अङ्गानां हार इव, अपि पात्रविशेषा अत्रेति भाणः, पुंक्लीबलिङ्गः । ४ एकस्य शोभाजनकत्वात्, अथवा हरस्यायं हारः, हरेणाभिनीतत्वात्, अङ्ग- बहूनां वा चरितं प्रहस्यते यत्र तत् प्रहसनम् । 'हस(हसे) प्रधानो हारः अङ्गहार: स्थिरहस्तादित्वात् त्रिंशद्भेदः। "वृश्चिक हसने '(भ्वा.प.से.), अधिकरणे ल्युट् । ५ "डमो(डिमो) भ्रमरादित्वात् त्रिंशत्प्रकारोऽङ्गा(ल्या)दिविन्यासरूपोऽङ्गहारः" डिम्बो विद्रवः'[ ]इति पर्यायास्तद्योगादयं डिमः । ६ व्यायामे []इति तु कौमुदी । “अङ्गहारस्त्वङ्गहारिर्दित्रादिमाम्बिका- युद्धनियुद्धप्राये युज्यन्ते पुरुषा अति व्यायोगः । 'युजिर् [म्बिका]"[]इति शब्दार्णवः । २ अङ्गानां विक्षेपः अङ्गविक्षेपः। योगे'(रु.उ.अ.), अधिकरणे घञ् । ७ समवक्रियन्ते सङ्घातीद्वे अङ्गहारस्य । अङ्गचालन' इति भाषा ॥ क्रियन्ते नेतारोऽत्रेति समवकारः । बाहुलकादधिकरणे घञ् । ५० व्यञ्जकोऽभिनयः समौ ॥२८२॥ ८ सर्वेषां रसानां लक्षणानां च वीथी श्रेणीव वीथी । ९ १ व्यनक्ति भावान् इति व्यञ्जकः । 'अञ्जू व्यक्ति- उत्क्रमेणोन्मुखी सृष्टिर्जीवितं प्राणा यासां उत्सृष्टिकाः शोचन्त्यः म्रक्षणकान्तिगतिषु'(रु.प.से.)अस्मात् 'ण्वुल्तृचौ'३।१।१३३॥ स्त्रियः, ताभिरऽङ्कोऽङ्कनं यस्य स उत्सृष्टिकाङ्कः, तदेकदेशः इति ण्वुल् । २ आभिमुख्यं नीयतेऽर्थोऽनेनेति अभिनयः । अङ्कः, भीमवत् । १० ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र 'णीञ् प्रापणे'(भ्वा.उ.अ.), 'एरच्'३३१५६॥ इत्यच् । स ईहामगः ॥२८४॥ एते नाटकाद्या दश अभिनेयस्य हृद्गतक्रोधादिभावाभिव्यञ्जकस्य द्वे ॥२८२॥ प्रबन्धस्य प्रकारा भेदाः स्युः, एतानि दशरूपकानीत्यर्थः । स चतुर्विध आहायो रचितो भूषणादिना । (नाटकादीनि दशप्रबन्धभेदनामानीति । अत्र अभिनेयशब्दः वचसा वाचिकोऽङ्गेनाऽऽङ्गिकः सत्त्वेन सात्त्विकः चतुर्थवर्गपञ्चमैकादशस्वरमध्यः)॥ ॥२८३॥ भाषाः षट् संस्कृतादिकाः। १ सोऽभिनयः हस्तादिभिः पदार्थसूचकः चतुर्विधः १ भाष्यन्ते भाषा:।'भाष व्यक्तायां वाचि'(भ्वा.आ.से.), ६० आहायादिभदात् चतुःप्रकारः, तषु भूषणादिना राचतागभनयः कर्मणि घञ् । षडिति षट् सङ्ख्याः संस्कृतादिकाः संस्कृत१३० आहार्यः । २ वचसा निर्वृत्तो वाचिकः। ३ अङ्गेन निर्वृत्तः । प्राकृतरमागधी३सौरसेनीपैशाची५अपभ्रंशलक्षणाः । संस्कृतादीनां आङ्गिकः, भ्रूविक्षेपादिः । ४ सत्त्वं मनोगुण आशयो वा, षण्णामेकोक्त्या नामैकं भाषा इति ॥ तेन निवृत्तः सात्त्विकः । यदाह-"सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विकाः"[ ]इति । विष्वपि अध्यात्मा- भारती सावंती कैशिक्यारभंट्यौ च वृत्तयः ॥२८५॥ १. 'रज्यत्य-' इति२.४॥ २. द्र. स्वोपज्ञटीका २२८२॥, पृ.६७॥ ३. तुलनीयोऽमरकोषः १७।१६॥ ४. द्र. रामाश्रमी १७॥१६॥, पृ.९९ ॥ ५. 'व्यक्ति' इति २.३.४नास्ति ॥ ६. द्र. अमरकोशक्षीरस्वामिटीका १६१७॥, पृ.५१॥ ७. 'नृत्तौ' इति क्षीरतरङ्गिण्यादौ॥ ८. 'शोच्यन्त्यः' इति३.४॥ ९. कोष्ठान्तर्गतपाठः ३.४नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy