________________
द्वितीयकाण्डम्
लोकवर्गः १
गोष्ठे स्याद्गोत्रजस्थानं गोष्ठीनं भूतपूर्वकम् । कच्छेः पुमान् जलप्राय प्रदेशेऽनूपमित्यपि ॥ १२ ॥ पुमान् परिसरः प्रान्ते पर्यन्तो जलबन्धने । सेतुः पुमान् स्त्रियामाळि वल्मीके पुं नपुंसकम् ॥ १३ ॥ चामलूरश्च नाकुश्च वर्त्मत्वयनमेकपात् । वर्तनी पद्धतिः पद्या पदवी सरणिः सृतिः ॥ १४ ॥ पुंसि मार्गाsध्व पन्थानः सत्पथस्त्वर्चितोऽध्वनिः । सुपन्था अतिपन्थाथ कापेथे विपथोऽपथः ॥ १५ ॥ अपन्थाश्च कदध्वाच दुरध्व व्यध्व कल्पथाः । रित २५० । [ ६ ] पङ्कयुक्त प्रदेश के दो नाम - सपङ्क १, पङ्किल २५० । ( ७ ) वेत्र प्रदेश के दो नाम - सवेतस १, वेतस्वान् २ नपुं० । [८] कुमुदवाले प्रदेश का एक नाम - कुमुद्वान् १ पु० । [९] नलतृण युक्त प्रदेश के दो नाम नड्वान् १, नड्वल २ पु० । [१०] फिसलने वाला स्थल के दो नाम-चिक्कण १, पिच्छिल २ पु० । [११] नदो जल से सस्यशाली स्थल का एक नाम - नदीमातृक १ त्रिलिङ्ग । [१२] दृष्टि जल से सस्यशाली स्थल का एक नाम - देवमातृक १ त्रिलिङ्ग । [१३] न्यायी राजा के देश का नाम - राजन्वान् ( राजन्वन् ) त्रिलिङ्ग । [१४] अन्य का राजवान् [राजवत् ] त्रिलिङ्ग । [१५] सिक्ता युक्त धुलिवाले प्रदेश के चार नाम - रजोयुक्त १, सिकतिल २, सैकत ३, शार्कर ४, पु० । : हिन्दी - (१) गोनिवास स्थान के दो नाम - गोष्ट १, गोत्रज स्थान २ नपुं० । [२] जहां भूतकाल में गाएं रहती थी उस प्रदेश का
8,
Jain Education International
८३
For Private & Personal Use Only
www.jainelibrary.org