SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६० अभिधानचिन्तामणिनाममाला [देवकाण्डः-२ ६।३।११६॥ इत्यादिना दीर्घः । ४-५ मेघशब्दात् परः कालः अनुस्वारः, अनुस्वारपक्षेऽपि वकारस्य दन्त्यौष्ठत्वाद् न मत्वम्)। आगमश्च, तेन मेघकालः, मेघागमः यौगिकनामनी । ६ क्षराः एवं २ परिवत्सरः,३ अनुवत्सरः, ४ उद्वत्सरः । “संवत्सरामेघाः सन्त्यत्र क्षरी । 'अत इनिठनौ'५।२।११५ ॥ इतीनिः । नुवत्सरपरिवत्सरवत्सरा:"[ ] इति शब्दार्णवः। ५ वृणोति श्रावणभाद्रपदाभ्यां वर्षाऋतुस्तस्य षट् ॥१५७॥ छादयति वर्षम्, पुनपुं. । 'वृञ् वरणे'(स्वा.उ.से.), स्वादिः, शरद् घनात्ययः 'वृज्वदि -'(उणा-३४२)इत्यादिना सः । ६ भावान् जहाति १ शीर्यन्तेऽस्यां पाकेनौषधयः, शृणाति हिनस्ति जिहीते वा हायनम्, पुंक्ली.। 'ओहाक् त्यागे'(जु.प.अ.), 'ओहाङ् गतौ (जु.आ.अ.) वा, हश्च व्रीहिकालयोः'३।११४८॥ तापेन वा शरद्, स्त्रीलिङ्गः । 'श् हिंसायाम्'(त्र्या.प.से.), 'श-ह-भसोऽदिः'(उणा-१२७) इति अदिः । भागुरिटापि इति ण्युट्। ७ आप्यतेऽधिकमासेनेति अब्दः, पुंक्ली.। यदरुणः "अब्दमसयोदं पुनके ह्येतत् पठितम्"[ ]इति । 'आप्लु ४० शरदा टाबन्तोऽपि । "शरद् भवेच्छरदया प्रावृट् प्रावृषया सह"[]इति विश्वः । २ घनस्यात्ययो नाशोऽत्र घनात्ययः। व्याप्तौ'(स्वा.प.अ.), 'अब्दादयश्च'(उणा-५३८)इति दन, हुस्वत्वं च । आपो ददातीति वा । ८ समन्ति समाः । 'षम आश्विनकार्तिकाभ्यां शरद, तस्या द्वे॥ ष्टम वैक्लव्ये'(भ्वा.प.से.), पचाद्यच् । सह मान्ति वर्तन्ते अयनं शिशिराद्यैस्त्रिभिस्त्रिभिः। ऋतव आसु इति वा समाः । स्त्रीलिङ्गः, बहुवचनान्तोऽयम्। १ अयतेऽर्कोऽनेनेति अयनम् । 'अय गतौ'(भ्वा. यदमरटीका-"स्त्री बहुत्वे समा:शब्दः, यथा “जीव्यात् सहस्रं आ.से.), नन्द्यादित्वाल्ल्युः । त्रिभिस्त्रिभिरिति, शिशिराद्यै समाः''["] | "वा बहुत्वेयम्"["]इति वामनः । यदुक्तम्स्त्रिभिः ऋतुभिरुत्तरायन(ण)म्, वर्षाद्यैस्त्रिभिर्दक्षिणायनमित्यर्थः, "समासिकतावर्षाप्सुमनोजलौकसः"[वामनीयलिङ्गानुशासनम्, षड्भिर्मासैरयनं पूर्यत इति भावः ॥ श्री-२३] । 'समांसमां विजायते'५।२।१२॥ इति निर्देशात्, अयनस्य प्रमाणमुक्त्वा शब्दार्थं प्रतिपादयन्नाह "समायां समायाम्''[काशिकावृत्ति: ५।२।१२॥] इति वृत्तिअयने द्वे गतिरुदम् दक्षिणार्कस्य वत्सरः॥१५८॥ दर्शनाच्चैकत्वमपि दृश्यते''[ ]इति । अत एव भूम्नीति न ५० १ उदगुत्तरा, दक्षिणाऽपाची याऽर्कस्य गतिस्ते द्वेऽयने क्वापि निर्णीतम । ९ शीर्यते जगदत्रेति शरत, स्त्रीलिङ्गः। 'श २० उत्तरायनं(णं) दक्षिणायनं च, ते मिलिते वत्सरः वर्ष भवति । हिंसायाम'(व्या.प.से.), 'शभसोऽदि:'(उणा-१२७) इति अत्र अयनं चाऽयनं च अयने, एकशेषः । वसन्ति ऋतवोऽत्र अदिः । नव वर्षस्य । शेषश्चात्रवत्सरः, पुंक्ली. । 'वस निवासे'(भ्वा.प.अ.), वसेश्च'(उणा "ऋतुवृत्तियुगांशकः । ३५१)इति सरन्, 'सः स्यार्धधातुके '७।४।४९ ॥ इति सस्य कालग्रन्थिर्मासमलः संवत् सर्वर्तुशारद:(-दौ) । तत्वम् ॥१५८॥ वत्स इड्वत्सर इडावत्सरः परवाणि:(-वत्) ॥१॥" स संपर्यनूझ्यो वर्षं हायनोऽब्दं समाःशरत्। [शेषनाममला २।२६-२७॥] ॥ १ स इति तच्छब्देन पौर्वः वत्सरशब्दः परामृश्यते, संवदित्ययं त्वव्ययेष (श्रो-१५३५) वक्ष्यते। शारद इत्यकाराततः सम् परि अनु उद् एतेभ्यो वत्सरो योज्यते । सं समेत्य । न्तोऽपि, प्रज्ञादित्वादणि । “समायोषिति शारदः''["]इति वसन्ति ऋतवोऽत्र संवत्सरः। 'वस निवासे'(भ्वा.प.अ.), लो । संपूर्वः, 'वसेश्च'(उणा-३५१)इति सरन्प्रत्यय: । चकारादनु३० वत्सरादयः। ('स(:) स्यार्धधातुके'७४।४९ ॥इति सस्य तः, ___ भवेत् पैत्रं त्वहोरात्रं मासेन 'वा पदान्तस्य'८४५९॥ इति पक्षे सानुनासिको वकारः, पक्षे मासेन पितृणामिदं पैत्रम् अहोरात्रम्, १. '-ऽब्भ्यां ' इति४ ॥ २. द्र. पदचन्द्रिका, भा-१, कालवर्गः, शो-१२२, पृ.१५५॥, रामश्रमी १।४।१९॥, पृ.६४ ॥ ३. विश्वप्रकाशविश्वलोचनयोरिदं वचनं न दृश्यते ॥ ४. तुलनीयोऽमरकोषः १४।१३॥ ५. अत्र 'अशेः सर:'(उणा-३५०) इत्यस्य तत्त्वबोधिनीटीका, तत्रैव पं. शीवदत्तविरचिता टिप्पणी च द्रष्टव्या ॥ ६. कोष्ठान्तर्गतपाठः १प्रतौ न दृश्यते ॥ ७. द्र. पदचन्द्रिका, भा-१, कालवर्गः, शूो-१२३, पृ.१५५॥ ८. 'पुन' इति १.२.४प्रतिषु नास्ति ॥ ९. 'वत्वदि-' इत्युणादिगणे ॥ १०. 'अब्दमपयोदं' इति१ ॥ ११. 'पुनपुंसके' इति२॥ १२. द्र. अम.क्षीरस्वामिटीका १।३।२०॥, पृ.३५ ।। १३. मूलं मृग्यम् ॥ १४. द्र. पदचन्द्रिका, भा-१, कालवर्गः, श्रो-१२३, पृ.१५६॥, रामाश्रमी १।४।२०॥, पृ.६४ ॥ १५. 'मानुष्येण' इति१॥ च द्रष्टव्या ॥ ६. सत्यणादिगणे ॥ १०. ' अ व :, श्री-१२३, पृ.१५६ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy