SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६८ २० उदगुदीचीनम् । १ उदञ्चतीति उदक् । 'ऋत्विक्- '३ ।२ ।५९ ॥ आदिना क्विन्, 'क्विन्प्रत्ययस्य कुः' ८२ ६२ ॥ | २ उदगेव उदीचीनम् । ‘विभाषाञ्चेरदिस्त्रियाम्' ५ १४ ४८ ॥ इति खः, खस्य ईनादेशः, 'उद ईत्' ६ |४|१३१ ॥ इति भस्याञ्चतेरस्य ईत् । उत्तरदिगुत्पन्नस्य द्वे ॥ अभिधानचिन्तामणिनाममाला प्रोक् प्राचीनं च समे १ प्राञ्चतीति प्राक् । 'अञ्च गतिपूजनयोः ' (भ्वा.प.से.), 'ऋत्विक्- '३ ।२ ।५९ ॥ आदिना क्विन्, 'क्विन्प्रत्ययस्य १० कुः '८।२।६२ ॥ २ प्रागेव प्राचीनम् । 'विभाषाञ्चेरदिक्स्त्रिाम् ' ५ १४ १८८ ॥ इति खः । पूर्वदिगुत्पन्नस्य द्वे ॥ प्रत्यक् तु स्यात् प्रतीचीनम् ॥१६८॥ १ प्रत्यञ्चतीति प्रत्यक् । 'ऋत्विक्- '३ १२ १५९ ॥ आदिना क्विन् । २ प्रत्यगेव प्रतीचीनम् । 'विभाषाञ्चेरदिक्स्त्रियाम् ' ५ ४ ४८८ ॥ इति खः, खस्येनादेशः, 'अचः '६ १४ ११३८ ॥ इत्यञ्चतेरकारस्य लोप:, ‘चौ’६।३ । १३८ ॥ इति पूर्वस्याणो दीर्घः । इन्द्रो हरिर्दुश्च्यवनो ऽच्युताग्रजो पश्चिमदिग्भवस्तुनो द्वे ॥१६८॥ [ देवकाण्डः- २ १ इरावति समुद्रे पर्वते वा भवः ऐरावतः । 'तत्र भवः' ३० ४ | ३ |५३ ॥ इत्यण्, 'तद्धितेष्वचामादेः '७।२ ।११७ ॥ इत्यादिवृद्धिः । २ पुण्डरीकवर्णयोगात् पुण्डरीकः । 'अर्शआदिभ्योऽच्' ५।२।१२७॥ इत्यच् । ३ वामनाकारत्वाद् वामनः । ४ कौ पृथिव्यां मोदत इति कुमुदः । 'मुद हर्षे' (भ्वा.आ.से.), मूलविभुजादित्वात् कः । कुमुदं रक्तोत्पलं तत्तुल्यवर्णत्वाद्वा । "कुमुदं कैरवे रक्तपद्मेऽस्त्री''[दान्तवर्गे श्रो- २५ ] इति मेदिनिः । ५ अञ्जनवर्णत्वाद् अञ्जनः । ६ पुष्पवद् दन्ता अस्य पुष्पदन्तः । ७ सर्वभूमौ विदितः सार्वभौमः । 'तत्र विदित :- १५ ।१ १४३ ॥ इत्यण्, 'अनुशतिकादीनां च ७।३।२० ॥ इति उभयपदवृद्धिः । ८ शोभनः प्रतीकोऽङ्गमस्य सुप्रतीकः । दिशां धारका गजाः ४० दिग्गजाः । दिक्क्रमेणेति प्रस्तावाल्लभ्यते । “ऐरावतः पुण्डरीकः “ऐरावतः सुप्रतीकः "[‘]इति क्रममाह । ऐरावतादीनामष्टानां कुमुदाञ्जनवाहनाः”[“]इति भागुरि: क्रममाह । माला तु नामैकं दिग्गजा इति ॥ १७० ॥ इन्द्रादयोऽष्टौ दिक्पालाः, तत्राग्निर्वायुश्च एकेन्द्रियेषु तिर्यक्काण्डे(श्लो-१०९९-११०६) वक्ष्येते, शेषानत्रानुक्रमेणाह तिर्यग्दिशां तु पतय इन्द्राग्नियमनैर्ऋताः । वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ १६९॥ तिर्यगिति ऊर्ध्वाधोदिग्व्यवच्छेदार्थम् । विदिगिति प्रसिद्ध्या दिगुच्यते । एवं स्वस्वामिसम्बन्धे पूर्वा दिग् ऐन्द्री, ततो विदिग् आग्नेयी, दक्षिणा याम्या, ततो विदिग् नैर्ऋती, पश्चिमा वारुणी, ततो विदिग् वायव्या, उत्तरा कौबेरी, ततो विदिग् ऐशानी इति सिद्धम् ।‘'इन्द्रादीनां च प्राचीपत्यादिवाचकव॑सूचनायाभिधानादिन्द्रादिनामानां नाप्रस्तुताभिधानम् "[]इति कौमुदी । इन्द्रयमवरुणधनदाश्चत्वार एते दिगीशा:, अग्निनैर्ऋतवाय्वीशाना एते चत्वारो विदिगीशा इति हृद्यम् ॥१६९॥ ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १७० ॥ Jain Education International वज्री विडौजा मघवान् पुरन्दरः । प्राचीनबर्हिः पुरुहूतवासैवौ संक्रन्दनाऽऽखण्डैलमेघवाहनाः ॥ १७१ ॥ सुत्रमवास्तोष्पतिदल्मिशा वृषा सुनार (शुनाशीर ) सहस्त्रनेत्रौ । पर्जन्यहर्यैश्वऋभुक्षिबाहु १. ' - वाचकत्वं' इति२.३ ॥ २. 'नाप्रा-' इति३, 'नामऽप्रस्तु' इति२ ॥ ३. पदचन्द्रिकायां "पूर्वादीनामिन्द्रादीनाञ्च प्राच्यादि दिशामाधिपत्यादि सूचनायाभिधानान्नाप्रस्तुतत्वोक्तिरिति कौमुदी" इति दृश्यते, दिग्वर्गः, श्रो-७०, पृ.९७ ॥ ४. तुलनीयोऽमरकोषः १।३।३-४ ॥ ५. मुद्रितमेदिनीकोषे अवग्रहो न दृश्यते ॥ ६. 'मेदिनी' इति३ ॥ ७. ' - वामनाः' इति स्वोपज्ञटीका ॥ ८. द्र. स्वोपज्ञटीका २ । १७० ॥, पृ.३९॥ ९. 'वक्ष्यते' इति३.४॥ १०. ‘ऋजेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवन्त्रेरामालाः' (उणा-१८६) इत्युणादिगणे ॥ दन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२॥ सुरर्षेभस्तपस्तक्षो जिष्णुर्वरैशतक्रतुः । कौशिकः पूर्वदिग्देवाऽप्सरःस्वर्ग शचीपतिः॥१७३॥ पृतनाषाडुग्रधन्वा मरुत्वान् मघवा १ इन्दति परमैश्वर्यमनुभवति इन्द्रः । 'इदि परमैश्वर्ये' (भ्वा.प.से.), ,'ऋज्रेन्द्राग्रवज्रविप्रकुप्रचुप्रक्षुरखुरभद्रोग्रभेरभेलशुक्रतीव्रवर्णेरमाली : ' ( उणा - १८६ ) इति सूत्रेण रन्प्रत्ययान्तो ६० ५० For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy